क्षपयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्षि (kṣi) +‎ -अयति (-ayati), from Proto-Indo-European *dʰgʷʰey-.

Pronunciation

[edit]

Verb

[edit]

क्षपयति (kṣapayati) third-singular indicative (type P, causative, root क्षि)

  1. to destroy, ruin, make an end of (acc.), finish
  2. to weaken
  3. to pass (as the night or time)

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: क्षपयितुम् (kṣapáyitum)
Undeclinable
Infinitive क्षपयितुम्
kṣapáyitum
Gerund क्षपित्वा
kṣapitvā́
Participles
Masculine/Neuter Gerundive क्षपयितव्य / क्षपनीय
kṣapayitavyà / kṣapanī́ya
Feminine Gerundive क्षपयितव्या / क्षपनीया
kṣapayitavyā̀ / kṣapanī́yā
Masculine/Neuter Past Passive Participle क्षपित
kṣapitá
Feminine Past Passive Participle क्षपिता
kṣapitā́
Masculine/Neuter Past Active Participle क्षपितवत्
kṣapitávat
Feminine Past Active Participle क्षपितवती
kṣapitávatī
Present: क्षपयति (kṣapáyati), क्षपयते (kṣapáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्षपयति
kṣapáyati
क्षपयतः
kṣapáyataḥ
क्षपयन्ति
kṣapáyanti
क्षपयते
kṣapáyate
क्षपयेते
kṣapáyete
क्षपयन्ते
kṣapáyante
Second क्षपयसि
kṣapáyasi
क्षपयथः
kṣapáyathaḥ
क्षपयथ
kṣapáyatha
क्षपयसे
kṣapáyase
क्षपयेथे
kṣapáyethe
क्षपयध्वे
kṣapáyadhve
First क्षपयामि
kṣapáyāmi
क्षपयावः
kṣapáyāvaḥ
क्षपयामः / क्षपयामसि¹
kṣapáyāmaḥ / kṣapáyāmasi¹
क्षपये
kṣapáye
क्षपयावहे
kṣapáyāvahe
क्षपयामहे
kṣapáyāmahe
Imperative
Third क्षपयतु
kṣapáyatu
क्षपयताम्
kṣapáyatām
क्षपयन्तु
kṣapáyantu
क्षपयताम्
kṣapáyatām
क्षपयेताम्
kṣapáyetām
क्षपयन्ताम्
kṣapáyantām
Second क्षपय
kṣapáya
क्षपयतम्
kṣapáyatam
क्षपयत
kṣapáyata
क्षपयस्व
kṣapáyasva
क्षपयेथाम्
kṣapáyethām
क्षपयध्वम्
kṣapáyadhvam
First क्षपयाणि
kṣapáyāṇi
क्षपयाव
kṣapáyāva
क्षपयाम
kṣapáyāma
क्षपयै
kṣapáyai
क्षपयावहै
kṣapáyāvahai
क्षपयामहै
kṣapáyāmahai
Optative/Potential
Third क्षपयेत्
kṣapáyet
क्षपयेताम्
kṣapáyetām
क्षपयेयुः
kṣapáyeyuḥ
क्षपयेत
kṣapáyeta
क्षपयेयाताम्
kṣapáyeyātām
क्षपयेरन्
kṣapáyeran
Second क्षपयेः
kṣapáyeḥ
क्षपयेतम्
kṣapáyetam
क्षपयेत
kṣapáyeta
क्षपयेथाः
kṣapáyethāḥ
क्षपयेयाथाम्
kṣapáyeyāthām
क्षपयेध्वम्
kṣapáyedhvam
First क्षपयेयम्
kṣapáyeyam
क्षपयेव
kṣapáyeva
क्षपयेम
kṣapáyema
क्षपयेय
kṣapáyeya
क्षपयेवहि
kṣapáyevahi
क्षपयेमहि
kṣapáyemahi
Subjunctive
Third क्षपयाति / क्षपयात्
kṣapáyāti / kṣapáyāt
क्षपयातः
kṣapáyātaḥ
क्षपयान्
kṣapáyān
क्षपयाते / क्षपयातै
kṣapáyāte / kṣapáyātai
क्षपयैते
kṣapáyaite
क्षपयन्त / क्षपयान्तै
kṣapáyanta / kṣapáyāntai
Second क्षपयासि / क्षपयाः
kṣapáyāsi / kṣapáyāḥ
क्षपयाथः
kṣapáyāthaḥ
क्षपयाथ
kṣapáyātha
क्षपयासे / क्षपयासै
kṣapáyāse / kṣapáyāsai
क्षपयैथे
kṣapáyaithe
क्षपयाध्वै
kṣapáyādhvai
First क्षपयाणि
kṣapáyāṇi
क्षपयाव
kṣapáyāva
क्षपयाम
kṣapáyāma
क्षपयै
kṣapáyai
क्षपयावहै
kṣapáyāvahai
क्षपयामहै
kṣapáyāmahai
Participles
क्षपयत्
kṣapáyat
क्षपयमाण / क्षपयाण²
kṣapáyamāṇa / kṣapayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अक्षपयत् (ákṣapayat), अक्षपयत (ákṣapayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्षपयत्
ákṣapayat
अक्षपयताम्
ákṣapayatām
अक्षपयन्
ákṣapayan
अक्षपयत
ákṣapayata
अक्षपयेताम्
ákṣapayetām
अक्षपयन्त
ákṣapayanta
Second अक्षपयः
ákṣapayaḥ
अक्षपयतम्
ákṣapayatam
अक्षपयत
ákṣapayata
अक्षपयथाः
ákṣapayathāḥ
अक्षपयेथाम्
ákṣapayethām
अक्षपयध्वम्
ákṣapayadhvam
First अक्षपयम्
ákṣapayam
अक्षपयाव
ákṣapayāva
अक्षपयाम
ákṣapayāma
अक्षपये
ákṣapaye
अक्षपयावहि
ákṣapayāvahi
अक्षपयामहि
ákṣapayāmahi
Future: क्षपयिष्यति (kṣapayiṣyáti), क्षपयिष्यते (kṣapayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्षपयिष्यति
kṣapayiṣyáti
क्षपयिष्यतः
kṣapayiṣyátaḥ
क्षपयिष्यन्ति
kṣapayiṣyánti
क्षपयिष्यते
kṣapayiṣyáte
क्षपयिष्येते
kṣapayiṣyéte
क्षपयिष्यन्ते
kṣapayiṣyánte
Second क्षपयिष्यसि
kṣapayiṣyási
क्षपयिष्यथः
kṣapayiṣyáthaḥ
क्षपयिष्यथ
kṣapayiṣyátha
क्षपयिष्यसे
kṣapayiṣyáse
क्षपयिष्येथे
kṣapayiṣyéthe
क्षपयिष्यध्वे
kṣapayiṣyádhve
First क्षपयिष्यामि
kṣapayiṣyā́mi
क्षपयिष्यावः
kṣapayiṣyā́vaḥ
क्षपयिष्यामः / क्षपयिष्यामसि¹
kṣapayiṣyā́maḥ / kṣapayiṣyā́masi¹
क्षपयिष्ये
kṣapayiṣyé
क्षपयिष्यावहे
kṣapayiṣyā́vahe
क्षपयिष्यामहे
kṣapayiṣyā́mahe
Participles
क्षपयिष्यत्
kṣapayiṣyát
क्षपयिष्यमाण
kṣapayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अक्षपयिष्यत् (ákṣapayiṣyat), अक्षपयिष्यत (ákṣapayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अक्षपयिष्यत्
ákṣapayiṣyat
अक्षपयिष्यताम्
ákṣapayiṣyatām
अक्षपयिष्यन्
ákṣapayiṣyan
अक्षपयिष्यत
ákṣapayiṣyata
अक्षपयिष्येताम्
ákṣapayiṣyetām
अक्षपयिष्यन्त
ákṣapayiṣyanta
Second अक्षपयिष्यः
ákṣapayiṣyaḥ
अक्षपयिष्यतम्
ákṣapayiṣyatam
अक्षपयिष्यत
ákṣapayiṣyata
अक्षपयिष्यथाः
ákṣapayiṣyathāḥ
अक्षपयिष्येथाम्
ákṣapayiṣyethām
अक्षपयिष्यध्वम्
ákṣapayiṣyadhvam
First अक्षपयिष्यम्
ákṣapayiṣyam
अक्षपयिष्याव
ákṣapayiṣyāva
अक्षपयिष्याम
ákṣapayiṣyāma
अक्षपयिष्ये
ákṣapayiṣye
अक्षपयिष्यावहि
ákṣapayiṣyāvahi
अक्षपयिष्यामहि
ákṣapayiṣyāmahi
Benedictive/Precative: क्षप्यात् (kṣapyā́t) or क्षप्याः (kṣapyā́ḥ), क्षपयिषीष्ट (kṣapayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third क्षप्यात् / क्षप्याः¹
kṣapyā́t / kṣapyā́ḥ¹
क्षप्यास्ताम्
kṣapyā́stām
क्षप्यासुः
kṣapyā́suḥ
क्षपयिषीष्ट
kṣapayiṣīṣṭá
क्षपयिषीयास्ताम्²
kṣapayiṣīyā́stām²
क्षपयिषीरन्
kṣapayiṣīrán
Second क्षप्याः
kṣapyā́ḥ
क्षप्यास्तम्
kṣapyā́stam
क्षप्यास्त
kṣapyā́sta
क्षपयिषीष्ठाः
kṣapayiṣīṣṭhā́ḥ
क्षपयिषीयास्थाम्²
kṣapayiṣīyā́sthām²
क्षपयिषीढ्वम्
kṣapayiṣīḍhvám
First क्षप्यासम्
kṣapyā́sam
क्षप्यास्व
kṣapyā́sva
क्षप्यास्म
kṣapyā́sma
क्षपयिषीय
kṣapayiṣīyá
क्षपयिषीवहि
kṣapayiṣīváhi
क्षपयिषीमहि
kṣapayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: क्षपयामास (kṣapayā́mā́sa) or क्षपयांचकार (kṣapayā́ṃcakā́ra), क्षपयांचक्रे (kṣapayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third क्षपयामास / क्षपयांचकार
kṣapayā́mā́sa / kṣapayā́ṃcakā́ra
क्षपयामासतुः / क्षपयांचक्रतुः
kṣapayā́māsátuḥ / kṣapayā́ṃcakrátuḥ
क्षपयामासुः / क्षपयांचक्रुः
kṣapayā́māsúḥ / kṣapayā́ṃcakrúḥ
क्षपयांचक्रे
kṣapayā́ṃcakré
क्षपयांचक्राते
kṣapayā́ṃcakrā́te
क्षपयांचक्रिरे
kṣapayā́ṃcakriré
Second क्षपयामासिथ / क्षपयांचकर्थ
kṣapayā́mā́sitha / kṣapayā́ṃcakártha
क्षपयामासथुः / क्षपयांचक्रथुः
kṣapayā́māsáthuḥ / kṣapayā́ṃcakráthuḥ
क्षपयामास / क्षपयांचक्र
kṣapayā́māsá / kṣapayā́ṃcakrá
क्षपयांचकृषे
kṣapayā́ṃcakṛṣé
क्षपयांचक्राथे
kṣapayā́ṃcakrā́the
क्षपयांचकृध्वे
kṣapayā́ṃcakṛdhvé
First क्षपयामास / क्षपयांचकर
kṣapayā́mā́sa / kṣapayā́ṃcakára
क्षपयामासिव / क्षपयांचकृव
kṣapayā́māsivá / kṣapayā́ṃcakṛvá
क्षपयामासिम / क्षपयांचकृम
kṣapayā́māsimá / kṣapayā́ṃcakṛmá
क्षपयांचक्रे
kṣapayā́ṃcakré
क्षपयांचकृवहे
kṣapayā́ṃcakṛváhe
क्षपयांचकृमहे
kṣapayā́ṃcakṛmáhe
Participles
क्षपयामासिवांस् / क्षपयांचकृवांस्
kṣapayā́māsivā́ṃs / kṣapayā́ṃcakṛvā́ṃs
क्षपयांचक्राण
kṣapayā́ṃcakrāṇá

Descendants

[edit]
  • Sauraseni Prakrit: 𑀔𑀯𑁂𑀤𑀺 (khavedi)

References

[edit]