ख्यात

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit ख्यात (khyāta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʰjɑːt̪/, [kʰjäːt̪]

Adjective[edit]

ख्यात (khyāt) (indeclinable)

  1. well-known, famous, celebrated
    Synonyms: विख्यात (vikhyāt), प्रख्यात (prakhyāt), मशहूर (maśhūr), प्रसिद्ध (prasiddh)

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root ख्या (khyā, to be known, named, famous) +‎ -त (-ta).

Pronunciation[edit]

Adjective[edit]

ख्यात (khyāta) stem

  1. known
    1. known as; named, called, denominated
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.27.13:
        चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप। गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम्॥
        caṇḍavega iti khyāto gandharvādhipatirnṛpa. gandharvāstasya balinaḥ ṣaṣṭyuttaraśatatrayam.
        O King! In Gandharvaloka there is a king named Caṇḍavega. Under him there are 360 very powerful Gandharva soldiers.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.83.18:
        ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः। बृहत्सेन इति ख्यातस्तत्रोपायमचीकरत् ॥
        jñātvā mama mataṃ sādhvi pitā duhitṛvatsalaḥ. bṛhatsena iti khyātastatropāyamacīkarat.
        My father, named Bṛhatsena, was by nature compassionate to his daughter, and knowing how I felt, O saintly lady, he arranged to fulfil my desire.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.4.7:
        स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः। इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः॥
        sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ. indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ.
        He [the elephant Gajendra] had formerly been a Vaiṣṇava and the king of the country known as Pāṇḍya, which is in the province of Draviḍa [South India]. In his previous life, he was known as Indradyumna Mahārāja.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.14.10:
        आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप। चित्रकेतुरिति ख्यातो यस्यासीत्कामधुङ्‍मही॥
        āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa. citraketuriti khyāto yasyāsītkāmadhuṅ‍mahī.
        O King [Parīkṣita], in the province of Śūrasena there was a king named Citraketu, who ruled the entire earth. During his reign, the earth produced all the necessities for life.
    2. well-known, famous, celebrated
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 9.16.32:
        यो रातो देवयजने देवैर्गाधिषु तापसः। देवरात इति ख्यातः शुनःशेफस्तु भार्गवः॥
        yo rāto devayajane devairgādhiṣu tāpasaḥ. devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ.
        Although Śunaḥśepha was born in the Bhārgava dynasty, he was greatly advanced in spiritual life, and therefore the demigods involved in the sacrifice protected him. Consequently he was also celebrated as the descendant of Gādhi named Devarāta.
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.1.25:
        धर्मस्य सूनृतायां तु भगवान्पुरुषोत्तमः। सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह॥
        dharmasya sūnṛtāyāṃ tu bhagavānpuruṣottamaḥ. satyasena iti khyāto jātaḥ satyavrataiḥ saha.
        In this manvantara, the Supreme Personality of Godhead appeared from the womb of Sūnṛtā, who was the wife of Dharma, the demigod in charge of religion. The Lord was celebrated as Satyasena, and he appeared with other demigods, known as the Satyavratas.
    3. made known
      1. betrayed, discovered
      2. told
    4. known for something negative; notorious, infamous

Declension[edit]

Masculine a-stem declension of ख्यात (khyāta)
Singular Dual Plural
Nominative ख्यातः
khyātaḥ
ख्यातौ / ख्याता¹
khyātau / khyātā¹
ख्याताः / ख्यातासः¹
khyātāḥ / khyātāsaḥ¹
Vocative ख्यात
khyāta
ख्यातौ / ख्याता¹
khyātau / khyātā¹
ख्याताः / ख्यातासः¹
khyātāḥ / khyātāsaḥ¹
Accusative ख्यातम्
khyātam
ख्यातौ / ख्याता¹
khyātau / khyātā¹
ख्यातान्
khyātān
Instrumental ख्यातेन
khyātena
ख्याताभ्याम्
khyātābhyām
ख्यातैः / ख्यातेभिः¹
khyātaiḥ / khyātebhiḥ¹
Dative ख्याताय
khyātāya
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Ablative ख्यातात्
khyātāt
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Genitive ख्यातस्य
khyātasya
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locative ख्याते
khyāte
ख्यातयोः
khyātayoḥ
ख्यातेषु
khyāteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ख्याता (khyātā)
Singular Dual Plural
Nominative ख्याता
khyātā
ख्याते
khyāte
ख्याताः
khyātāḥ
Vocative ख्याते
khyāte
ख्याते
khyāte
ख्याताः
khyātāḥ
Accusative ख्याताम्
khyātām
ख्याते
khyāte
ख्याताः
khyātāḥ
Instrumental ख्यातया / ख्याता¹
khyātayā / khyātā¹
ख्याताभ्याम्
khyātābhyām
ख्याताभिः
khyātābhiḥ
Dative ख्यातायै
khyātāyai
ख्याताभ्याम्
khyātābhyām
ख्याताभ्यः
khyātābhyaḥ
Ablative ख्यातायाः / ख्यातायै²
khyātāyāḥ / khyātāyai²
ख्याताभ्याम्
khyātābhyām
ख्याताभ्यः
khyātābhyaḥ
Genitive ख्यातायाः / ख्यातायै²
khyātāyāḥ / khyātāyai²
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locative ख्यातायाम्
khyātāyām
ख्यातयोः
khyātayoḥ
ख्यातासु
khyātāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ख्यात (khyāta)
Singular Dual Plural
Nominative ख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Vocative ख्यात
khyāta
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Accusative ख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Instrumental ख्यातेन
khyātena
ख्याताभ्याम्
khyātābhyām
ख्यातैः / ख्यातेभिः¹
khyātaiḥ / khyātebhiḥ¹
Dative ख्याताय
khyātāya
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Ablative ख्यातात्
khyātāt
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Genitive ख्यातस्य
khyātasya
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locative ख्याते
khyāte
ख्यातयोः
khyātayoḥ
ख्यातेषु
khyāteṣu
Notes
  • ¹Vedic

Noun[edit]

ख्यात (khyāta) stemn

  1. communication, mention

Declension[edit]

Neuter a-stem declension of ख्यात (khyāta)
Singular Dual Plural
Nominative ख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Vocative ख्यात
khyāta
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Accusative ख्यातम्
khyātam
ख्याते
khyāte
ख्यातानि / ख्याता¹
khyātāni / khyātā¹
Instrumental ख्यातेन
khyātena
ख्याताभ्याम्
khyātābhyām
ख्यातैः / ख्यातेभिः¹
khyātaiḥ / khyātebhiḥ¹
Dative ख्याताय
khyātāya
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Ablative ख्यातात्
khyātāt
ख्याताभ्याम्
khyātābhyām
ख्यातेभ्यः
khyātebhyaḥ
Genitive ख्यातस्य
khyātasya
ख्यातयोः
khyātayoḥ
ख्यातानाम्
khyātānām
Locative ख्याते
khyāte
ख्यातयोः
khyātayoḥ
ख्यातेषु
khyāteṣu
Notes
  • ¹Vedic

Further reading[edit]