गोपनीय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit गोपनीय (gopanīya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ɡoːp.niː.jᵊ/

Adjective[edit]

गोपनीय (gopnīya) (indeclinable)

  1. confidential, classified, secret

Derived terms[edit]

References[edit]

Sanskrit[edit]

Etymology[edit]

गुप् (gup) +‎ -अनीय (-anīya).

Pronunciation[edit]

Participle[edit]

गोपनीय (gopanī́ya) future passive participle (root गुप्)

  1. to be preserved or protected
  2. to be prevented
  3. to be concealed or hidden [+ablative]

Adjective[edit]

गोपनीय (gopanī́ya) stem (root गुप्)

  1. secret, mysterious

Declension[edit]

Masculine a-stem declension of गोपनीय (gopanī́ya)
Singular Dual Plural
Nominative गोपनीयः
gopanī́yaḥ
गोपनीयौ / गोपनीया¹
gopanī́yau / gopanī́yā¹
गोपनीयाः / गोपनीयासः¹
gopanī́yāḥ / gopanī́yāsaḥ¹
Vocative गोपनीय
gópanīya
गोपनीयौ / गोपनीया¹
gópanīyau / gópanīyā¹
गोपनीयाः / गोपनीयासः¹
gópanīyāḥ / gópanīyāsaḥ¹
Accusative गोपनीयम्
gopanī́yam
गोपनीयौ / गोपनीया¹
gopanī́yau / gopanī́yā¹
गोपनीयान्
gopanī́yān
Instrumental गोपनीयेन
gopanī́yena
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयैः / गोपनीयेभिः¹
gopanī́yaiḥ / gopanī́yebhiḥ¹
Dative गोपनीयाय
gopanī́yāya
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयेभ्यः
gopanī́yebhyaḥ
Ablative गोपनीयात्
gopanī́yāt
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयेभ्यः
gopanī́yebhyaḥ
Genitive गोपनीयस्य
gopanī́yasya
गोपनीययोः
gopanī́yayoḥ
गोपनीयानाम्
gopanī́yānām
Locative गोपनीये
gopanī́ye
गोपनीययोः
gopanī́yayoḥ
गोपनीयेषु
gopanī́yeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गोपनीया (gopanī́yā)
Singular Dual Plural
Nominative गोपनीया
gopanī́yā
गोपनीये
gopanī́ye
गोपनीयाः
gopanī́yāḥ
Vocative गोपनीये
gópanīye
गोपनीये
gópanīye
गोपनीयाः
gópanīyāḥ
Accusative गोपनीयाम्
gopanī́yām
गोपनीये
gopanī́ye
गोपनीयाः
gopanī́yāḥ
Instrumental गोपनीयया / गोपनीया¹
gopanī́yayā / gopanī́yā¹
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयाभिः
gopanī́yābhiḥ
Dative गोपनीयायै
gopanī́yāyai
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयाभ्यः
gopanī́yābhyaḥ
Ablative गोपनीयायाः / गोपनीयायै²
gopanī́yāyāḥ / gopanī́yāyai²
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयाभ्यः
gopanī́yābhyaḥ
Genitive गोपनीयायाः / गोपनीयायै²
gopanī́yāyāḥ / gopanī́yāyai²
गोपनीययोः
gopanī́yayoḥ
गोपनीयानाम्
gopanī́yānām
Locative गोपनीयायाम्
gopanī́yāyām
गोपनीययोः
gopanī́yayoḥ
गोपनीयासु
gopanī́yāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गोपनीय (gopanī́ya)
Singular Dual Plural
Nominative गोपनीयम्
gopanī́yam
गोपनीये
gopanī́ye
गोपनीयानि / गोपनीया¹
gopanī́yāni / gopanī́yā¹
Vocative गोपनीय
gópanīya
गोपनीये
gópanīye
गोपनीयानि / गोपनीया¹
gópanīyāni / gópanīyā¹
Accusative गोपनीयम्
gopanī́yam
गोपनीये
gopanī́ye
गोपनीयानि / गोपनीया¹
gopanī́yāni / gopanī́yā¹
Instrumental गोपनीयेन
gopanī́yena
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयैः / गोपनीयेभिः¹
gopanī́yaiḥ / gopanī́yebhiḥ¹
Dative गोपनीयाय
gopanī́yāya
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयेभ्यः
gopanī́yebhyaḥ
Ablative गोपनीयात्
gopanī́yāt
गोपनीयाभ्याम्
gopanī́yābhyām
गोपनीयेभ्यः
gopanī́yebhyaḥ
Genitive गोपनीयस्य
gopanī́yasya
गोपनीययोः
gopanī́yayoḥ
गोपनीयानाम्
gopanī́yānām
Locative गोपनीये
gopanī́ye
गोपनीययोः
gopanī́yayoḥ
गोपनीयेषु
gopanī́yeṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]