घातिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of घात (ghāta, destruction) +‎ -इन् (-in, possessing).

Pronunciation

[edit]

Adjective

[edit]

घातिन् (ghātin) stem

  1. killing, murderous
  2. destroying, ruining, destructive

Declension

[edit]
Masculine in-stem declension of घातिन् (ghātin)
Singular Dual Plural
Nominative घाती
ghātī
घातिनौ / घातिना¹
ghātinau / ghātinā¹
घातिनः
ghātinaḥ
Vocative घातिन्
ghātin
घातिनौ / घातिना¹
ghātinau / ghātinā¹
घातिनः
ghātinaḥ
Accusative घातिनम्
ghātinam
घातिनौ / घातिना¹
ghātinau / ghātinā¹
घातिनः
ghātinaḥ
Instrumental घातिना
ghātinā
घातिभ्याम्
ghātibhyām
घातिभिः
ghātibhiḥ
Dative घातिने
ghātine
घातिभ्याम्
ghātibhyām
घातिभ्यः
ghātibhyaḥ
Ablative घातिनः
ghātinaḥ
घातिभ्याम्
ghātibhyām
घातिभ्यः
ghātibhyaḥ
Genitive घातिनः
ghātinaḥ
घातिनोः
ghātinoḥ
घातिनाम्
ghātinām
Locative घातिनि
ghātini
घातिनोः
ghātinoḥ
घातिषु
ghātiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of घाती (ghātī)
Singular Dual Plural
Nominative घाती
ghātī
घात्यौ / घाती¹
ghātyau / ghātī¹
घात्यः / घातीः¹
ghātyaḥ / ghātīḥ¹
Vocative घाति
ghāti
घात्यौ / घाती¹
ghātyau / ghātī¹
घात्यः / घातीः¹
ghātyaḥ / ghātīḥ¹
Accusative घातीम्
ghātīm
घात्यौ / घाती¹
ghātyau / ghātī¹
घातीः
ghātīḥ
Instrumental घात्या
ghātyā
घातीभ्याम्
ghātībhyām
घातीभिः
ghātībhiḥ
Dative घात्यै
ghātyai
घातीभ्याम्
ghātībhyām
घातीभ्यः
ghātībhyaḥ
Ablative घात्याः / घात्यै²
ghātyāḥ / ghātyai²
घातीभ्याम्
ghātībhyām
घातीभ्यः
ghātībhyaḥ
Genitive घात्याः / घात्यै²
ghātyāḥ / ghātyai²
घात्योः
ghātyoḥ
घातीनाम्
ghātīnām
Locative घात्याम्
ghātyām
घात्योः
ghātyoḥ
घातीषु
ghātīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of घातिन् (ghātin)
Singular Dual Plural
Nominative घाति
ghāti
घातिनी
ghātinī
घातीनि
ghātīni
Vocative घाति / घातिन्
ghāti / ghātin
घातिनी
ghātinī
घातीनि
ghātīni
Accusative घाति
ghāti
घातिनी
ghātinī
घातीनि
ghātīni
Instrumental घातिना
ghātinā
घातिभ्याम्
ghātibhyām
घातिभिः
ghātibhiḥ
Dative घातिने
ghātine
घातिभ्याम्
ghātibhyām
घातिभ्यः
ghātibhyaḥ
Ablative घातिनः
ghātinaḥ
घातिभ्याम्
ghātibhyām
घातिभ्यः
ghātibhyaḥ
Genitive घातिनः
ghātinaḥ
घातिनोः
ghātinoḥ
घातिनाम्
ghātinām
Locative घातिनि
ghātini
घातिनोः
ghātinoḥ
घातिषु
ghātiṣu

Noun

[edit]

घातिन् (ghātin) stemm

  1. murderer
  2. destroyer

Declension

[edit]
Masculine in-stem declension of घातिन् (ghātin)
Singular Dual Plural
Nominative घाती
ghātī
घातिनौ / घातिना¹
ghātinau / ghātinā¹
घातिनः
ghātinaḥ
Vocative घातिन्
ghātin
घातिनौ / घातिना¹
ghātinau / ghātinā¹
घातिनः
ghātinaḥ
Accusative घातिनम्
ghātinam
घातिनौ / घातिना¹
ghātinau / ghātinā¹
घातिनः
ghātinaḥ
Instrumental घातिना
ghātinā
घातिभ्याम्
ghātibhyām
घातिभिः
ghātibhiḥ
Dative घातिने
ghātine
घातिभ्याम्
ghātibhyām
घातिभ्यः
ghātibhyaḥ
Ablative घातिनः
ghātinaḥ
घातिभ्याम्
ghātibhyām
घातिभ्यः
ghātibhyaḥ
Genitive घातिनः
ghātinaḥ
घातिनोः
ghātinoḥ
घातिनाम्
ghātinām
Locative घातिनि
ghātini
घातिनोः
ghātinoḥ
घातिषु
ghātiṣu
Notes
  • ¹Vedic

References

[edit]