चक्रवर्तिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Feminine of चक्रवर्तिन्.

Pronunciation[edit]

Noun[edit]

चक्रवर्तिनी (cakravartinī) stemf

  1. (historical, Hinduism, Buddhism) wheel-turner (in reference to the dharmachakra), world-ruler (feminine), upholder of dharma, a title taken by Indian empresses

Declension[edit]

Feminine ī-stem declension of चक्रवर्तिनी (cakravartinī)
Singular Dual Plural
Nominative चक्रवर्तिनी
cakravartinī
चक्रवर्तिन्यौ / चक्रवर्तिनी¹
cakravartinyau / cakravartinī¹
चक्रवर्तिन्यः / चक्रवर्तिनीः¹
cakravartinyaḥ / cakravartinīḥ¹
Vocative चक्रवर्तिनि
cakravartini
चक्रवर्तिन्यौ / चक्रवर्तिनी¹
cakravartinyau / cakravartinī¹
चक्रवर्तिन्यः / चक्रवर्तिनीः¹
cakravartinyaḥ / cakravartinīḥ¹
Accusative चक्रवर्तिनीम्
cakravartinīm
चक्रवर्तिन्यौ / चक्रवर्तिनी¹
cakravartinyau / cakravartinī¹
चक्रवर्तिनीः
cakravartinīḥ
Instrumental चक्रवर्तिन्या
cakravartinyā
चक्रवर्तिनीभ्याम्
cakravartinībhyām
चक्रवर्तिनीभिः
cakravartinībhiḥ
Dative चक्रवर्तिन्यै
cakravartinyai
चक्रवर्तिनीभ्याम्
cakravartinībhyām
चक्रवर्तिनीभ्यः
cakravartinībhyaḥ
Ablative चक्रवर्तिन्याः / चक्रवर्तिन्यै²
cakravartinyāḥ / cakravartinyai²
चक्रवर्तिनीभ्याम्
cakravartinībhyām
चक्रवर्तिनीभ्यः
cakravartinībhyaḥ
Genitive चक्रवर्तिन्याः / चक्रवर्तिन्यै²
cakravartinyāḥ / cakravartinyai²
चक्रवर्तिन्योः
cakravartinyoḥ
चक्रवर्तिनीनाम्
cakravartinīnām
Locative चक्रवर्तिन्याम्
cakravartinyām
चक्रवर्तिन्योः
cakravartinyoḥ
चक्रवर्तिनीषु
cakravartinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas