चतुःशृङ्ग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

चतुर् (catur, four) +‎ शृङ्ग (śṛṅga, horned).

Pronunciation[edit]

Adjective[edit]

चतुःशृङ्ग (cátuḥśṛṅga) stem

  1. four-horned, having four horns
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.58.2:
      व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
      उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥
      vayáṃ nā́ma prá bravāmā ghṛtásyāsmínyajñé dhārayāmā námobhiḥ.
      úpa brahmā́ śṛṇavacchasyámānaṃ cátuḥśṛṅgo’vamīdgaurá etát.
      Let us declare aloud the name of Ghṛta, and at this sacrifice hold it up with homage.
      So let the Brahman hear the praise we utter. This hath the four-horned Buffalo emitted.

Declension[edit]

Masculine a-stem declension of चतुःशृङ्ग (cátuḥśṛṅga)
Singular Dual Plural
Nominative चतुःशृङ्गः
cátuḥśṛṅgaḥ
चतुःशृङ्गौ / चतुःशृङ्गा¹
cátuḥśṛṅgau / cátuḥśṛṅgā¹
चतुःशृङ्गाः / चतुःशृङ्गासः¹
cátuḥśṛṅgāḥ / cátuḥśṛṅgāsaḥ¹
Vocative चतुःशृङ्ग
cátuḥśṛṅga
चतुःशृङ्गौ / चतुःशृङ्गा¹
cátuḥśṛṅgau / cátuḥśṛṅgā¹
चतुःशृङ्गाः / चतुःशृङ्गासः¹
cátuḥśṛṅgāḥ / cátuḥśṛṅgāsaḥ¹
Accusative चतुःशृङ्गम्
cátuḥśṛṅgam
चतुःशृङ्गौ / चतुःशृङ्गा¹
cátuḥśṛṅgau / cátuḥśṛṅgā¹
चतुःशृङ्गान्
cátuḥśṛṅgān
Instrumental चतुःशृङ्गेण
cátuḥśṛṅgeṇa
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गैः / चतुःशृङ्गेभिः¹
cátuḥśṛṅgaiḥ / cátuḥśṛṅgebhiḥ¹
Dative चतुःशृङ्गाय
cátuḥśṛṅgāya
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गेभ्यः
cátuḥśṛṅgebhyaḥ
Ablative चतुःशृङ्गात्
cátuḥśṛṅgāt
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गेभ्यः
cátuḥśṛṅgebhyaḥ
Genitive चतुःशृङ्गस्य
cátuḥśṛṅgasya
चतुःशृङ्गयोः
cátuḥśṛṅgayoḥ
चतुःशृङ्गाणाम्
cátuḥśṛṅgāṇām
Locative चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गयोः
cátuḥśṛṅgayoḥ
चतुःशृङ्गेषु
cátuḥśṛṅgeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चतुःशृङ्गा (cátuḥśṛṅgā)
Singular Dual Plural
Nominative चतुःशृङ्गा
cátuḥśṛṅgā
चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गाः
cátuḥśṛṅgāḥ
Vocative चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गाः
cátuḥśṛṅgāḥ
Accusative चतुःशृङ्गाम्
cátuḥśṛṅgām
चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गाः
cátuḥśṛṅgāḥ
Instrumental चतुःशृङ्गया / चतुःशृङ्गा¹
cátuḥśṛṅgayā / cátuḥśṛṅgā¹
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गाभिः
cátuḥśṛṅgābhiḥ
Dative चतुःशृङ्गायै
cátuḥśṛṅgāyai
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गाभ्यः
cátuḥśṛṅgābhyaḥ
Ablative चतुःशृङ्गायाः / चतुःशृङ्गायै²
cátuḥśṛṅgāyāḥ / cátuḥśṛṅgāyai²
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गाभ्यः
cátuḥśṛṅgābhyaḥ
Genitive चतुःशृङ्गायाः / चतुःशृङ्गायै²
cátuḥśṛṅgāyāḥ / cátuḥśṛṅgāyai²
चतुःशृङ्गयोः
cátuḥśṛṅgayoḥ
चतुःशृङ्गाणाम्
cátuḥśṛṅgāṇām
Locative चतुःशृङ्गायाम्
cátuḥśṛṅgāyām
चतुःशृङ्गयोः
cátuḥśṛṅgayoḥ
चतुःशृङ्गासु
cátuḥśṛṅgāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चतुःशृङ्ग (cátuḥśṛṅga)
Singular Dual Plural
Nominative चतुःशृङ्गम्
cátuḥśṛṅgam
चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गाणि / चतुःशृङ्गा¹
cátuḥśṛṅgāṇi / cátuḥśṛṅgā¹
Vocative चतुःशृङ्ग
cátuḥśṛṅga
चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गाणि / चतुःशृङ्गा¹
cátuḥśṛṅgāṇi / cátuḥśṛṅgā¹
Accusative चतुःशृङ्गम्
cátuḥśṛṅgam
चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गाणि / चतुःशृङ्गा¹
cátuḥśṛṅgāṇi / cátuḥśṛṅgā¹
Instrumental चतुःशृङ्गेण
cátuḥśṛṅgeṇa
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गैः / चतुःशृङ्गेभिः¹
cátuḥśṛṅgaiḥ / cátuḥśṛṅgebhiḥ¹
Dative चतुःशृङ्गाय
cátuḥśṛṅgāya
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गेभ्यः
cátuḥśṛṅgebhyaḥ
Ablative चतुःशृङ्गात्
cátuḥśṛṅgāt
चतुःशृङ्गाभ्याम्
cátuḥśṛṅgābhyām
चतुःशृङ्गेभ्यः
cátuḥśṛṅgebhyaḥ
Genitive चतुःशृङ्गस्य
cátuḥśṛṅgasya
चतुःशृङ्गयोः
cátuḥśṛṅgayoḥ
चतुःशृङ्गाणाम्
cátuḥśṛṅgāṇām
Locative चतुःशृङ्गे
cátuḥśṛṅge
चतुःशृङ्गयोः
cátuḥśṛṅgayoḥ
चतुःशृङ्गेषु
cátuḥśṛṅgeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: चौसिंगा (causiṅgā)
    • English: chousingha