चतुर्वेदिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of चतुर् (cátur, four) +‎ वेद (véda, Veda) +‎ -इन् (-in, possessing)

Pronunciation[edit]

Adjective[edit]

चतुर्वेदिन् (caturvedin) stem

  1. familiar with the four Vedas

Declension[edit]

Masculine in-stem declension of चतुर्वेदिन् (caturvedin)
Singular Dual Plural
Nominative चतुर्वेदी
caturvedī
चतुर्वेदिनौ / चतुर्वेदिना¹
caturvedinau / caturvedinā¹
चतुर्वेदिनः
caturvedinaḥ
Vocative चतुर्वेदिन्
caturvedin
चतुर्वेदिनौ / चतुर्वेदिना¹
caturvedinau / caturvedinā¹
चतुर्वेदिनः
caturvedinaḥ
Accusative चतुर्वेदिनम्
caturvedinam
चतुर्वेदिनौ / चतुर्वेदिना¹
caturvedinau / caturvedinā¹
चतुर्वेदिनः
caturvedinaḥ
Instrumental चतुर्वेदिना
caturvedinā
चतुर्वेदिभ्याम्
caturvedibhyām
चतुर्वेदिभिः
caturvedibhiḥ
Dative चतुर्वेदिने
caturvedine
चतुर्वेदिभ्याम्
caturvedibhyām
चतुर्वेदिभ्यः
caturvedibhyaḥ
Ablative चतुर्वेदिनः
caturvedinaḥ
चतुर्वेदिभ्याम्
caturvedibhyām
चतुर्वेदिभ्यः
caturvedibhyaḥ
Genitive चतुर्वेदिनः
caturvedinaḥ
चतुर्वेदिनोः
caturvedinoḥ
चतुर्वेदिनाम्
caturvedinām
Locative चतुर्वेदिनि
caturvedini
चतुर्वेदिनोः
caturvedinoḥ
चतुर्वेदिषु
caturvediṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चतुर्वेदी (caturvedī)
Singular Dual Plural
Nominative चतुर्वेदी
caturvedī
चतुर्वेद्यौ / चतुर्वेदी¹
caturvedyau / caturvedī¹
चतुर्वेद्यः / चतुर्वेदीः¹
caturvedyaḥ / caturvedīḥ¹
Vocative चतुर्वेदि
caturvedi
चतुर्वेद्यौ / चतुर्वेदी¹
caturvedyau / caturvedī¹
चतुर्वेद्यः / चतुर्वेदीः¹
caturvedyaḥ / caturvedīḥ¹
Accusative चतुर्वेदीम्
caturvedīm
चतुर्वेद्यौ / चतुर्वेदी¹
caturvedyau / caturvedī¹
चतुर्वेदीः
caturvedīḥ
Instrumental चतुर्वेद्या
caturvedyā
चतुर्वेदीभ्याम्
caturvedībhyām
चतुर्वेदीभिः
caturvedībhiḥ
Dative चतुर्वेद्यै
caturvedyai
चतुर्वेदीभ्याम्
caturvedībhyām
चतुर्वेदीभ्यः
caturvedībhyaḥ
Ablative चतुर्वेद्याः / चतुर्वेद्यै²
caturvedyāḥ / caturvedyai²
चतुर्वेदीभ्याम्
caturvedībhyām
चतुर्वेदीभ्यः
caturvedībhyaḥ
Genitive चतुर्वेद्याः / चतुर्वेद्यै²
caturvedyāḥ / caturvedyai²
चतुर्वेद्योः
caturvedyoḥ
चतुर्वेदीनाम्
caturvedīnām
Locative चतुर्वेद्याम्
caturvedyām
चतुर्वेद्योः
caturvedyoḥ
चतुर्वेदीषु
caturvedīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चतुर्वेदिन् (caturvedin)
Singular Dual Plural
Nominative चतुर्वेदि
caturvedi
चतुर्वेदिनी
caturvedinī
चतुर्वेदीनि
caturvedīni
Vocative चतुर्वेदि / चतुर्वेदिन्
caturvedi / caturvedin
चतुर्वेदिनी
caturvedinī
चतुर्वेदीनि
caturvedīni
Accusative चतुर्वेदि
caturvedi
चतुर्वेदिनी
caturvedinī
चतुर्वेदीनि
caturvedīni
Instrumental चतुर्वेदिना
caturvedinā
चतुर्वेदिभ्याम्
caturvedibhyām
चतुर्वेदिभिः
caturvedibhiḥ
Dative चतुर्वेदिने
caturvedine
चतुर्वेदिभ्याम्
caturvedibhyām
चतुर्वेदिभ्यः
caturvedibhyaḥ
Ablative चतुर्वेदिनः
caturvedinaḥ
चतुर्वेदिभ्याम्
caturvedibhyām
चतुर्वेदिभ्यः
caturvedibhyaḥ
Genitive चतुर्वेदिनः
caturvedinaḥ
चतुर्वेदिनोः
caturvedinoḥ
चतुर्वेदिनाम्
caturvedinām
Locative चतुर्वेदिनि
caturvedini
चतुर्वेदिनोः
caturvedinoḥ
चतुर्वेदिषु
caturvediṣu