चतुर्वेदिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of चतुर् (cátur, four) +‎ वेद (véda, Veda) +‎ -इन् (-in, possessing).

Pronunciation

[edit]

Adjective

[edit]

चतुर्वेदिन् (caturvédin) stem

  1. familiar with the four Vedas

Declension

[edit]
Masculine in-stem declension of चतुर्वेदिन् (caturvédin)
Singular Dual Plural
Nominative चतुर्वेदी
caturvédī
चतुर्वेदिनौ / चतुर्वेदिना¹
caturvédinau / caturvédinā¹
चतुर्वेदिनः
caturvédinaḥ
Vocative चतुर्वेदिन्
cáturvedin
चतुर्वेदिनौ / चतुर्वेदिना¹
cáturvedinau / cáturvedinā¹
चतुर्वेदिनः
cáturvedinaḥ
Accusative चतुर्वेदिनम्
caturvédinam
चतुर्वेदिनौ / चतुर्वेदिना¹
caturvédinau / caturvédinā¹
चतुर्वेदिनः
caturvédinaḥ
Instrumental चतुर्वेदिना
caturvédinā
चतुर्वेदिभ्याम्
caturvédibhyām
चतुर्वेदिभिः
caturvédibhiḥ
Dative चतुर्वेदिने
caturvédine
चतुर्वेदिभ्याम्
caturvédibhyām
चतुर्वेदिभ्यः
caturvédibhyaḥ
Ablative चतुर्वेदिनः
caturvédinaḥ
चतुर्वेदिभ्याम्
caturvédibhyām
चतुर्वेदिभ्यः
caturvédibhyaḥ
Genitive चतुर्वेदिनः
caturvédinaḥ
चतुर्वेदिनोः
caturvédinoḥ
चतुर्वेदिनाम्
caturvédinām
Locative चतुर्वेदिनि
caturvédini
चतुर्वेदिनोः
caturvédinoḥ
चतुर्वेदिषु
caturvédiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चतुर्वेदी (caturvédī)
Singular Dual Plural
Nominative चतुर्वेदी
caturvédī
चतुर्वेद्यौ / चतुर्वेदी¹
caturvédyau / caturvédī¹
चतुर्वेद्यः / चतुर्वेदीः¹
caturvédyaḥ / caturvédīḥ¹
Vocative चतुर्वेदि
cáturvedi
चतुर्वेद्यौ / चतुर्वेदी¹
cáturvedyau / cáturvedī¹
चतुर्वेद्यः / चतुर्वेदीः¹
cáturvedyaḥ / cáturvedīḥ¹
Accusative चतुर्वेदीम्
caturvédīm
चतुर्वेद्यौ / चतुर्वेदी¹
caturvédyau / caturvédī¹
चतुर्वेदीः
caturvédīḥ
Instrumental चतुर्वेद्या
caturvédyā
चतुर्वेदीभ्याम्
caturvédībhyām
चतुर्वेदीभिः
caturvédībhiḥ
Dative चतुर्वेद्यै
caturvédyai
चतुर्वेदीभ्याम्
caturvédībhyām
चतुर्वेदीभ्यः
caturvédībhyaḥ
Ablative चतुर्वेद्याः / चतुर्वेद्यै²
caturvédyāḥ / caturvédyai²
चतुर्वेदीभ्याम्
caturvédībhyām
चतुर्वेदीभ्यः
caturvédībhyaḥ
Genitive चतुर्वेद्याः / चतुर्वेद्यै²
caturvédyāḥ / caturvédyai²
चतुर्वेद्योः
caturvédyoḥ
चतुर्वेदीनाम्
caturvédīnām
Locative चतुर्वेद्याम्
caturvédyām
चतुर्वेद्योः
caturvédyoḥ
चतुर्वेदीषु
caturvédīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चतुर्वेदिन् (caturvédin)
Singular Dual Plural
Nominative चतुर्वेदि
caturvédi
चतुर्वेदिनी
caturvédinī
चतुर्वेदीनि
caturvédīni
Vocative चतुर्वेदि / चतुर्वेदिन्
cáturvedi / cáturvedin
चतुर्वेदिनी
cáturvedinī
चतुर्वेदीनि
cáturvedīni
Accusative चतुर्वेदि
caturvédi
चतुर्वेदिनी
caturvédinī
चतुर्वेदीनि
caturvédīni
Instrumental चतुर्वेदिना
caturvédinā
चतुर्वेदिभ्याम्
caturvédibhyām
चतुर्वेदिभिः
caturvédibhiḥ
Dative चतुर्वेदिने
caturvédine
चतुर्वेदिभ्याम्
caturvédibhyām
चतुर्वेदिभ्यः
caturvédibhyaḥ
Ablative चतुर्वेदिनः
caturvédinaḥ
चतुर्वेदिभ्याम्
caturvédibhyām
चतुर्वेदिभ्यः
caturvédibhyaḥ
Genitive चतुर्वेदिनः
caturvédinaḥ
चतुर्वेदिनोः
caturvédinoḥ
चतुर्वेदिनाम्
caturvédinām
Locative चतुर्वेदिनि
caturvédini
चतुर्वेदिनोः
caturvédinoḥ
चतुर्वेदिषु
caturvédiṣu