चन्द्रिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From चन्द्र (candrá, shining, glittering [as gold]; moon) +‎ -इन् (-in). The planet Mercury is often said to be the son of the moon, and hence, the sense "Mercury" derived from the word's literal meaning "having the moon [as a father]".

Pronunciation[edit]

Adjective[edit]

चन्द्रिन् (candrín) stem

  1. possessing gold

Declension[edit]

Masculine in-stem declension of चन्द्रिन् (candrín)
Singular Dual Plural
Nominative चन्द्री
candrī́
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Vocative चन्द्रिन्
cándrin
चन्द्रिणौ / चन्द्रिणा¹
cándriṇau / cándriṇā¹
चन्द्रिणः
cándriṇaḥ
Accusative चन्द्रिणम्
candríṇam
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Instrumental चन्द्रिणा
candríṇā
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभिः
candríbhiḥ
Dative चन्द्रिणे
candríṇe
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Ablative चन्द्रिणः
candríṇaḥ
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Genitive चन्द्रिणः
candríṇaḥ
चन्द्रिणोः
candríṇoḥ
चन्द्रिणाम्
candríṇām
Locative चन्द्रिणि
candríṇi
चन्द्रिणोः
candríṇoḥ
चन्द्रिषु
candríṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चन्द्रिणी (candríṇī)
Singular Dual Plural
Nominative चन्द्रिणी
candríṇī
चन्द्रिण्यौ / चन्द्रिणी¹
candríṇyau / candríṇī¹
चन्द्रिण्यः / चन्द्रिणीः¹
candríṇyaḥ / candríṇīḥ¹
Vocative चन्द्रिणि
cándriṇi
चन्द्रिण्यौ / चन्द्रिणी¹
cándriṇyau / cándriṇī¹
चन्द्रिण्यः / चन्द्रिणीः¹
cándriṇyaḥ / cándriṇīḥ¹
Accusative चन्द्रिणीम्
candríṇīm
चन्द्रिण्यौ / चन्द्रिणी¹
candríṇyau / candríṇī¹
चन्द्रिणीः
candríṇīḥ
Instrumental चन्द्रिण्या
candríṇyā
चन्द्रिणीभ्याम्
candríṇībhyām
चन्द्रिणीभिः
candríṇībhiḥ
Dative चन्द्रिण्यै
candríṇyai
चन्द्रिणीभ्याम्
candríṇībhyām
चन्द्रिणीभ्यः
candríṇībhyaḥ
Ablative चन्द्रिण्याः / चन्द्रिण्यै²
candríṇyāḥ / candríṇyai²
चन्द्रिणीभ्याम्
candríṇībhyām
चन्द्रिणीभ्यः
candríṇībhyaḥ
Genitive चन्द्रिण्याः / चन्द्रिण्यै²
candríṇyāḥ / candríṇyai²
चन्द्रिण्योः
candríṇyoḥ
चन्द्रिणीनाम्
candríṇīnām
Locative चन्द्रिण्याम्
candríṇyām
चन्द्रिण्योः
candríṇyoḥ
चन्द्रिणीषु
candríṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चन्द्रिन् (candrín)
Singular Dual Plural
Nominative चन्द्रि
candrí
चन्द्रिणी
candríṇī
चन्द्रीणि
candrī́ṇi
Vocative चन्द्रि / चन्द्रिन्
cándri / cándrin
चन्द्रिणी
cándriṇī
चन्द्रीणि
cándrīṇi
Accusative चन्द्रि
candrí
चन्द्रिणी
candríṇī
चन्द्रीणि
candrī́ṇi
Instrumental चन्द्रिणा
candríṇā
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभिः
candríbhiḥ
Dative चन्द्रिणे
candríṇe
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Ablative चन्द्रिणः
candríṇaḥ
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Genitive चन्द्रिणः
candríṇaḥ
चन्द्रिणोः
candríṇoḥ
चन्द्रिणाम्
candríṇām
Locative चन्द्रिणि
candríṇi
चन्द्रिणोः
candríṇoḥ
चन्द्रिषु
candríṣu

Proper noun[edit]

चन्द्रिन् (candrín) stemm

  1. (astronomy) Mercury
    Synonyms: see Thesaurus:बुध

Declension[edit]

Masculine in-stem declension of चन्द्रिन् (candrín)
Singular Dual Plural
Nominative चन्द्री
candrī́
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Vocative चन्द्रिन्
cándrin
चन्द्रिणौ / चन्द्रिणा¹
cándriṇau / cándriṇā¹
चन्द्रिणः
cándriṇaḥ
Accusative चन्द्रिणम्
candríṇam
चन्द्रिणौ / चन्द्रिणा¹
candríṇau / candríṇā¹
चन्द्रिणः
candríṇaḥ
Instrumental चन्द्रिणा
candríṇā
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभिः
candríbhiḥ
Dative चन्द्रिणे
candríṇe
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Ablative चन्द्रिणः
candríṇaḥ
चन्द्रिभ्याम्
candríbhyām
चन्द्रिभ्यः
candríbhyaḥ
Genitive चन्द्रिणः
candríṇaḥ
चन्द्रिणोः
candríṇoḥ
चन्द्रिणाम्
candríṇām
Locative चन्द्रिणि
candríṇi
चन्द्रिणोः
candríṇoḥ
चन्द्रिषु
candríṣu
Notes
  • ¹Vedic

Further reading[edit]