चन्द्रिमा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Moonlight

Alternative forms[edit]

Etymology[edit]

From चन्द्रमस् (candramas, moon, deity of the moon), from चन्द्र (candra, moon) +‎ मस् (mas, month, moon). Ultimately Inherited from Proto-Indo-European *(s)kand- (shine, glitter, moon) and Proto-Indo-European *mḗh₁n̥s (moon, month).
Compare पूर्णिमा (pūrṇimā, full moon).

Pronunciation[edit]

Noun[edit]

चन्द्रिमा (candrimā) stemf

  1. moonlight

Declension[edit]

Feminine ā-stem declension of चन्द्रिमा (candrimā)
Singular Dual Plural
Nominative चन्द्रिमा
candrimā
चन्द्रिमे
candrime
चन्द्रिमाः
candrimāḥ
Vocative चन्द्रिमे
candrime
चन्द्रिमे
candrime
चन्द्रिमाः
candrimāḥ
Accusative चन्द्रिमाम्
candrimām
चन्द्रिमे
candrime
चन्द्रिमाः
candrimāḥ
Instrumental चन्द्रिमया / चन्द्रिमा¹
candrimayā / candrimā¹
चन्द्रिमाभ्याम्
candrimābhyām
चन्द्रिमाभिः
candrimābhiḥ
Dative चन्द्रिमायै
candrimāyai
चन्द्रिमाभ्याम्
candrimābhyām
चन्द्रिमाभ्यः
candrimābhyaḥ
Ablative चन्द्रिमायाः / चन्द्रिमायै²
candrimāyāḥ / candrimāyai²
चन्द्रिमाभ्याम्
candrimābhyām
चन्द्रिमाभ्यः
candrimābhyaḥ
Genitive चन्द्रिमायाः / चन्द्रिमायै²
candrimāyāḥ / candrimāyai²
चन्द्रिमयोः
candrimayoḥ
चन्द्रिमाणाम्
candrimāṇām
Locative चन्द्रिमायाम्
candrimāyām
चन्द्रिमयोः
candrimayoḥ
चन्द्रिमासु
candrimāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

  • Bengali: চন্দ্রিমা (condrima)

References[edit]