चोदति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *čáwdati, from Proto-Indo-European *(s)kéwd-e-ti, from *(s)kewd- (to shoot, throw). Cognate with Persian چست (čost, quick, active), Russian кида́ть (kidátʹ), Old English sċēotan (whence English shoot).

Pronunciation

[edit]

Verb

[edit]

चोदति (codati) third-singular indicative (class 1, type UP, present, root चुद्)

  1. to impel, incite, animate
  2. to hasten

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चोदितुम् (códitum)
Undeclinable
Infinitive चोदितुम्
códitum
Gerund चोदित्वा
coditvā́
Participles
Masculine/Neuter Gerundive चोद्य / चोदितव्य / चोदनीय
códya / coditavya / codanīya
Feminine Gerundive चोद्या / चोदितव्या / चोदनीया
códyā / coditavyā / codanīyā
Masculine/Neuter Past Passive Participle चोदित
coditá
Feminine Past Passive Participle चोदिता
coditā́
Masculine/Neuter Past Active Participle चोदितवत्
coditávat
Feminine Past Active Participle चोदितवती
coditávatī
 Present: चोदति (codati), चोदते (codate), चुद्यते (cudyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third चोदति
codati
चोदतः
codataḥ
चोदन्ति
codanti
चोदते
codate
चोदेते
codete
चोदन्ते
codante
चुद्यते
cudyate
चुद्येते
cudyete
चुद्यन्ते
cudyante
Second चोदसि
codasi
चोदथः
codathaḥ
चोदथ
codatha
चोदसे
codase
चोदेथे
codethe
चोदध्वे
codadhve
चुद्यसे
cudyase
चुद्येथे
cudyethe
चुद्यध्वे
cudyadhve
First चोदामि
codāmi
चोदावः
codāvaḥ
चोदामः
codāmaḥ
चोदे
code
चोदावहे
codāvahe
चोदामहे
codāmahe
चुद्ये
cudye
चुद्यावहे
cudyāvahe
चुद्यामहे
cudyāmahe
Imperative Mood
Third चोदतु
codatu
चोदताम्
codatām
चोदन्तु
codantu
चोदताम्
codatām
चोदेताम्
codetām
चोदन्ताम्
codantām
चुद्यताम्
cudyatām
चुद्येताम्
cudyetām
चुद्यन्ताम्
cudyantām
Second चोद
coda
चोदतम्
codatam
चोदत
codata
चोदस्व
codasva
चोदेथाम्
codethām
चोदध्वम्
codadhvam
चुद्यस्व
cudyasva
चुद्येथाम्
cudyethām
चुद्यध्वम्
cudyadhvam
First चोदानि
codāni
चोदाव
codāva
चोदाम
codāma
चोदै
codai
चोदावहै
codāvahai
चोदामहै
codāmahai
चुद्यै
cudyai
चुद्यावहै
cudyāvahai
चुद्यामहै
cudyāmahai
Optative Mood
Third चोदेत्
codet
चोदेताम्
codetām
चोदेयुः
codeyuḥ
चोदेत
codeta
चोदेयाताम्
codeyātām
चोदेरन्
coderan
चुद्येत
cudyeta
चुद्येयाताम्
cudyeyātām
चुद्येरन्
cudyeran
Second चोदेः
codeḥ
चोदेतम्
codetam
चोदेत
codeta
चोदेथाः
codethāḥ
चोदेयाथाम्
codeyāthām
चोदेध्वम्
codedhvam
चुद्येथाः
cudyethāḥ
चुद्येयाथाम्
cudyeyāthām
चुद्येध्वम्
cudyedhvam
First चोदेयम्
codeyam
चोदेव
codeva
चोदेमः
codemaḥ
चोदेय
codeya
चोदेवहि
codevahi
चोदेमहि
codemahi
चुद्येय
cudyeya
चुद्येवहि
cudyevahi
चुद्येमहि
cudyemahi
Participles
चोदत्
codat
or चोदन्त्
codant
चोदमान
codamāna
चुद्यमान
cudyamāna
 Imperfect: अचोदत् (acodat), अचोदत (acodata), अचुद्यत (acudyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अचोदत्
acodat
अचोदताम्
acodatām
अचोदन्
acodan
अचोदत
acodata
अचोदेताम्
acodetām
अचोदन्त
acodanta
अचुद्यत
acudyata
अचुद्येताम्
acudyetām
अचुद्यन्त
acudyanta
Second अचोदः
acodaḥ
अचोदतम्
acodatam
अचोदत
acodata
अचोदथाः
acodathāḥ
अचोदेथाम्
acodethām
अचोदध्वम्
acodadhvam
अचुद्यथाः
acudyathāḥ
अचुद्येथाम्
acudyethām
अचुद्यध्वम्
acudyadhvam
First अचोदम्
acodam
अचोदाव
acodāva
अचोदाम
acodāma
अचोदे
acode
अचोदावहि
acodāvahi
अचोदामहि
acodāmahi
अचुद्ये
acudye
अचुद्यावहि
acudyāvahi
अचुद्यामहि
acudyāmahi
Future: चोदिष्यति (codiṣyáti), चोदिष्यते (codiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चोदिष्यति
codiṣyáti
चोदिष्यतः
codiṣyátaḥ
चोदिष्यन्ति
codiṣyánti
चोदिष्यते
codiṣyáte
चोदिष्येते
codiṣyéte
चोदिष्यन्ते
codiṣyánte
Second चोदिष्यसि
codiṣyási
चोदिष्यथः
codiṣyáthaḥ
चोदिष्यथ
codiṣyátha
चोदिष्यसे
codiṣyáse
चोदिष्येथे
codiṣyéthe
चोदिष्यध्वे
codiṣyádhve
First चोदिष्यामि
codiṣyā́mi
चोदिष्यावः
codiṣyā́vaḥ
चोदिष्यामः / चोदिष्यामसि¹
codiṣyā́maḥ / codiṣyā́masi¹
चोदिष्ये
codiṣyé
चोदिष्यावहे
codiṣyā́vahe
चोदिष्यामहे
codiṣyā́mahe
Participles
चोदिष्यत्
codiṣyát
चोदिष्यमाण
codiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अचोदिष्यत् (ácodiṣyat), अचोदिष्यत (ácodiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदिष्यत्
ácodiṣyat
अचोदिष्यताम्
ácodiṣyatām
अचोदिष्यन्
ácodiṣyan
अचोदिष्यत
ácodiṣyata
अचोदिष्येताम्
ácodiṣyetām
अचोदिष्यन्त
ácodiṣyanta
Second अचोदिष्यः
ácodiṣyaḥ
अचोदिष्यतम्
ácodiṣyatam
अचोदिष्यत
ácodiṣyata
अचोदिष्यथाः
ácodiṣyathāḥ
अचोदिष्येथाम्
ácodiṣyethām
अचोदिष्यध्वम्
ácodiṣyadhvam
First अचोदिष्यम्
ácodiṣyam
अचोदिष्याव
ácodiṣyāva
अचोदिष्याम
ácodiṣyāma
अचोदिष्ये
ácodiṣye
अचोदिष्यावहि
ácodiṣyāvahi
अचोदिष्यामहि
ácodiṣyāmahi
Aorist: अचोदीत् (ácodīt), अचोदिष्ट (ácodiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचोदीत्
ácodīt
अचोदिष्टाम्
ácodiṣṭām
अचोदिषुः
ácodiṣuḥ
अचोदिष्ट
ácodiṣṭa
अचोदिषाताम्
ácodiṣātām
अचोदिषत
ácodiṣata
Second अचोदीः
ácodīḥ
अचोदिष्टम्
ácodiṣṭam
अचोदिष्ट
ácodiṣṭa
अचोदिष्ठाः
ácodiṣṭhāḥ
अचोदिषाथाम्
ácodiṣāthām
अचोदिढ्वम्
ácodiḍhvam
First अचोदिषम्
ácodiṣam
अचोदिष्व
ácodiṣva
अचोदिष्म
ácodiṣma
अचोदिषि
ácodiṣi
अचोदिष्वहि
ácodiṣvahi
अचोदिष्महि
ácodiṣmahi
Injunctive
Third चोदीत्
códīt
चोदिष्टाम्
códiṣṭām
चोदिषुः
códiṣuḥ
चोदिष्ट
códiṣṭa
चोदिषाताम्
códiṣātām
चोदिषत
códiṣata
Second चोदीः
códīḥ
चोदिष्टम्
códiṣṭam
चोदिष्ट
códiṣṭa
चोदिष्ठाः
códiṣṭhāḥ
चोदिषाथाम्
códiṣāthām
चोदिढ्वम्
códiḍhvam
First चोदिषम्
códiṣam
चोदिष्व
códiṣva
चोदिष्म
códiṣma
चोदिषि
códiṣi
चोदिष्वहि
códiṣvahi
चोदिष्महि
códiṣmahi
Subjunctive
Third चोदिषत् / चोदिषति
códiṣat / códiṣati
चोदिषतः
códiṣataḥ
चोदिषन्
códiṣan
चोदिषते / चोदिषातै
códiṣate / códiṣātai
चोदिषैते
códiṣaite
चोदिषन्त
códiṣanta
Second चोदिषः / चोदिषसि
códiṣaḥ / códiṣasi
चोदिषथः
códiṣathaḥ
चोदिषथ
códiṣatha
चोदिषसे / चोदिषासै
códiṣase / códiṣāsai
चोदिषैथे
códiṣaithe
चोदिषध्वे / चोदिषाध्वै
códiṣadhve / códiṣādhvai
First चोदिषाणि
códiṣāṇi
चोदिषाव
códiṣāva
चोदिषाम
códiṣāma
चोदिषै
códiṣai
चोदिषावहे
códiṣāvahe
चोदिषामहे / चोदिषामहै
códiṣāmahe / códiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Benedictive/Precative: चोद्यात् (codyā́t) or चोद्याः (codyā́ḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चोद्यात् / चोद्याः¹
codyā́t / codyā́ḥ¹
चोद्यास्ताम्
codyā́stām
चोद्यासुः
codyā́suḥ
- - -
Second चोद्याः
codyā́ḥ
चोद्यास्तम्
codyā́stam
चोद्यास्त
codyā́sta
- - -
First चोद्यासम्
codyā́sam
चोद्यास्व
codyā́sva
चोद्यास्म
codyā́sma
- - -
Notes
  • ¹Vedic
Perfect: चचोद (cacóda), चचोदे (cacodé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चचोद
cacóda
चचोदतुः
cacodátuḥ
चचोदुः
cacodúḥ
चचोदे
cacodé
चचोदाते
cacodā́te
चचोदिरे
cacodiré
Second चचोदिथ
cacóditha
चचोदथुः
cacodáthuḥ
चचोद
cacodá
चचोदिषे
cacodiṣé
चचोदाथे
cacodā́the
चचोदिध्वे
cacodidhvé
First चचोद
cacóda
चचोदिव
cacodivá
चचोदिम
cacodimá
चचोदे
cacodé
चचोदिवहे
cacodiváhe
चचोदिमहे
cacodimáhe
Participles
चचोद्वांस्
cacodvā́ṃs
चचोदान
cacodāná

Descendants

[edit]