जासयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root जस् (jas) +‎ -अयति (-ayati). From Proto-Indo-European *(s)gʷes-éye-ti, eye-causative from *(s)gʷes- (to extinguish, put out). Cognate with Ancient Greek σβέννυμι (sbénnumi), Lithuanian gęstù (to go out, be extinguished), Proto-Slavic *gasìti (to extinguish), Old Church Slavonic оугасити (ugasiti), Old Irish bás (death).

Pronunciation

[edit]

Verb

[edit]

जासयति (jāsáyati) third-singular indicative (class 10, causative, root जस्)

  1. to exhaust, weaken
  2. to cause to expire

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: जासयितुम् (jāsáyitum)
Undeclinable
Infinitive जासयितुम्
jāsáyitum
Gerund जासित्वा
jāsitvā́
Participles
Masculine/Neuter Gerundive जासयितव्य / जासनीय
jāsayitavyà / jāsanī́ya
Feminine Gerundive जासयितव्या / जासनीया
jāsayitavyā̀ / jāsanī́yā
Masculine/Neuter Past Passive Participle जासित
jāsitá
Feminine Past Passive Participle जासिता
jāsitā́
Masculine/Neuter Past Active Participle जासितवत्
jāsitávat
Feminine Past Active Participle जासितवती
jāsitávatī
Present: जासयति (jāsáyati), जासयते (jāsáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जासयति
jāsáyati
जासयतः
jāsáyataḥ
जासयन्ति
jāsáyanti
जासयते
jāsáyate
जासयेते
jāsáyete
जासयन्ते
jāsáyante
Second जासयसि
jāsáyasi
जासयथः
jāsáyathaḥ
जासयथ
jāsáyatha
जासयसे
jāsáyase
जासयेथे
jāsáyethe
जासयध्वे
jāsáyadhve
First जासयामि
jāsáyāmi
जासयावः
jāsáyāvaḥ
जासयामः / जासयामसि¹
jāsáyāmaḥ / jāsáyāmasi¹
जासये
jāsáye
जासयावहे
jāsáyāvahe
जासयामहे
jāsáyāmahe
Imperative
Third जासयतु
jāsáyatu
जासयताम्
jāsáyatām
जासयन्तु
jāsáyantu
जासयताम्
jāsáyatām
जासयेताम्
jāsáyetām
जासयन्ताम्
jāsáyantām
Second जासय
jāsáya
जासयतम्
jāsáyatam
जासयत
jāsáyata
जासयस्व
jāsáyasva
जासयेथाम्
jāsáyethām
जासयध्वम्
jāsáyadhvam
First जासयानि
jāsáyāni
जासयाव
jāsáyāva
जासयाम
jāsáyāma
जासयै
jāsáyai
जासयावहै
jāsáyāvahai
जासयामहै
jāsáyāmahai
Optative/Potential
Third जासयेत्
jāsáyet
जासयेताम्
jāsáyetām
जासयेयुः
jāsáyeyuḥ
जासयेत
jāsáyeta
जासयेयाताम्
jāsáyeyātām
जासयेरन्
jāsáyeran
Second जासयेः
jāsáyeḥ
जासयेतम्
jāsáyetam
जासयेत
jāsáyeta
जासयेथाः
jāsáyethāḥ
जासयेयाथाम्
jāsáyeyāthām
जासयेध्वम्
jāsáyedhvam
First जासयेयम्
jāsáyeyam
जासयेव
jāsáyeva
जासयेम
jāsáyema
जासयेय
jāsáyeya
जासयेवहि
jāsáyevahi
जासयेमहि
jāsáyemahi
Subjunctive
Third जासयात् / जासयाति
jāsáyāt / jāsáyāti
जासयातः
jāsáyātaḥ
जासयान्
jāsáyān
जासयाते / जासयातै
jāsáyāte / jāsáyātai
जासयैते
jāsáyaite
जासयन्त / जासयान्तै
jāsáyanta / jāsáyāntai
Second जासयाः / जासयासि
jāsáyāḥ / jāsáyāsi
जासयाथः
jāsáyāthaḥ
जासयाथ
jāsáyātha
जासयासे / जासयासै
jāsáyāse / jāsáyāsai
जासयैथे
jāsáyaithe
जासयाध्वै
jāsáyādhvai
First जासयानि
jāsáyāni
जासयाव
jāsáyāva
जासयाम
jāsáyāma
जासयै
jāsáyai
जासयावहै
jāsáyāvahai
जासयामहै
jāsáyāmahai
Participles
जासयत्
jāsáyat
जासयमान / जासयान²
jāsáyamāna / jāsayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अजासयत् (ájāsayat), अजासयत (ájāsayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजासयत्
ájāsayat
अजासयताम्
ájāsayatām
अजासयन्
ájāsayan
अजासयत
ájāsayata
अजासयेताम्
ájāsayetām
अजासयन्त
ájāsayanta
Second अजासयः
ájāsayaḥ
अजासयतम्
ájāsayatam
अजासयत
ájāsayata
अजासयथाः
ájāsayathāḥ
अजासयेथाम्
ájāsayethām
अजासयध्वम्
ájāsayadhvam
First अजासयम्
ájāsayam
अजासयाव
ájāsayāva
अजासयाम
ájāsayāma
अजासये
ájāsaye
अजासयावहि
ájāsayāvahi
अजासयामहि
ájāsayāmahi
Future: जासयिष्यति (jāsayiṣyáti), जासयिष्यते (jāsayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जासयिष्यति
jāsayiṣyáti
जासयिष्यतः
jāsayiṣyátaḥ
जासयिष्यन्ति
jāsayiṣyánti
जासयिष्यते
jāsayiṣyáte
जासयिष्येते
jāsayiṣyéte
जासयिष्यन्ते
jāsayiṣyánte
Second जासयिष्यसि
jāsayiṣyási
जासयिष्यथः
jāsayiṣyáthaḥ
जासयिष्यथ
jāsayiṣyátha
जासयिष्यसे
jāsayiṣyáse
जासयिष्येथे
jāsayiṣyéthe
जासयिष्यध्वे
jāsayiṣyádhve
First जासयिष्यामि
jāsayiṣyā́mi
जासयिष्यावः
jāsayiṣyā́vaḥ
जासयिष्यामः / जासयिष्यामसि¹
jāsayiṣyā́maḥ / jāsayiṣyā́masi¹
जासयिष्ये
jāsayiṣyé
जासयिष्यावहे
jāsayiṣyā́vahe
जासयिष्यामहे
jāsayiṣyā́mahe
Participles
जासयिष्यत्
jāsayiṣyát
जासयिष्यमाण
jāsayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अजासयिष्यत् (ájāsayiṣyat), अजासयिष्यत (ájāsayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजासयिष्यत्
ájāsayiṣyat
अजासयिष्यताम्
ájāsayiṣyatām
अजासयिष्यन्
ájāsayiṣyan
अजासयिष्यत
ájāsayiṣyata
अजासयिष्येताम्
ájāsayiṣyetām
अजासयिष्यन्त
ájāsayiṣyanta
Second अजासयिष्यः
ájāsayiṣyaḥ
अजासयिष्यतम्
ájāsayiṣyatam
अजासयिष्यत
ájāsayiṣyata
अजासयिष्यथाः
ájāsayiṣyathāḥ
अजासयिष्येथाम्
ájāsayiṣyethām
अजासयिष्यध्वम्
ájāsayiṣyadhvam
First अजासयिष्यम्
ájāsayiṣyam
अजासयिष्याव
ájāsayiṣyāva
अजासयिष्याम
ájāsayiṣyāma
अजासयिष्ये
ájāsayiṣye
अजासयिष्यावहि
ájāsayiṣyāvahi
अजासयिष्यामहि
ájāsayiṣyāmahi
Benedictive/Precative: जास्यात् (jāsyā́t) or जास्याः (jāsyā́ḥ), जासयिषीष्ट (jāsayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third जास्यात् / जास्याः¹
jāsyā́t / jāsyā́ḥ¹
जास्यास्ताम्
jāsyā́stām
जास्यासुः
jāsyā́suḥ
जासयिषीष्ट
jāsayiṣīṣṭá
जासयिषीयास्ताम्²
jāsayiṣīyā́stām²
जासयिषीरन्
jāsayiṣīrán
Second जास्याः
jāsyā́ḥ
जास्यास्तम्
jāsyā́stam
जास्यास्त
jāsyā́sta
जासयिषीष्ठाः
jāsayiṣīṣṭhā́ḥ
जासयिषीयास्थाम्²
jāsayiṣīyā́sthām²
जासयिषीढ्वम्
jāsayiṣīḍhvám
First जास्यासम्
jāsyā́sam
जास्यास्व
jāsyā́sva
जास्यास्म
jāsyā́sma
जासयिषीय
jāsayiṣīyá
जासयिषीवहि
jāsayiṣīváhi
जासयिषीमहि
jāsayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: जासयामास (jāsayā́mā́sa) or जासयांचकार (jāsayā́ṃcakā́ra), जासयांचक्रे (jāsayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जासयामास / जासयांचकार
jāsayā́mā́sa / jāsayā́ṃcakā́ra
जासयामासतुः / जासयांचक्रतुः
jāsayā́māsátuḥ / jāsayā́ṃcakrátuḥ
जासयामासुः / जासयांचक्रुः
jāsayā́māsúḥ / jāsayā́ṃcakrúḥ
जासयांचक्रे
jāsayā́ṃcakré
जासयांचक्राते
jāsayā́ṃcakrā́te
जासयांचक्रिरे
jāsayā́ṃcakriré
Second जासयामासिथ / जासयांचकर्थ
jāsayā́mā́sitha / jāsayā́ṃcakártha
जासयामासथुः / जासयांचक्रथुः
jāsayā́māsáthuḥ / jāsayā́ṃcakráthuḥ
जासयामास / जासयांचक्र
jāsayā́māsá / jāsayā́ṃcakrá
जासयांचकृषे
jāsayā́ṃcakṛṣé
जासयांचक्राथे
jāsayā́ṃcakrā́the
जासयांचकृध्वे
jāsayā́ṃcakṛdhvé
First जासयामास / जासयांचकर
jāsayā́mā́sa / jāsayā́ṃcakára
जासयामासिव / जासयांचकृव
jāsayā́māsivá / jāsayā́ṃcakṛvá
जासयामासिम / जासयांचकृम
jāsayā́māsimá / jāsayā́ṃcakṛmá
जासयांचक्रे
jāsayā́ṃcakré
जासयांचकृवहे
jāsayā́ṃcakṛváhe
जासयांचकृमहे
jāsayā́ṃcakṛmáhe
Participles
जासयामासिवांस् / जासयांचकृवांस्
jāsayā́māsivā́ṃs / jāsayā́ṃcakṛvā́ṃs
जासयांचक्राण
jāsayā́ṃcakrāṇá

References

[edit]