ज्या

From Wiktionary, the free dictionary
Archived revision by 68.2.95.244 (talk) as of 22:47, 14 March 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-European *gʷiH-. Cognate with Ancient Greek βιός (biós, bow-string, tendon), Old Church Slavonic жила (žila), Lithuanian gýsla, Old Armenian ջիլ (ǰil) , Avestan 𐬲𐬌𐬌𐬁 (žiiā, bow-string) and Persian زه (zeh).

Noun

ज्या (jyā́f

  1. bow-string, tendon
  2. (trigonometry) sine

Declension

Feminine ā-stem declension of ज्या (jyā́)
Singular Dual Plural
Nominative ज्याः
jyā́ḥ
ज्यौ / ज्या¹
jyaú / jyā́¹
ज्याः
jyā́ḥ
Vocative ज्याः
jyā́ḥ
ज्यौ / ज्या¹
jyaú / jyā́¹
ज्याः
jyā́ḥ
Accusative ज्याम्
jyā́m
ज्यौ / ज्या¹
jyaú / jyā́¹
ज्याः / ज्यः²
jyā́ḥ / jyáḥ²
Instrumental ज्या
jyā́
ज्याभ्याम्
jyā́bhyām
ज्याभिः
jyā́bhiḥ
Dative ज्ये
jyé
ज्याभ्याम्
jyā́bhyām
ज्याभ्यः
jyā́bhyaḥ
Ablative ज्यः
jyáḥ
ज्याभ्याम्
jyā́bhyām
ज्याभ्यः
jyā́bhyaḥ
Genitive ज्यः
jyáḥ
ज्योः
jyóḥ
ज्यानाम् / ज्याम्²
jyā́nām / jyā́m²
Locative ज्यि
jyí
ज्योः
jyóḥ
ज्यासु
jyā́su
Notes
  • ¹Vedic
  • ²Perhaps

References