टिप्पणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit टिप्पणी (ṭippaṇī), from टिप्पण (ṭippaṇa) +‎ -ई ().

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʈɪp.pə.ɳiː/, [ʈɪp̚.pɐ.ɳiː]

Noun[edit]

टिप्पणी (ṭippaṇīf

  1. comment, statement
    Synonym: कमेंट (kameṇṭ)

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

टिप्प् (ṭipp, to note) +‎ -अणी (-aṇī).

Pronunciation[edit]

Noun[edit]

टिप्पणी (ṭippaṇī) stemf (root टिप्प्)

  1. a gloss, comment

Declension[edit]

Feminine ī-stem declension of टिप्पणी (ṭippaṇī)
Singular Dual Plural
Nominative टिप्पणी
ṭippaṇī
टिप्पण्यौ / टिप्पणी¹
ṭippaṇyau / ṭippaṇī¹
टिप्पण्यः / टिप्पणीः¹
ṭippaṇyaḥ / ṭippaṇīḥ¹
Vocative टिप्पणि
ṭippaṇi
टिप्पण्यौ / टिप्पणी¹
ṭippaṇyau / ṭippaṇī¹
टिप्पण्यः / टिप्पणीः¹
ṭippaṇyaḥ / ṭippaṇīḥ¹
Accusative टिप्पणीम्
ṭippaṇīm
टिप्पण्यौ / टिप्पणी¹
ṭippaṇyau / ṭippaṇī¹
टिप्पणीः
ṭippaṇīḥ
Instrumental टिप्पण्या
ṭippaṇyā
टिप्पणीभ्याम्
ṭippaṇībhyām
टिप्पणीभिः
ṭippaṇībhiḥ
Dative टिप्पण्यै
ṭippaṇyai
टिप्पणीभ्याम्
ṭippaṇībhyām
टिप्पणीभ्यः
ṭippaṇībhyaḥ
Ablative टिप्पण्याः / टिप्पण्यै²
ṭippaṇyāḥ / ṭippaṇyai²
टिप्पणीभ्याम्
ṭippaṇībhyām
टिप्पणीभ्यः
ṭippaṇībhyaḥ
Genitive टिप्पण्याः / टिप्पण्यै²
ṭippaṇyāḥ / ṭippaṇyai²
टिप्पण्योः
ṭippaṇyoḥ
टिप्पणीनाम्
ṭippaṇīnām
Locative टिप्पण्याम्
ṭippaṇyām
टिप्पण्योः
ṭippaṇyoḥ
टिप्पणीषु
ṭippaṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]