तमस्वत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-Iranian *támHaswāns. By surface analysis, तमस् (tamas, darkness) +‎ -वत् (-vat). Cognate with Avestan 𐬙𐬆𐬨𐬀𐬤𐬵𐬀𐬧𐬙 (təmaŋᵛhaṇt).

    Pronunciation

    [edit]

    Adjective

    [edit]

    तमस्वत् (támasvat) stem

    1. dark, gloomy
      • c. 1200 BCE – 1000 BCE, Atharvaveda 19.47.2:
        अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥
        ariṣṭāsasta urvi tamasvati rātri pāramaśīmahi bhadre pāramaśīmahi.
        O spacious, darksome Night, may we reach thine end uninjured, O thou blessed One.

    Inflection

    [edit]
    Masculine vat-stem declension of तमस्वत् (támasvat)
    Singular Dual Plural
    Nominative तमस्वान्
    támasvān
    तमस्वन्तौ / तमस्वन्ता¹
    támasvantau / támasvantā¹
    तमस्वन्तः
    támasvantaḥ
    Vocative तमस्वन् / तमस्वः²
    támasvan / támasvaḥ²
    तमस्वन्तौ / तमस्वन्ता¹
    támasvantau / támasvantā¹
    तमस्वन्तः
    támasvantaḥ
    Accusative तमस्वन्तम्
    támasvantam
    तमस्वन्तौ / तमस्वन्ता¹
    támasvantau / támasvantā¹
    तमस्वतः
    támasvataḥ
    Instrumental तमस्वता
    támasvatā
    तमस्वद्भ्याम्
    támasvadbhyām
    तमस्वद्भिः
    támasvadbhiḥ
    Dative तमस्वते
    támasvate
    तमस्वद्भ्याम्
    támasvadbhyām
    तमस्वद्भ्यः
    támasvadbhyaḥ
    Ablative तमस्वतः
    támasvataḥ
    तमस्वद्भ्याम्
    támasvadbhyām
    तमस्वद्भ्यः
    támasvadbhyaḥ
    Genitive तमस्वतः
    támasvataḥ
    तमस्वतोः
    támasvatoḥ
    तमस्वताम्
    támasvatām
    Locative तमस्वति
    támasvati
    तमस्वतोः
    támasvatoḥ
    तमस्वत्सु
    támasvatsu
    Notes
    • ¹Vedic
    • ²Rigvedic
    Feminine ī-stem declension of तमस्वती (támasvatī)
    Singular Dual Plural
    Nominative तमस्वती
    támasvatī
    तमस्वत्यौ / तमस्वती¹
    támasvatyau / támasvatī¹
    तमस्वत्यः / तमस्वतीः¹
    támasvatyaḥ / támasvatīḥ¹
    Vocative तमस्वति
    támasvati
    तमस्वत्यौ / तमस्वती¹
    támasvatyau / támasvatī¹
    तमस्वत्यः / तमस्वतीः¹
    támasvatyaḥ / támasvatīḥ¹
    Accusative तमस्वतीम्
    támasvatīm
    तमस्वत्यौ / तमस्वती¹
    támasvatyau / támasvatī¹
    तमस्वतीः
    támasvatīḥ
    Instrumental तमस्वत्या
    támasvatyā
    तमस्वतीभ्याम्
    támasvatībhyām
    तमस्वतीभिः
    támasvatībhiḥ
    Dative तमस्वत्यै
    támasvatyai
    तमस्वतीभ्याम्
    támasvatībhyām
    तमस्वतीभ्यः
    támasvatībhyaḥ
    Ablative तमस्वत्याः / तमस्वत्यै²
    támasvatyāḥ / támasvatyai²
    तमस्वतीभ्याम्
    támasvatībhyām
    तमस्वतीभ्यः
    támasvatībhyaḥ
    Genitive तमस्वत्याः / तमस्वत्यै²
    támasvatyāḥ / támasvatyai²
    तमस्वत्योः
    támasvatyoḥ
    तमस्वतीनाम्
    támasvatīnām
    Locative तमस्वत्याम्
    támasvatyām
    तमस्वत्योः
    támasvatyoḥ
    तमस्वतीषु
    támasvatīṣu
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter vat-stem declension of तमस्वत् (támasvat)
    Singular Dual Plural
    Nominative तमस्वत्
    támasvat
    तमस्वती
    támasvatī
    तमस्वन्ति
    támasvanti
    Vocative तमस्वत्
    támasvat
    तमस्वती
    támasvatī
    तमस्वन्ति
    támasvanti
    Accusative तमस्वत्
    támasvat
    तमस्वती
    támasvatī
    तमस्वन्ति
    támasvanti
    Instrumental तमस्वता
    támasvatā
    तमस्वद्भ्याम्
    támasvadbhyām
    तमस्वद्भिः
    támasvadbhiḥ
    Dative तमस्वते
    támasvate
    तमस्वद्भ्याम्
    támasvadbhyām
    तमस्वद्भ्यः
    támasvadbhyaḥ
    Ablative तमस्वतः
    támasvataḥ
    तमस्वद्भ्याम्
    támasvadbhyām
    तमस्वद्भ्यः
    támasvadbhyaḥ
    Genitive तमस्वतः
    támasvataḥ
    तमस्वतोः
    támasvatoḥ
    तमस्वताम्
    támasvatām
    Locative तमस्वति
    támasvati
    तमस्वतोः
    támasvatoḥ
    तमस्वत्सु
    támasvatsu
    [edit]