दुग्ध

From Wiktionary, the free dictionary
Archived revision by 108.31.52.77 (talk) as of 00:13, 9 July 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *dugdʰás, from Proto-Indo-Iranian *dʰugdʰás, from Proto-Indo-European *dʰugʰ-tós, from *dʰewgʰ- (to be productive). Synchronically analyzable as the past passive participle of the root of दोग्धि (dógdhi, to milk).

Pronunciation

Adjective

दुग्ध (dugdhá)

  1. milked, milked out, extracted
  2. sucked out, impoverished
  3. milked together, accumulated, filled, full

Declension

Masculine a-stem declension of दुग्ध
Nom. sg. दुग्धः (dugdhaḥ)
Gen. sg. दुग्धस्य (dugdhasya)
Singular Dual Plural
Nominative दुग्धः (dugdhaḥ) दुग्धौ (dugdhau) दुग्धाः (dugdhāḥ)
Vocative दुग्ध (dugdha) दुग्धौ (dugdhau) दुग्धाः (dugdhāḥ)
Accusative दुग्धम् (dugdham) दुग्धौ (dugdhau) दुग्धान् (dugdhān)
Instrumental दुग्धेन (dugdhena) दुग्धाभ्याम् (dugdhābhyām) दुग्धैः (dugdhaiḥ)
Dative दुग्धाय (dugdhāya) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Ablative दुग्धात् (dugdhāt) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Genitive दुग्धस्य (dugdhasya) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धे (dugdhe) दुग्धयोः (dugdhayoḥ) दुग्धेषु (dugdheṣu)
Feminine ā-stem declension of दुग्ध
Nom. sg. दुग्धा (dugdhā)
Gen. sg. दुग्धायाः (dugdhāyāḥ)
Singular Dual Plural
Nominative दुग्धा (dugdhā) दुग्धे (dugdhe) दुग्धाः (dugdhāḥ)
Vocative दुग्धे (dugdhe) दुग्धे (dugdhe) दुग्धाः (dugdhāḥ)
Accusative दुग्धाम् (dugdhām) दुग्धे (dugdhe) दुग्धाः (dugdhāḥ)
Instrumental दुग्धया (dugdhayā) दुग्धाभ्याम् (dugdhābhyām) दुग्धाभिः (dugdhābhiḥ)
Dative दुग्धायै (dugdhāyai) दुग्धाभ्याम् (dugdhābhyām) दुग्धाभ्यः (dugdhābhyaḥ)
Ablative दुग्धायाः (dugdhāyāḥ) दुग्धाभ्याम् (dugdhābhyām) दुग्धाभ्यः (dugdhābhyaḥ)
Genitive दुग्धायाः (dugdhāyāḥ) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धायाम् (dugdhāyām) दुग्धयोः (dugdhayoḥ) दुग्धासु (dugdhāsu)
Neuter a-stem declension of दुग्ध
Nom. sg. दुग्धम् (dugdham)
Gen. sg. दुग्धस्य (dugdhasya)
Singular Dual Plural
Nominative दुग्धम् (dugdham) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Vocative दुग्ध (dugdha) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Accusative दुग्धम् (dugdham) दुग्धे (dugdhe) दुग्धानि (dugdhāni)
Instrumental दुग्धेन (dugdhena) दुग्धाभ्याम् (dugdhābhyām) दुग्धैः (dugdhaiḥ)
Dative दुग्धाय (dugdhāya) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Ablative दुग्धात् (dugdhāt) दुग्धाभ्याम् (dugdhābhyām) दुग्धेभ्यः (dugdhebhyaḥ)
Genitive दुग्धस्य (dugdhasya) दुग्धयोः (dugdhayoḥ) दुग्धानाम् (dugdhānām)
Locative दुग्धे (dugdhe) दुग्धयोः (dugdhayoḥ) दुग्धेषु (dugdheṣu)

Noun

दुग्ध (dugdhá) stemn

  1. milk
  2. the milky juice of plants, sap

Declension

Neuter a-stem declension of दुग्ध (dugdhá)
Singular Dual Plural
Nominative दुग्धम्
dugdhám
दुग्धे
dugdhé
दुग्धानि / दुग्धा¹
dugdhā́ni / dugdhā́¹
Vocative दुग्ध
dúgdha
दुग्धे
dúgdhe
दुग्धानि / दुग्धा¹
dúgdhāni / dúgdhā¹
Accusative दुग्धम्
dugdhám
दुग्धे
dugdhé
दुग्धानि / दुग्धा¹
dugdhā́ni / dugdhā́¹
Instrumental दुग्धेन
dugdhéna
दुग्धाभ्याम्
dugdhā́bhyām
दुग्धैः / दुग्धेभिः¹
dugdhaíḥ / dugdhébhiḥ¹
Dative दुग्धाय
dugdhā́ya
दुग्धाभ्याम्
dugdhā́bhyām
दुग्धेभ्यः
dugdhébhyaḥ
Ablative दुग्धात्
dugdhā́t
दुग्धाभ्याम्
dugdhā́bhyām
दुग्धेभ्यः
dugdhébhyaḥ
Genitive दुग्धस्य
dugdhásya
दुग्धयोः
dugdháyoḥ
दुग्धानाम्
dugdhā́nām
Locative दुग्धे
dugdhé
दुग्धयोः
dugdháyoḥ
दुग्धेषु
dugdhéṣu
Notes
  • ¹Vedic

Derived terms

Descendants

References