द्रायति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From द्रा (drā) +‎ -अयति (-ayati). Inherited from Proto-Indo-Aryan *drā́yati, from Proto-Indo-Iranian *drā́yati, from Proto-Indo-European *drem-. Cognate with Old Church Slavonic дрѣмати (drěmati), Ancient Greek δαρθάνω (darthánō), Latin dormiō. More details at Proto-Indo-Iranian *HnidráH.

Pronunciation

[edit]

Verb

[edit]

द्रायति (drā́yati) third-singular present indicative (root द्रा, class 4, type P)

  1. to sleep
    Synonyms: स्वपिति (svapiti), निद्राति (nidrāti), शेते (śete)

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: द्राअयितुम् (drāáyitum)
Undeclinable
Infinitive द्राअयितुम्
drāáyitum
Gerund द्राइत्वा
drāitvā́
Participles
Masculine/Neuter Gerundive द्राअयितव्य / द्राअनीय
drāayitavyá / drāanī́ya
Feminine Gerundive द्राअयितव्या / द्राअनीया
drāayitavyā́ / drāanī́yā
Masculine/Neuter Past Passive Participle द्राइत
drāitá
Feminine Past Passive Participle द्राइता
drāitā́
Masculine/Neuter Past Active Participle द्राइतवत्
drāitávat
Feminine Past Active Participle द्राइतवती
drāitávatī
Present: द्राअयति (drāáyati), द्राअयते (drāáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्राअयति
drāáyati
द्राअयतः
drāáyataḥ
द्राअयन्ति
drāáyanti
द्राअयते
drāáyate
द्राअयेते
drāáyete
द्राअयन्ते
drāáyante
Second द्राअयसि
drāáyasi
द्राअयथः
drāáyathaḥ
द्राअयथ
drāáyatha
द्राअयसे
drāáyase
द्राअयेथे
drāáyethe
द्राअयध्वे
drāáyadhve
First द्राअयामि
drāáyāmi
द्राअयावः
drāáyāvaḥ
द्राअयामः
drāáyāmaḥ
द्राअये
drāáye
द्राअयावहे
drāáyāvahe
द्राअयामहे
drāáyāmahe
Imperative
Third द्राअयतु
drāáyatu
द्राअयताम्
drāáyatām
द्राअयन्तु
drāáyantu
द्राअयताम्
drāáyatām
द्राअयेताम्
drāáyetām
द्राअयन्ताम्
drāáyantām
Second द्राअय
drāáya
द्राअयतम्
drāáyatam
द्राअयत
drāáyata
द्राअयस्व
drāáyasva
द्राअयेथाम्
drāáyethām
द्राअयध्वम्
drāáyadhvam
First द्राअयाणि
drāáyāṇi
द्राअयाव
drāáyāva
द्राअयाम
drāáyāma
द्राअयै
drāáyai
द्राअयावहै
drāáyāvahai
द्राअयामहै
drāáyāmahai
Optative/Potential
Third द्राअयेत्
drāáyet
द्राअयेताम्
drāáyetām
द्राअयेयुः
drāáyeyuḥ
द्राअयेत
drāáyeta
द्राअयेयाताम्
drāáyeyātām
द्राअयेरन्
drāáyeran
Second द्राअयेः
drāáyeḥ
द्राअयेतम्
drāáyetam
द्राअयेत
drāáyeta
द्राअयेथाः
drāáyethāḥ
द्राअयेयाथाम्
drāáyeyāthām
द्राअयेध्वम्
drāáyedhvam
First द्राअयेयम्
drāáyeyam
द्राअयेव
drāáyeva
द्राअयेम
drāáyema
द्राअयेय
drāáyeya
द्राअयेवहि
drāáyevahi
द्राअयेमहि
drāáyemahi
Participles
द्राअयत्
drāáyat
द्राअयमाण
drāáyamāṇa
Imperfect: अद्राअयत् (ádrāayat), अद्राअयत (ádrāayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्राअयत्
ádrāayat
अद्राअयताम्
ádrāayatām
अद्राअयन्
ádrāayan
अद्राअयत
ádrāayata
अद्राअयेताम्
ádrāayetām
अद्राअयन्त
ádrāayanta
Second अद्राअयः
ádrāayaḥ
अद्राअयतम्
ádrāayatam
अद्राअयत
ádrāayata
अद्राअयथाः
ádrāayathāḥ
अद्राअयेथाम्
ádrāayethām
अद्राअयध्वम्
ádrāayadhvam
First अद्राअयम्
ádrāayam
अद्राअयाव
ádrāayāva
अद्राअयाम
ádrāayāma
अद्राअये
ádrāaye
अद्राअयावहि
ádrāayāvahi
अद्राअयामहि
ádrāayāmahi
Future: द्राअयिष्यति (drāayiṣyáti), द्राअयिष्यते (drāayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्राअयिष्यति
drāayiṣyáti
द्राअयिष्यतः
drāayiṣyátaḥ
द्राअयिष्यन्ति
drāayiṣyánti
द्राअयिष्यते
drāayiṣyáte
द्राअयिष्येते
drāayiṣyéte
द्राअयिष्यन्ते
drāayiṣyánte
Second द्राअयिष्यसि
drāayiṣyási
द्राअयिष्यथः
drāayiṣyáthaḥ
द्राअयिष्यथ
drāayiṣyátha
द्राअयिष्यसे
drāayiṣyáse
द्राअयिष्येथे
drāayiṣyéthe
द्राअयिष्यध्वे
drāayiṣyádhve
First द्राअयिष्यामि
drāayiṣyā́mi
द्राअयिष्यावः
drāayiṣyā́vaḥ
द्राअयिष्यामः
drāayiṣyā́maḥ
द्राअयिष्ये
drāayiṣyé
द्राअयिष्यावहे
drāayiṣyā́vahe
द्राअयिष्यामहे
drāayiṣyā́mahe
Participles
द्राअयिष्यत्
drāayiṣyát
द्राअयिष्यमाण
drāayiṣyámāṇa
Conditional: अद्राअयिष्यत् (ádrāayiṣyat), अद्राअयिष्यत (ádrāayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्राअयिष्यत्
ádrāayiṣyat
अद्राअयिष्यताम्
ádrāayiṣyatām
अद्राअयिष्यन्
ádrāayiṣyan
अद्राअयिष्यत
ádrāayiṣyata
अद्राअयिष्येताम्
ádrāayiṣyetām
अद्राअयिष्यन्त
ádrāayiṣyanta
Second अद्राअयिष्यः
ádrāayiṣyaḥ
अद्राअयिष्यतम्
ádrāayiṣyatam
अद्राअयिष्यत
ádrāayiṣyata
अद्राअयिष्यथाः
ádrāayiṣyathāḥ
अद्राअयिष्येथाम्
ádrāayiṣyethām
अद्राअयिष्यध्वम्
ádrāayiṣyadhvam
First अद्राअयिष्यम्
ádrāayiṣyam
अद्राअयिष्याव
ádrāayiṣyāva
अद्राअयिष्याम
ádrāayiṣyāma
अद्राअयिष्ये
ádrāayiṣye
अद्राअयिष्यावहि
ádrāayiṣyāvahi
अद्राअयिष्यामहि
ádrāayiṣyāmahi
Benedictive/Precative: द्रायात् (drāyā́t), द्राअयिषीष्ट (drāayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third द्रायात्
drāyā́t
द्रायास्ताम्
drāyā́stām
द्रायासुः
drāyā́suḥ
द्राअयिषीष्ट
drāayiṣīṣṭá
द्राअयिषीयास्ताम्¹
drāayiṣīyā́stām¹
द्राअयिषीरन्
drāayiṣīrán
Second द्रायाः
drāyā́ḥ
द्रायास्तम्
drāyā́stam
द्रायास्त
drāyā́sta
द्राअयिषीष्ठाः
drāayiṣīṣṭhā́ḥ
द्राअयिषीयास्थाम्¹
drāayiṣīyā́sthām¹
द्राअयिषीध्वम्
drāayiṣīdhvám
First द्रायासम्
drāyā́sam
द्रायास्व
drāyā́sva
द्रायास्म
drāyā́sma
द्राअयिषीय
drāayiṣīyá
द्राअयिषीवहि
drāayiṣīváhi
द्राअयिषीमहि
drāayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: द्राअयाञ्चकार (drāayāñcakā́ra) or द्राअयाम्बभूव (drāayāmbabhū́va) or द्राअयामास (drāayāmā́sa), द्राअयाञ्चक्रे (drāayāñcakré) or द्राअयाम्बभूव (drāayāmbabhū́va) or द्राअयामास (drāayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्राअयाञ्चकार / द्राअयाम्बभूव / द्राअयामास
drāayāñcakā́ra / drāayāmbabhū́va / drāayāmā́sa
द्राअयाञ्चक्रतुः / द्राअयाम्बभूवतुः / द्राअयामासतुः
drāayāñcakrátuḥ / drāayāmbabhūvátuḥ / drāayāmāsátuḥ
द्राअयाञ्चक्रुः / द्राअयाम्बभूवुः / द्राअयामासुः
drāayāñcakrúḥ / drāayāmbabhūvúḥ / drāayāmāsúḥ
द्राअयाञ्चक्रे / द्राअयाम्बभूव / द्राअयामास
drāayāñcakré / drāayāmbabhū́va / drāayāmā́sa
द्राअयाञ्चक्राते / द्राअयाम्बभूवतुः / द्राअयामासतुः
drāayāñcakrā́te / drāayāmbabhūvátuḥ / drāayāmāsátuḥ
द्राअयाञ्चक्रिरे / द्राअयाम्बभूवुः / द्राअयामासुः
drāayāñcakriré / drāayāmbabhūvúḥ / drāayāmāsúḥ
Second द्राअयाञ्चकर्थ / द्राअयाम्बभूविथ / द्राअयामासिथ
drāayāñcakártha / drāayāmbabhū́vitha / drāayāmā́sitha
द्राअयाञ्चक्रथुः / द्राअयाम्बभूवथुः / द्राअयामासथुः
drāayāñcakráthuḥ / drāayāmbabhūváthuḥ / drāayāmāsáthuḥ
द्राअयाञ्चक्र / द्राअयाम्बभूव / द्राअयामास
drāayāñcakrá / drāayāmbabhūvá / drāayāmāsá
द्राअयाञ्चकृषे / द्राअयाम्बभूविथ / द्राअयामासिथ
drāayāñcakṛṣé / drāayāmbabhū́vitha / drāayāmā́sitha
द्राअयाञ्चक्राथे / द्राअयाम्बभूवथुः / द्राअयामासथुः
drāayāñcakrā́the / drāayāmbabhūváthuḥ / drāayāmāsáthuḥ
द्राअयाञ्चकृध्वे / द्राअयाम्बभूव / द्राअयामास
drāayāñcakṛdhvé / drāayāmbabhūvá / drāayāmāsá
First द्राअयाञ्चकर / द्राअयाम्बभूव / द्राअयामास
drāayāñcakára / drāayāmbabhū́va / drāayāmā́sa
द्राअयाञ्चकृव / द्राअयाम्बभूविव / द्राअयामासिव
drāayāñcakṛvá / drāayāmbabhūvivá / drāayāmāsivá
द्राअयाञ्चकृम / द्राअयाम्बभूविम / द्राअयामासिम
drāayāñcakṛmá / drāayāmbabhūvimá / drāayāmāsimá
द्राअयाञ्चक्रे / द्राअयाम्बभूव / द्राअयामास
drāayāñcakré / drāayāmbabhū́va / drāayāmā́sa
द्राअयाञ्चकृवहे / द्राअयाम्बभूविव / द्राअयामासिव
drāayāñcakṛváhe / drāayāmbabhūvivá / drāayāmāsivá
द्राअयाञ्चकृमहे / द्राअयाम्बभूविम / द्राअयामासिम
drāayāñcakṛmáhe / drāayāmbabhūvimá / drāayāmāsimá
Participles
द्राअयाञ्चकृवांस् / द्राअयाम्बभूवांस् / द्राअयामासिवांस्
drāayāñcakṛvā́ṃs / drāayāmbabhūvā́ṃs / drāayāmāsivā́ṃs
द्राअयाञ्चक्रान / द्राअयाम्बभूवांस् / द्राअयामासिवांस्
drāayāñcakrāná / drāayāmbabhūvā́ṃs / drāayāmāsivā́ṃs

References

[edit]