द्रावयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root द्रु (dru) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

द्रावयति (drāvayati) third-singular indicative (class 10, type P, causative, root द्रु)

  1. to cause to run, make flow
  2. to melt, liquefy

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: द्रावयितुम् (drāváyitum)
Undeclinable
Infinitive द्रावयितुम्
drāváyitum
Gerund द्रावित्वा
drāvitvā́
Participles
Masculine/Neuter Gerundive द्रावयितव्य / द्रावनीय
drāvayitavyà / drāvanī́ya
Feminine Gerundive द्रावयितव्या / द्रावनीया
drāvayitavyā̀ / drāvanī́yā
Masculine/Neuter Past Passive Participle द्रावित
drāvitá
Feminine Past Passive Participle द्राविता
drāvitā́
Masculine/Neuter Past Active Participle द्रावितवत्
drāvitávat
Feminine Past Active Participle द्रावितवती
drāvitávatī
Present: द्रावयति (drāváyati), द्रावयते (drāváyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रावयति
drāváyati
द्रावयतः
drāváyataḥ
द्रावयन्ति
drāváyanti
द्रावयते
drāváyate
द्रावयेते
drāváyete
द्रावयन्ते
drāváyante
Second द्रावयसि
drāváyasi
द्रावयथः
drāváyathaḥ
द्रावयथ
drāváyatha
द्रावयसे
drāváyase
द्रावयेथे
drāváyethe
द्रावयध्वे
drāváyadhve
First द्रावयामि
drāváyāmi
द्रावयावः
drāváyāvaḥ
द्रावयामः / द्रावयामसि¹
drāváyāmaḥ / drāváyāmasi¹
द्रावये
drāváye
द्रावयावहे
drāváyāvahe
द्रावयामहे
drāváyāmahe
Imperative
Third द्रावयतु
drāváyatu
द्रावयताम्
drāváyatām
द्रावयन्तु
drāváyantu
द्रावयताम्
drāváyatām
द्रावयेताम्
drāváyetām
द्रावयन्ताम्
drāváyantām
Second द्रावय
drāváya
द्रावयतम्
drāváyatam
द्रावयत
drāváyata
द्रावयस्व
drāváyasva
द्रावयेथाम्
drāváyethām
द्रावयध्वम्
drāváyadhvam
First द्रावयाणि
drāváyāṇi
द्रावयाव
drāváyāva
द्रावयाम
drāváyāma
द्रावयै
drāváyai
द्रावयावहै
drāváyāvahai
द्रावयामहै
drāváyāmahai
Optative/Potential
Third द्रावयेत्
drāváyet
द्रावयेताम्
drāváyetām
द्रावयेयुः
drāváyeyuḥ
द्रावयेत
drāváyeta
द्रावयेयाताम्
drāváyeyātām
द्रावयेरन्
drāváyeran
Second द्रावयेः
drāváyeḥ
द्रावयेतम्
drāváyetam
द्रावयेत
drāváyeta
द्रावयेथाः
drāváyethāḥ
द्रावयेयाथाम्
drāváyeyāthām
द्रावयेध्वम्
drāváyedhvam
First द्रावयेयम्
drāváyeyam
द्रावयेव
drāváyeva
द्रावयेम
drāváyema
द्रावयेय
drāváyeya
द्रावयेवहि
drāváyevahi
द्रावयेमहि
drāváyemahi
Subjunctive
Third द्रावयात् / द्रावयाति
drāváyāt / drāváyāti
द्रावयातः
drāváyātaḥ
द्रावयान्
drāváyān
द्रावयाते / द्रावयातै
drāváyāte / drāváyātai
द्रावयैते
drāváyaite
द्रावयन्त / द्रावयान्तै
drāváyanta / drāváyāntai
Second द्रावयाः / द्रावयासि
drāváyāḥ / drāváyāsi
द्रावयाथः
drāváyāthaḥ
द्रावयाथ
drāváyātha
द्रावयासे / द्रावयासै
drāváyāse / drāváyāsai
द्रावयैथे
drāváyaithe
द्रावयाध्वै
drāváyādhvai
First द्रावयाणि
drāváyāṇi
द्रावयाव
drāváyāva
द्रावयाम
drāváyāma
द्रावयै
drāváyai
द्रावयावहै
drāváyāvahai
द्रावयामहै
drāváyāmahai
Participles
द्रावयत्
drāváyat
द्रावयमाण / द्रावयाण²
drāváyamāṇa / drāvayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अद्रावयत् (ádrāvayat), अद्रावयत (ádrāvayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रावयत्
ádrāvayat
अद्रावयताम्
ádrāvayatām
अद्रावयन्
ádrāvayan
अद्रावयत
ádrāvayata
अद्रावयेताम्
ádrāvayetām
अद्रावयन्त
ádrāvayanta
Second अद्रावयः
ádrāvayaḥ
अद्रावयतम्
ádrāvayatam
अद्रावयत
ádrāvayata
अद्रावयथाः
ádrāvayathāḥ
अद्रावयेथाम्
ádrāvayethām
अद्रावयध्वम्
ádrāvayadhvam
First अद्रावयम्
ádrāvayam
अद्रावयाव
ádrāvayāva
अद्रावयाम
ádrāvayāma
अद्रावये
ádrāvaye
अद्रावयावहि
ádrāvayāvahi
अद्रावयामहि
ádrāvayāmahi
Future: द्रावयिष्यति (drāvayiṣyáti), द्रावयिष्यते (drāvayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रावयिष्यति
drāvayiṣyáti
द्रावयिष्यतः
drāvayiṣyátaḥ
द्रावयिष्यन्ति
drāvayiṣyánti
द्रावयिष्यते
drāvayiṣyáte
द्रावयिष्येते
drāvayiṣyéte
द्रावयिष्यन्ते
drāvayiṣyánte
Second द्रावयिष्यसि
drāvayiṣyási
द्रावयिष्यथः
drāvayiṣyáthaḥ
द्रावयिष्यथ
drāvayiṣyátha
द्रावयिष्यसे
drāvayiṣyáse
द्रावयिष्येथे
drāvayiṣyéthe
द्रावयिष्यध्वे
drāvayiṣyádhve
First द्रावयिष्यामि
drāvayiṣyā́mi
द्रावयिष्यावः
drāvayiṣyā́vaḥ
द्रावयिष्यामः / द्रावयिष्यामसि¹
drāvayiṣyā́maḥ / drāvayiṣyā́masi¹
द्रावयिष्ये
drāvayiṣyé
द्रावयिष्यावहे
drāvayiṣyā́vahe
द्रावयिष्यामहे
drāvayiṣyā́mahe
Participles
द्रावयिष्यत्
drāvayiṣyát
द्रावयिष्यमाण
drāvayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अद्रावयिष्यत् (ádrāvayiṣyat), अद्रावयिष्यत (ádrāvayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रावयिष्यत्
ádrāvayiṣyat
अद्रावयिष्यताम्
ádrāvayiṣyatām
अद्रावयिष्यन्
ádrāvayiṣyan
अद्रावयिष्यत
ádrāvayiṣyata
अद्रावयिष्येताम्
ádrāvayiṣyetām
अद्रावयिष्यन्त
ádrāvayiṣyanta
Second अद्रावयिष्यः
ádrāvayiṣyaḥ
अद्रावयिष्यतम्
ádrāvayiṣyatam
अद्रावयिष्यत
ádrāvayiṣyata
अद्रावयिष्यथाः
ádrāvayiṣyathāḥ
अद्रावयिष्येथाम्
ádrāvayiṣyethām
अद्रावयिष्यध्वम्
ádrāvayiṣyadhvam
First अद्रावयिष्यम्
ádrāvayiṣyam
अद्रावयिष्याव
ádrāvayiṣyāva
अद्रावयिष्याम
ádrāvayiṣyāma
अद्रावयिष्ये
ádrāvayiṣye
अद्रावयिष्यावहि
ádrāvayiṣyāvahi
अद्रावयिष्यामहि
ádrāvayiṣyāmahi
Benedictive/Precative: द्राव्यात् (drāvyā́t) or द्राव्याः (drāvyā́ḥ), द्रावयिषीष्ट (drāvayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third द्राव्यात् / द्राव्याः¹
drāvyā́t / drāvyā́ḥ¹
द्राव्यास्ताम्
drāvyā́stām
द्राव्यासुः
drāvyā́suḥ
द्रावयिषीष्ट
drāvayiṣīṣṭá
द्रावयिषीयास्ताम्²
drāvayiṣīyā́stām²
द्रावयिषीरन्
drāvayiṣīrán
Second द्राव्याः
drāvyā́ḥ
द्राव्यास्तम्
drāvyā́stam
द्राव्यास्त
drāvyā́sta
द्रावयिषीष्ठाः
drāvayiṣīṣṭhā́ḥ
द्रावयिषीयास्थाम्²
drāvayiṣīyā́sthām²
द्रावयिषीढ्वम्
drāvayiṣīḍhvám
First द्राव्यासम्
drāvyā́sam
द्राव्यास्व
drāvyā́sva
द्राव्यास्म
drāvyā́sma
द्रावयिषीय
drāvayiṣīyá
द्रावयिषीवहि
drāvayiṣīváhi
द्रावयिषीमहि
drāvayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: द्रावयामास (drāvayā́mā́sa) or द्रावयांचकार (drāvayā́ṃcakā́ra), द्रावयांचक्रे (drāvayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third द्रावयामास / द्रावयांचकार
drāvayā́mā́sa / drāvayā́ṃcakā́ra
द्रावयामासतुः / द्रावयांचक्रतुः
drāvayā́māsátuḥ / drāvayā́ṃcakrátuḥ
द्रावयामासुः / द्रावयांचक्रुः
drāvayā́māsúḥ / drāvayā́ṃcakrúḥ
द्रावयांचक्रे
drāvayā́ṃcakré
द्रावयांचक्राते
drāvayā́ṃcakrā́te
द्रावयांचक्रिरे
drāvayā́ṃcakriré
Second द्रावयामासिथ / द्रावयांचकर्थ
drāvayā́mā́sitha / drāvayā́ṃcakártha
द्रावयामासथुः / द्रावयांचक्रथुः
drāvayā́māsáthuḥ / drāvayā́ṃcakráthuḥ
द्रावयामास / द्रावयांचक्र
drāvayā́māsá / drāvayā́ṃcakrá
द्रावयांचकृषे
drāvayā́ṃcakṛṣé
द्रावयांचक्राथे
drāvayā́ṃcakrā́the
द्रावयांचकृध्वे
drāvayā́ṃcakṛdhvé
First द्रावयामास / द्रावयांचकर
drāvayā́mā́sa / drāvayā́ṃcakára
द्रावयामासिव / द्रावयांचकृव
drāvayā́māsivá / drāvayā́ṃcakṛvá
द्रावयामासिम / द्रावयांचकृम
drāvayā́māsimá / drāvayā́ṃcakṛmá
द्रावयांचक्रे
drāvayā́ṃcakré
द्रावयांचकृवहे
drāvayā́ṃcakṛváhe
द्रावयांचकृमहे
drāvayā́ṃcakṛmáhe
Participles
द्रावयामासिवांस् / द्रावयांचकृवांस्
drāvayā́māsivā́ṃs / drāvayā́ṃcakṛvā́ṃs
द्रावयांचक्राण
drāvayā́ṃcakrāṇá

References

[edit]