धृष्णोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *dʰr̥ṣṇáwti, from Proto-Indo-Iranian *dʰr̥šnáwti, from Proto-Indo-European *dʰr̥s-néw-ti, from *dʰers- (to be bold, dare). Cognate with Younger Avestan 𐬎𐬞𐬀𐬛𐬀𐬭𐬲𐬥𐬎𐬎𐬀𐬌𐬧𐬙𐬌 (upadaržnuuaiṇti), Ancient Greek θράσος (thrásos, confidence, boldness, audacity), Proto-Slavic *dьrznǫti (to dare), Old English durran (whence English dare).

Pronunciation[edit]

Verb[edit]

धृष्णोति (dhṛṣṇóti) third-singular present indicative (root धृष्, class 5, type P)

  1. to be bold or courageous or confident or proud
  2. to dare or venture
  3. to dare to attack, treat with indignity
  4. to surpass
  5. to offend, violate (a woman)
  6. to overpower, overcome

Conjugation[edit]

Present: धृष्णोति (dhṛṣṇóti), धृष्णुते (dhṛṣṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धृष्णोति
dhṛṣṇóti
धृष्णुतः
dhṛṣṇutáḥ
धृष्ण्वन्ति
dhṛṣṇvánti
धृष्णुते
dhṛṣṇuté
धृष्ण्वाते
dhṛṣṇvā́te
धृष्ण्वते
dhṛṣṇváte
Second धृष्णोषि
dhṛṣṇóṣi
धृष्णुथः
dhṛṣṇutháḥ
धृष्णुथ
dhṛṣṇuthá
धृष्णुषे
dhṛṣṇuṣé
धृष्ण्वाथे
dhṛṣṇvā́the
धृष्णुध्वे
dhṛṣṇudhvé
First धृष्णोमि
dhṛṣṇómi
धृष्णुवः
dhṛṣṇuváḥ
धृष्णुमः
dhṛṣṇumáḥ
धृष्ण्वे
dhṛṣṇvé
धृष्णुवहे
dhṛṣṇuváhe
धृष्णुमहे
dhṛṣṇumáhe
Imperative
Third धृष्णोतु
dhṛṣṇótu
धृष्णुताम्
dhṛṣṇutā́m
धृष्ण्वन्तु
dhṛṣṇvántu
धृष्णुताम्
dhṛṣṇutā́m
धृष्ण्वाताम्
dhṛṣṇvā́tām
धृष्ण्वताम्
dhṛṣṇvátām
Second धृष्णुहि
dhṛṣṇuhí
धृष्णुतम्
dhṛṣṇutám
धृष्णुत
dhṛṣṇutá
धृष्णुष्व
dhṛṣṇuṣvá
धृष्ण्वाथाम्
dhṛṣṇvā́thām
धृष्णुध्वम्
dhṛṣṇudhvám
First धृष्णवानि
dhṛṣṇávāni
धृष्णवाव
dhṛṣṇávāva
धृष्णवाम
dhṛṣṇávāma
धृष्णवै
dhṛṣṇávai
धृष्णवावहै
dhṛṣṇávāvahai
धृष्णवामहै
dhṛṣṇávāmahai
Optative/Potential
Third धृष्णुयात्
dhṛṣṇuyā́t
धृष्णुयाताम्
dhṛṣṇuyā́tām
धृष्णुयुः
dhṛṣṇuyúḥ
धृष्ण्वीत
dhṛṣṇvītá
धृष्ण्वीयाताम्
dhṛṣṇvīyā́tām
धृष्ण्वीरन्
dhṛṣṇvīrán
Second धृष्णुयाः
dhṛṣṇuyā́ḥ
धृष्णुयातम्
dhṛṣṇuyā́tam
धृष्णुयात
dhṛṣṇuyā́ta
धृष्ण्वीथाः
dhṛṣṇvīthā́ḥ
धृष्ण्वीयाथाम्
dhṛṣṇvīyā́thām
धृष्ण्वीध्वम्
dhṛṣṇvīdhvám
First धृष्णुयाम्
dhṛṣṇuyā́m
धृष्णुयाव
dhṛṣṇuyā́va
धृष्णुयाम
dhṛṣṇuyā́ma
धृष्ण्वीय
dhṛṣṇvīyá
धृष्ण्वीवहि
dhṛṣṇvīváhi
धृष्ण्वीमहि
dhṛṣṇvīmáhi
Participles
धृष्ण्वत्
dhṛṣṇvát
धृष्ण्वान
dhṛṣṇvāná
Imperfect: अधृष्नोत् (ádhṛṣnot), अधृष्णुत (ádhṛṣṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधृष्नोत्
ádhṛṣnot
अधृष्णुताम्
ádhṛṣṇutām
अधृष्णुवन्
ádhṛṣṇuvan
अधृष्णुत
ádhṛṣṇuta
अधृष्णुवाताम्
ádhṛṣṇuvātām
अधृष्णुवत
ádhṛṣṇuvata
Second अधृष्नोः
ádhṛṣnoḥ
अधृष्णुतम्
ádhṛṣṇutam
अधृष्णुत
ádhṛṣṇuta
अधृष्णुथाः
ádhṛṣṇuthāḥ
अधृष्णुवाथाम्
ádhṛṣṇuvāthām
अधृष्णुध्वम्
ádhṛṣṇudhvam
First अधृष्नवम्
ádhṛṣnavam
अधृष्णुव
ádhṛṣṇuva
अधृष्णुम
ádhṛṣṇuma
अधृष्णुवि
ádhṛṣṇuvi
अधृष्णुवहि
ádhṛṣṇuvahi
अधृष्णुमहि
ádhṛṣṇumahi

References[edit]