नादेय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of नदी (nadī́, river) with a -य (-ya) extension

Pronunciation

[edit]

Adjective

[edit]

नादेय (nādeyá) stem

  1. coming from or, belonging to a river
  2. aquatic

Declension

[edit]
Masculine a-stem declension of नादेय (nādeyá)
Singular Dual Plural
Nominative नादेयः
nādeyáḥ
नादेयौ / नादेया¹
nādeyaú / nādeyā́¹
नादेयाः / नादेयासः¹
nādeyā́ḥ / nādeyā́saḥ¹
Vocative नादेय
nā́deya
नादेयौ / नादेया¹
nā́deyau / nā́deyā¹
नादेयाः / नादेयासः¹
nā́deyāḥ / nā́deyāsaḥ¹
Accusative नादेयम्
nādeyám
नादेयौ / नादेया¹
nādeyaú / nādeyā́¹
नादेयान्
nādeyā́n
Instrumental नादेयेन
nādeyéna
नादेयाभ्याम्
nādeyā́bhyām
नादेयैः / नादेयेभिः¹
nādeyaíḥ / nādeyébhiḥ¹
Dative नादेयाय
nādeyā́ya
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Ablative नादेयात्
nādeyā́t
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Genitive नादेयस्य
nādeyásya
नादेययोः
nādeyáyoḥ
नादेयानाम्
nādeyā́nām
Locative नादेये
nādeyé
नादेययोः
nādeyáyoḥ
नादेयेषु
nādeyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नादेया (nādeyā́)
Singular Dual Plural
Nominative नादेया
nādeyā́
नादेये
nādeyé
नादेयाः
nādeyā́ḥ
Vocative नादेये
nā́deye
नादेये
nā́deye
नादेयाः
nā́deyāḥ
Accusative नादेयाम्
nādeyā́m
नादेये
nādeyé
नादेयाः
nādeyā́ḥ
Instrumental नादेयया / नादेया¹
nādeyáyā / nādeyā́¹
नादेयाभ्याम्
nādeyā́bhyām
नादेयाभिः
nādeyā́bhiḥ
Dative नादेयायै
nādeyā́yai
नादेयाभ्याम्
nādeyā́bhyām
नादेयाभ्यः
nādeyā́bhyaḥ
Ablative नादेयायाः / नादेयायै²
nādeyā́yāḥ / nādeyā́yai²
नादेयाभ्याम्
nādeyā́bhyām
नादेयाभ्यः
nādeyā́bhyaḥ
Genitive नादेयायाः / नादेयायै²
nādeyā́yāḥ / nādeyā́yai²
नादेययोः
nādeyáyoḥ
नादेयानाम्
nādeyā́nām
Locative नादेयायाम्
nādeyā́yām
नादेययोः
nādeyáyoḥ
नादेयासु
nādeyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of नादेयी (nādeyī́)
Singular Dual Plural
Nominative नादेयी
nādeyī́
नादेय्यौ / नादेयी¹
nādeyyaù / nādeyī́¹
नादेय्यः / नादेयीः¹
nādeyyàḥ / nādeyī́ḥ¹
Vocative नादेयि
nā́deyi
नादेय्यौ / नादेयी¹
nā́deyyau / nā́deyī¹
नादेय्यः / नादेयीः¹
nā́deyyaḥ / nā́deyīḥ¹
Accusative नादेयीम्
nādeyī́m
नादेय्यौ / नादेयी¹
nādeyyaù / nādeyī́¹
नादेयीः
nādeyī́ḥ
Instrumental नादेय्या
nādeyyā́
नादेयीभ्याम्
nādeyī́bhyām
नादेयीभिः
nādeyī́bhiḥ
Dative नादेय्यै
nādeyyaí
नादेयीभ्याम्
nādeyī́bhyām
नादेयीभ्यः
nādeyī́bhyaḥ
Ablative नादेय्याः / नादेय्यै²
nādeyyā́ḥ / nādeyyaí²
नादेयीभ्याम्
nādeyī́bhyām
नादेयीभ्यः
nādeyī́bhyaḥ
Genitive नादेय्याः / नादेय्यै²
nādeyyā́ḥ / nādeyyaí²
नादेय्योः
nādeyyóḥ
नादेयीनाम्
nādeyī́nām
Locative नादेय्याम्
nādeyyā́m
नादेय्योः
nādeyyóḥ
नादेयीषु
nādeyī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नादेय (nādeyá)
Singular Dual Plural
Nominative नादेयम्
nādeyám
नादेये
nādeyé
नादेयानि / नादेया¹
nādeyā́ni / nādeyā́¹
Vocative नादेय
nā́deya
नादेये
nā́deye
नादेयानि / नादेया¹
nā́deyāni / nā́deyā¹
Accusative नादेयम्
nādeyám
नादेये
nādeyé
नादेयानि / नादेया¹
nādeyā́ni / nādeyā́¹
Instrumental नादेयेन
nādeyéna
नादेयाभ्याम्
nādeyā́bhyām
नादेयैः / नादेयेभिः¹
nādeyaíḥ / nādeyébhiḥ¹
Dative नादेयाय
nādeyā́ya
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Ablative नादेयात्
nādeyā́t
नादेयाभ्याम्
nādeyā́bhyām
नादेयेभ्यः
nādeyébhyaḥ
Genitive नादेयस्य
nādeyásya
नादेययोः
nādeyáyoḥ
नादेयानाम्
nādeyā́nām
Locative नादेये
nādeyé
नादेययोः
nādeyáyoḥ
नादेयेषु
nādeyéṣu
Notes
  • ¹Vedic