पक्तृ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *pekʷ-tḗr (one who cooks), from the root *pekʷ- (to cook). Cognate with Ancient Greek πέπτρια (péptria, female cook).

Pronunciation[edit]

Noun[edit]

पक्तृ (paktṛ́) stemm (feminine पक्त्री)

  1. one who cooks; a cook
    • c. 1200 BCE – 1000 BCE, Atharvaveda 12.3.48:
      अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥
      anūnaṃ pātraṃ nihitaṃ na etatpaktāraṃ pakvaḥ punarā viśāti .
      We have laid down this vessel in perfection: the cooked food shall re-enter him who cooked it.

Declension[edit]

Masculine ṛ-stem declension of पक्तृ (paktṛ́)
Singular Dual Plural
Nominative पक्ता
paktā́
पक्तारौ / पक्तारा¹
paktā́rau / paktā́rā¹
पक्तारः
paktā́raḥ
Vocative पक्तः
páktaḥ
पक्तारौ / पक्तारा¹
páktārau / páktārā¹
पक्तारः
páktāraḥ
Accusative पक्तारम्
paktā́ram
पक्तारौ / पक्तारा¹
paktā́rau / paktā́rā¹
पक्तॄन्
paktṝ́n
Instrumental पक्त्रा
paktrā́
पक्तृभ्याम्
paktṛ́bhyām
पक्तृभिः
paktṛ́bhiḥ
Dative पक्त्रे
paktré
पक्तृभ्याम्
paktṛ́bhyām
पक्तृभ्यः
paktṛ́bhyaḥ
Ablative पक्तुः
paktúḥ
पक्तृभ्याम्
paktṛ́bhyām
पक्तृभ्यः
paktṛ́bhyaḥ
Genitive पक्तुः
paktúḥ
पक्त्रोः
paktróḥ
पक्तॄणाम्
paktṝṇā́m
Locative पक्तरि
paktári
पक्त्रोः
paktróḥ
पक्तृषु
paktṛ́ṣu
Notes
  • ¹Vedic

Adjective[edit]

पक्तृ (paktṛ́) stem

  1. inducing cooking
  2. digestive, promoting digestion
  3. ripening

Declension[edit]

Masculine ṛ-stem declension of पक्तृ (paktṛ)
Singular Dual Plural
Nominative पक्ता
paktā
पक्तारौ / पक्तारा¹
paktārau / paktārā¹
पक्तारः
paktāraḥ
Vocative पक्तः
paktaḥ
पक्तारौ / पक्तारा¹
paktārau / paktārā¹
पक्तारः
paktāraḥ
Accusative पक्तारम्
paktāram
पक्तारौ / पक्तारा¹
paktārau / paktārā¹
पक्तॄन्
paktṝn
Instrumental पक्त्रा
paktrā
पक्तृभ्याम्
paktṛbhyām
पक्तृभिः
paktṛbhiḥ
Dative पक्त्रे
paktre
पक्तृभ्याम्
paktṛbhyām
पक्तृभ्यः
paktṛbhyaḥ
Ablative पक्तुः
paktuḥ
पक्तृभ्याम्
paktṛbhyām
पक्तृभ्यः
paktṛbhyaḥ
Genitive पक्तुः
paktuḥ
पक्त्रोः
paktroḥ
पक्तॄणाम्
paktṝṇām
Locative पक्तरि
paktari
पक्त्रोः
paktroḥ
पक्तृषु
paktṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पक्त्री (paktrī)
Singular Dual Plural
Nominative पक्त्री
paktrī
पक्त्र्यौ / पक्त्री¹
paktryau / paktrī¹
पक्त्र्यः / पक्त्रीः¹
paktryaḥ / paktrīḥ¹
Vocative पक्त्रि
paktri
पक्त्र्यौ / पक्त्री¹
paktryau / paktrī¹
पक्त्र्यः / पक्त्रीः¹
paktryaḥ / paktrīḥ¹
Accusative पक्त्रीम्
paktrīm
पक्त्र्यौ / पक्त्री¹
paktryau / paktrī¹
पक्त्रीः
paktrīḥ
Instrumental पक्त्र्या
paktryā
पक्त्रीभ्याम्
paktrībhyām
पक्त्रीभिः
paktrībhiḥ
Dative पक्त्र्यै
paktryai
पक्त्रीभ्याम्
paktrībhyām
पक्त्रीभ्यः
paktrībhyaḥ
Ablative पक्त्र्याः / पक्त्र्यै²
paktryāḥ / paktryai²
पक्त्रीभ्याम्
paktrībhyām
पक्त्रीभ्यः
paktrībhyaḥ
Genitive पक्त्र्याः / पक्त्र्यै²
paktryāḥ / paktryai²
पक्त्र्योः
paktryoḥ
पक्त्रीणाम्
paktrīṇām
Locative पक्त्र्याम्
paktryām
पक्त्र्योः
paktryoḥ
पक्त्रीषु
paktrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of पक्तृ (paktṛ)
Singular Dual Plural
Nominative पक्तृ
paktṛ
पक्तृणी
paktṛṇī
पक्तॄणि
paktṝṇi
Vocative पक्तृ / पक्तः
paktṛ / paktaḥ
पक्तृणी
paktṛṇī
पक्तॄणि
paktṝṇi
Accusative पक्तृ
paktṛ
पक्तृणी
paktṛṇī
पक्तॄणि
paktṝṇi
Instrumental पक्तृणा
paktṛṇā
पक्तृभ्याम्
paktṛbhyām
पक्तृभिः
paktṛbhiḥ
Dative पक्तृणे
paktṛṇe
पक्तृभ्याम्
paktṛbhyām
पक्तृभ्यः
paktṛbhyaḥ
Ablative पक्तृणः
paktṛṇaḥ
पक्तृभ्याम्
paktṛbhyām
पक्तृभ्यः
paktṛbhyaḥ
Genitive पक्तृणः
paktṛṇaḥ
पक्तृणोः
paktṛṇoḥ
पक्तॄणाम्
paktṝṇām
Locative पक्तृणि
paktṛṇi
पक्तृणोः
paktṛṇoḥ
पक्तृषु
paktṛṣu

Related terms[edit]

Descendants[edit]

  • Hindi: पक्ता (paktā) (learned)

Further reading[edit]