पठन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From the root पठ् (paṭh) +‎ -अन (-ana).

Pronunciation[edit]

Noun[edit]

पठन (paṭhana) stemn

  1. study
  2. reading
  3. studying
  4. reciting
  5. recitation

Declension[edit]

Neuter a-stem declension of पठन (paṭhana)
Singular Dual Plural
Nominative पठनम्
paṭhanam
पठने
paṭhane
पठनानि / पठना¹
paṭhanāni / paṭhanā¹
Vocative पठन
paṭhana
पठने
paṭhane
पठनानि / पठना¹
paṭhanāni / paṭhanā¹
Accusative पठनम्
paṭhanam
पठने
paṭhane
पठनानि / पठना¹
paṭhanāni / paṭhanā¹
Instrumental पठनेन
paṭhanena
पठनाभ्याम्
paṭhanābhyām
पठनैः / पठनेभिः¹
paṭhanaiḥ / paṭhanebhiḥ¹
Dative पठनाय
paṭhanāya
पठनाभ्याम्
paṭhanābhyām
पठनेभ्यः
paṭhanebhyaḥ
Ablative पठनात्
paṭhanāt
पठनाभ्याम्
paṭhanābhyām
पठनेभ्यः
paṭhanebhyaḥ
Genitive पठनस्य
paṭhanasya
पठनयोः
paṭhanayoḥ
पठनानाम्
paṭhanānām
Locative पठने
paṭhane
पठनयोः
paṭhanayoḥ
पठनेषु
paṭhaneṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • Tamil: படனம் (paṭaṉam)
  • Malayalam: പഠനം (paṭhanaṁ)