पाकयज्ञ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

पाक (pāka, baked) +‎ यज्ञ (yajña, sacrifice)

Noun[edit]

पाकयज्ञ (pākayajña) stemm

  1. sacrifice of a cooked food, a simple sacrifice (TS., Br., GṛŚrS.)
  2. name of a man (Gobh.)

Declension[edit]

Masculine a-stem declension of पाकयज्ञ
Nom. sg. पाकयज्ञः (pākayajñaḥ)
Gen. sg. पाकयज्ञस्य (pākayajñasya)
Singular Dual Plural
Nominative पाकयज्ञः (pākayajñaḥ) पाकयज्ञौ (pākayajñau) पाकयज्ञाः (pākayajñāḥ)
Vocative पाकयज्ञ (pākayajña) पाकयज्ञौ (pākayajñau) पाकयज्ञाः (pākayajñāḥ)
Accusative पाकयज्ञम् (pākayajñam) पाकयज्ञौ (pākayajñau) पाकयज्ञान् (pākayajñān)
Instrumental पाकयज्ञेन (pākayajñena) पाकयज्ञाभ्याम् (pākayajñābhyām) पाकयज्ञैः (pākayajñaiḥ)
Dative पाकयज्ञाय (pākayajñāya) पाकयज्ञाभ्याम् (pākayajñābhyām) पाकयज्ञेभ्यः (pākayajñebhyaḥ)
Ablative पाकयज्ञात् (pākayajñāt) पाकयज्ञाभ्याम् (pākayajñābhyām) पाकयज्ञेभ्यः (pākayajñebhyaḥ)
Genitive पाकयज्ञस्य (pākayajñasya) पाकयज्ञयोः (pākayajñayoḥ) पाकयज्ञानाम् (pākayajñānām)
Locative पाकयज्ञे (pākayajñe) पाकयज्ञयोः (pākayajñayoḥ) पाकयज्ञेषु (pākayajñeṣu)

References[edit]