पिच्छोरा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-European *(s)peys- (to blow to make noise). Cognate with Latin spīrō (I breathe), Middle High German vīsen, and possibly Old Church Slavonic пискати (piskati).[1]

Pronunciation[edit]

  • (Vedic) IPA(key): /pit.t͡ɕʰɐw.ɾɑː/, [pit̚.t͡ɕʰɐw.ɾɑː]
  • (Classical) IPA(key): /pit̪ˈt͡ɕʰoː.ɾɑː/, [pit̪̚ˈt͡ɕʰoː.ɾɑː]

Noun[edit]

पिच्छोरा (picchorā) stemf

  1. (music) flute
    Synonyms: मुरली (muralī), वंशी (vaṃśī)

Declension[edit]

Feminine ā-stem declension of पिच्छोरा (picchorā)
Singular Dual Plural
Nominative पिच्छोरा
picchorā
पिच्छोरे
picchore
पिच्छोराः
picchorāḥ
Vocative पिच्छोरे
picchore
पिच्छोरे
picchore
पिच्छोराः
picchorāḥ
Accusative पिच्छोराम्
picchorām
पिच्छोरे
picchore
पिच्छोराः
picchorāḥ
Instrumental पिच्छोरया / पिच्छोरा¹
picchorayā / picchorā¹
पिच्छोराभ्याम्
picchorābhyām
पिच्छोराभिः
picchorābhiḥ
Dative पिच्छोरायै
picchorāyai
पिच्छोराभ्याम्
picchorābhyām
पिच्छोराभ्यः
picchorābhyaḥ
Ablative पिच्छोरायाः / पिच्छोरायै²
picchorāyāḥ / picchorāyai²
पिच्छोराभ्याम्
picchorābhyām
पिच्छोराभ्यः
picchorābhyaḥ
Genitive पिच्छोरायाः / पिच्छोरायै²
picchorāyāḥ / picchorāyai²
पिच्छोरयोः
picchorayoḥ
पिच्छोराणाम्
picchorāṇām
Locative पिच्छोरायाम्
picchorāyām
पिच्छोरयोः
picchorayoḥ
पिच्छोरासु
picchorāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]

  1. ^ Mallory, J. P., Adams, D. Q., editors (1997), “*peis-”, in Encyclopedia of Indo-European culture, London, Chicago: Fitzroy Dearborn Publishers, page 72