पितृव्य

From Wiktionary, the free dictionary
Archived revision by PUC (talk | contribs) as of 11:44, 17 February 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From पितृ (pitṛ, father). Compare Ancient Greek πάτρως (pátrōs, paternal uncle) and Latin patruus (paternal uncle).

Pronunciation

Noun

पितृव्य (pitṛvyá) stemm

  1. paternal uncle, the brother of one’s father
  2. older male relative

Declension

Masculine a-stem declension of पितृव्य
Nom. sg. पितृव्यः (pitṛvyaḥ)
Gen. sg. पितृव्यस्य (pitṛvyasya)
Singular Dual Plural
Nominative पितृव्यः (pitṛvyaḥ) पितृव्यौ (pitṛvyau) पितृव्याः (pitṛvyāḥ)
Vocative पितृव्य (pitṛvya) पितृव्यौ (pitṛvyau) पितृव्याः (pitṛvyāḥ)
Accusative पितृव्यम् (pitṛvyam) पितृव्यौ (pitṛvyau) पितृव्यान् (pitṛvyān)
Instrumental पितृव्येन (pitṛvyena) पितृव्याभ्याम् (pitṛvyābhyām) पितृव्यैः (pitṛvyaiḥ)
Dative पितृव्याय (pitṛvyāya) पितृव्याभ्याम् (pitṛvyābhyām) पितृव्येभ्यः (pitṛvyebhyaḥ)
Ablative पितृव्यात् (pitṛvyāt) पितृव्याभ्याम् (pitṛvyābhyām) पितृव्येभ्यः (pitṛvyebhyaḥ)
Genitive पितृव्यस्य (pitṛvyasya) पितृव्ययोः (pitṛvyayoḥ) पितृव्यानाम् (pitṛvyānām)
Locative पितृव्ये (pitṛvye) पितृव्ययोः (pitṛvyayoḥ) पितृव्येषु (pitṛvyeṣu)