पृच्छा

From Wiktionary, the free dictionary
Archived revision by NadandoBot (talk | contribs) as of 05:45, 16 October 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *pr̥śćaH, from Proto-Indo-Iranian *pr̥sćaH, from Proto-Indo-European *pr̥sḱeh₂, derived from the verb *pr̥sḱéti from the root *preḱ- (to ask). Cognate with Proto-Germanic *furskō (question).

Pronunciation

Noun

पृच्छा (pṛcchā) stemf

  1. question, inquiry
  2. asking, question

Declension

Feminine ā-stem declension of पृच्छा (pṛcchā)
Singular Dual Plural
Nominative पृच्छा
pṛcchā
पृच्छे
pṛcche
पृच्छाः
pṛcchāḥ
Vocative पृच्छे
pṛcche
पृच्छे
pṛcche
पृच्छाः
pṛcchāḥ
Accusative पृच्छाम्
pṛcchām
पृच्छे
pṛcche
पृच्छाः
pṛcchāḥ
Instrumental पृच्छया / पृच्छा¹
pṛcchayā / pṛcchā¹
पृच्छाभ्याम्
pṛcchābhyām
पृच्छाभिः
pṛcchābhiḥ
Dative पृच्छायै
pṛcchāyai
पृच्छाभ्याम्
pṛcchābhyām
पृच्छाभ्यः
pṛcchābhyaḥ
Ablative पृच्छायाः / पृच्छायै²
pṛcchāyāḥ / pṛcchāyai²
पृच्छाभ्याम्
pṛcchābhyām
पृच्छाभ्यः
pṛcchābhyaḥ
Genitive पृच्छायाः / पृच्छायै²
pṛcchāyāḥ / pṛcchāyai²
पृच्छयोः
pṛcchayoḥ
पृच्छानाम्
pṛcchānām
Locative पृच्छायाम्
pṛcchāyām
पृच्छयोः
pṛcchayoḥ
पृच्छासु
pṛcchāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Pali: pucchā