पोषयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root पुष् (puṣ) +‎ -अयति (-ayati). From Proto-Indo-Aryan *Hpawṣáyati from Proto-Indo-Iranian *(H)pewšayati, from Proto-Indo-European *(h₃)pews-eye-ti, from *(h₃)pews-.

Pronunciation

[edit]

Verb

[edit]

पोषयति (poṣayati) third-singular indicative (class 10, type P, causative, root पुष्)

  1. to rear, nourish, feed
  2. to cause to thrive, flourish, prosper

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: पोषयितुम् (poṣáyitum)
Undeclinable
Infinitive पोषयितुम्
poṣáyitum
Gerund पोषित्वा
poṣitvā́
Participles
Masculine/Neuter Gerundive पोषयितव्य / पोषनीय
poṣayitavyà / poṣanī́ya
Feminine Gerundive पोषयितव्या / पोषनीया
poṣayitavyā̀ / poṣanī́yā
Masculine/Neuter Past Passive Participle पोषित
poṣitá
Feminine Past Passive Participle पोषिता
poṣitā́
Masculine/Neuter Past Active Participle पोषितवत्
poṣitávat
Feminine Past Active Participle पोषितवती
poṣitávatī
Present: पोषयति (poṣáyati), पोषयते (poṣáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पोषयति
poṣáyati
पोषयतः
poṣáyataḥ
पोषयन्ति
poṣáyanti
पोषयते
poṣáyate
पोषयेते
poṣáyete
पोषयन्ते
poṣáyante
Second पोषयसि
poṣáyasi
पोषयथः
poṣáyathaḥ
पोषयथ
poṣáyatha
पोषयसे
poṣáyase
पोषयेथे
poṣáyethe
पोषयध्वे
poṣáyadhve
First पोषयामि
poṣáyāmi
पोषयावः
poṣáyāvaḥ
पोषयामः / पोषयामसि¹
poṣáyāmaḥ / poṣáyāmasi¹
पोषये
poṣáye
पोषयावहे
poṣáyāvahe
पोषयामहे
poṣáyāmahe
Imperative
Third पोषयतु
poṣáyatu
पोषयताम्
poṣáyatām
पोषयन्तु
poṣáyantu
पोषयताम्
poṣáyatām
पोषयेताम्
poṣáyetām
पोषयन्ताम्
poṣáyantām
Second पोषय
poṣáya
पोषयतम्
poṣáyatam
पोषयत
poṣáyata
पोषयस्व
poṣáyasva
पोषयेथाम्
poṣáyethām
पोषयध्वम्
poṣáyadhvam
First पोषयाणि
poṣáyāṇi
पोषयाव
poṣáyāva
पोषयाम
poṣáyāma
पोषयै
poṣáyai
पोषयावहै
poṣáyāvahai
पोषयामहै
poṣáyāmahai
Optative/Potential
Third पोषयेत्
poṣáyet
पोषयेताम्
poṣáyetām
पोषयेयुः
poṣáyeyuḥ
पोषयेत
poṣáyeta
पोषयेयाताम्
poṣáyeyātām
पोषयेरन्
poṣáyeran
Second पोषयेः
poṣáyeḥ
पोषयेतम्
poṣáyetam
पोषयेत
poṣáyeta
पोषयेथाः
poṣáyethāḥ
पोषयेयाथाम्
poṣáyeyāthām
पोषयेध्वम्
poṣáyedhvam
First पोषयेयम्
poṣáyeyam
पोषयेव
poṣáyeva
पोषयेम
poṣáyema
पोषयेय
poṣáyeya
पोषयेवहि
poṣáyevahi
पोषयेमहि
poṣáyemahi
Subjunctive
Third पोषयात् / पोषयाति
poṣáyāt / poṣáyāti
पोषयातः
poṣáyātaḥ
पोषयान्
poṣáyān
पोषयाते / पोषयातै
poṣáyāte / poṣáyātai
पोषयैते
poṣáyaite
पोषयन्त / पोषयान्तै
poṣáyanta / poṣáyāntai
Second पोषयाः / पोषयासि
poṣáyāḥ / poṣáyāsi
पोषयाथः
poṣáyāthaḥ
पोषयाथ
poṣáyātha
पोषयासे / पोषयासै
poṣáyāse / poṣáyāsai
पोषयैथे
poṣáyaithe
पोषयाध्वै
poṣáyādhvai
First पोषयाणि
poṣáyāṇi
पोषयाव
poṣáyāva
पोषयाम
poṣáyāma
पोषयै
poṣáyai
पोषयावहै
poṣáyāvahai
पोषयामहै
poṣáyāmahai
Participles
पोषयत्
poṣáyat
पोषयमाण / पोषयाण²
poṣáyamāṇa / poṣayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अपोषयत् (ápoṣayat), अपोषयत (ápoṣayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपोषयत्
ápoṣayat
अपोषयताम्
ápoṣayatām
अपोषयन्
ápoṣayan
अपोषयत
ápoṣayata
अपोषयेताम्
ápoṣayetām
अपोषयन्त
ápoṣayanta
Second अपोषयः
ápoṣayaḥ
अपोषयतम्
ápoṣayatam
अपोषयत
ápoṣayata
अपोषयथाः
ápoṣayathāḥ
अपोषयेथाम्
ápoṣayethām
अपोषयध्वम्
ápoṣayadhvam
First अपोषयम्
ápoṣayam
अपोषयाव
ápoṣayāva
अपोषयाम
ápoṣayāma
अपोषये
ápoṣaye
अपोषयावहि
ápoṣayāvahi
अपोषयामहि
ápoṣayāmahi
Future: पोषयिष्यति (poṣayiṣyáti), पोषयिष्यते (poṣayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पोषयिष्यति
poṣayiṣyáti
पोषयिष्यतः
poṣayiṣyátaḥ
पोषयिष्यन्ति
poṣayiṣyánti
पोषयिष्यते
poṣayiṣyáte
पोषयिष्येते
poṣayiṣyéte
पोषयिष्यन्ते
poṣayiṣyánte
Second पोषयिष्यसि
poṣayiṣyási
पोषयिष्यथः
poṣayiṣyáthaḥ
पोषयिष्यथ
poṣayiṣyátha
पोषयिष्यसे
poṣayiṣyáse
पोषयिष्येथे
poṣayiṣyéthe
पोषयिष्यध्वे
poṣayiṣyádhve
First पोषयिष्यामि
poṣayiṣyā́mi
पोषयिष्यावः
poṣayiṣyā́vaḥ
पोषयिष्यामः / पोषयिष्यामसि¹
poṣayiṣyā́maḥ / poṣayiṣyā́masi¹
पोषयिष्ये
poṣayiṣyé
पोषयिष्यावहे
poṣayiṣyā́vahe
पोषयिष्यामहे
poṣayiṣyā́mahe
Participles
पोषयिष्यत्
poṣayiṣyát
पोषयिष्यमाण
poṣayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अपोषयिष्यत् (ápoṣayiṣyat), अपोषयिष्यत (ápoṣayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपोषयिष्यत्
ápoṣayiṣyat
अपोषयिष्यताम्
ápoṣayiṣyatām
अपोषयिष्यन्
ápoṣayiṣyan
अपोषयिष्यत
ápoṣayiṣyata
अपोषयिष्येताम्
ápoṣayiṣyetām
अपोषयिष्यन्त
ápoṣayiṣyanta
Second अपोषयिष्यः
ápoṣayiṣyaḥ
अपोषयिष्यतम्
ápoṣayiṣyatam
अपोषयिष्यत
ápoṣayiṣyata
अपोषयिष्यथाः
ápoṣayiṣyathāḥ
अपोषयिष्येथाम्
ápoṣayiṣyethām
अपोषयिष्यध्वम्
ápoṣayiṣyadhvam
First अपोषयिष्यम्
ápoṣayiṣyam
अपोषयिष्याव
ápoṣayiṣyāva
अपोषयिष्याम
ápoṣayiṣyāma
अपोषयिष्ये
ápoṣayiṣye
अपोषयिष्यावहि
ápoṣayiṣyāvahi
अपोषयिष्यामहि
ápoṣayiṣyāmahi
Benedictive/Precative: पोष्यात् (poṣyā́t) or पोष्याः (poṣyā́ḥ), पोषयिषीष्ट (poṣayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third पोष्यात् / पोष्याः¹
poṣyā́t / poṣyā́ḥ¹
पोष्यास्ताम्
poṣyā́stām
पोष्यासुः
poṣyā́suḥ
पोषयिषीष्ट
poṣayiṣīṣṭá
पोषयिषीयास्ताम्²
poṣayiṣīyā́stām²
पोषयिषीरन्
poṣayiṣīrán
Second पोष्याः
poṣyā́ḥ
पोष्यास्तम्
poṣyā́stam
पोष्यास्त
poṣyā́sta
पोषयिषीष्ठाः
poṣayiṣīṣṭhā́ḥ
पोषयिषीयास्थाम्²
poṣayiṣīyā́sthām²
पोषयिषीढ्वम्
poṣayiṣīḍhvám
First पोष्यासम्
poṣyā́sam
पोष्यास्व
poṣyā́sva
पोष्यास्म
poṣyā́sma
पोषयिषीय
poṣayiṣīyá
पोषयिषीवहि
poṣayiṣīváhi
पोषयिषीमहि
poṣayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: पोषयामास (poṣayā́mā́sa) or पोषयांचकार (poṣayā́ṃcakā́ra), पोषयांचक्रे (poṣayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पोषयामास / पोषयांचकार
poṣayā́mā́sa / poṣayā́ṃcakā́ra
पोषयामासतुः / पोषयांचक्रतुः
poṣayā́māsátuḥ / poṣayā́ṃcakrátuḥ
पोषयामासुः / पोषयांचक्रुः
poṣayā́māsúḥ / poṣayā́ṃcakrúḥ
पोषयांचक्रे
poṣayā́ṃcakré
पोषयांचक्राते
poṣayā́ṃcakrā́te
पोषयांचक्रिरे
poṣayā́ṃcakriré
Second पोषयामासिथ / पोषयांचकर्थ
poṣayā́mā́sitha / poṣayā́ṃcakártha
पोषयामासथुः / पोषयांचक्रथुः
poṣayā́māsáthuḥ / poṣayā́ṃcakráthuḥ
पोषयामास / पोषयांचक्र
poṣayā́māsá / poṣayā́ṃcakrá
पोषयांचकृषे
poṣayā́ṃcakṛṣé
पोषयांचक्राथे
poṣayā́ṃcakrā́the
पोषयांचकृध्वे
poṣayā́ṃcakṛdhvé
First पोषयामास / पोषयांचकर
poṣayā́mā́sa / poṣayā́ṃcakára
पोषयामासिव / पोषयांचकृव
poṣayā́māsivá / poṣayā́ṃcakṛvá
पोषयामासिम / पोषयांचकृम
poṣayā́māsimá / poṣayā́ṃcakṛmá
पोषयांचक्रे
poṣayā́ṃcakré
पोषयांचकृवहे
poṣayā́ṃcakṛváhe
पोषयांचकृमहे
poṣayā́ṃcakṛmáhe
Participles
पोषयामासिवांस् / पोषयांचकृवांस्
poṣayā́māsivā́ṃs / poṣayā́ṃcakṛvā́ṃs
पोषयांचक्राण
poṣayā́ṃcakrāṇá
[edit]

References

[edit]

Monier Williams (1899) “पोषयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 638. Rix, Helmut, editor (2001), “?*h₃peu̯s-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 303