प्रतिबुद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From प्रति (prati) +‎ बुद्ध (buddha).

Pronunciation[edit]

  • (Vedic) IPA(key): /pɾɐ́.ti.bud.dʱɐ/, [pɾɐ́.ti.bud̚.dʱɐ]
  • (Classical) IPA(key): /pɾɐ.t̪iˈbud̪.d̪ʱɐ/, [pɾɐ.t̪iˈbud̪̚.d̪ʱɐ]

Adjective[edit]

प्रतिबुद्ध (prátibuddha) stem

  1. awakened, awake (RV., etc.)
  2. one who has attained perfect knowledge (ŚBr.)
  3. enlightened, buddha (BhP.)
  4. recognized, known (BhP.)
  5. famous (W.)
  6. made prosperous or great (W.)

Declension[edit]

Masculine a-stem declension of प्रतिबुद्ध (prátibuddha)
Singular Dual Plural
Nominative प्रतिबुद्धः
prátibuddhaḥ
प्रतिबुद्धौ / प्रतिबुद्धा¹
prátibuddhau / prátibuddhā¹
प्रतिबुद्धाः / प्रतिबुद्धासः¹
prátibuddhāḥ / prátibuddhāsaḥ¹
Vocative प्रतिबुद्ध
prátibuddha
प्रतिबुद्धौ / प्रतिबुद्धा¹
prátibuddhau / prátibuddhā¹
प्रतिबुद्धाः / प्रतिबुद्धासः¹
prátibuddhāḥ / prátibuddhāsaḥ¹
Accusative प्रतिबुद्धम्
prátibuddham
प्रतिबुद्धौ / प्रतिबुद्धा¹
prátibuddhau / prátibuddhā¹
प्रतिबुद्धान्
prátibuddhān
Instrumental प्रतिबुद्धेन
prátibuddhena
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धैः / प्रतिबुद्धेभिः¹
prátibuddhaiḥ / prátibuddhebhiḥ¹
Dative प्रतिबुद्धाय
prátibuddhāya
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Ablative प्रतिबुद्धात्
prátibuddhāt
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Genitive प्रतिबुद्धस्य
prátibuddhasya
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धानाम्
prátibuddhānām
Locative प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धेषु
prátibuddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रतिबुद्धा (prátibuddhā)
Singular Dual Plural
Nominative प्रतिबुद्धा
prátibuddhā
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धाः
prátibuddhāḥ
Vocative प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धाः
prátibuddhāḥ
Accusative प्रतिबुद्धाम्
prátibuddhām
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धाः
prátibuddhāḥ
Instrumental प्रतिबुद्धया / प्रतिबुद्धा¹
prátibuddhayā / prátibuddhā¹
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धाभिः
prátibuddhābhiḥ
Dative प्रतिबुद्धायै
prátibuddhāyai
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धाभ्यः
prátibuddhābhyaḥ
Ablative प्रतिबुद्धायाः / प्रतिबुद्धायै²
prátibuddhāyāḥ / prátibuddhāyai²
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धाभ्यः
prátibuddhābhyaḥ
Genitive प्रतिबुद्धायाः / प्रतिबुद्धायै²
prátibuddhāyāḥ / prátibuddhāyai²
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धानाम्
prátibuddhānām
Locative प्रतिबुद्धायाम्
prátibuddhāyām
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धासु
prátibuddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतिबुद्ध (prátibuddha)
Singular Dual Plural
Nominative प्रतिबुद्धम्
prátibuddham
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धानि / प्रतिबुद्धा¹
prátibuddhāni / prátibuddhā¹
Vocative प्रतिबुद्ध
prátibuddha
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धानि / प्रतिबुद्धा¹
prátibuddhāni / prátibuddhā¹
Accusative प्रतिबुद्धम्
prátibuddham
प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धानि / प्रतिबुद्धा¹
prátibuddhāni / prátibuddhā¹
Instrumental प्रतिबुद्धेन
prátibuddhena
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धैः / प्रतिबुद्धेभिः¹
prátibuddhaiḥ / prátibuddhebhiḥ¹
Dative प्रतिबुद्धाय
prátibuddhāya
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Ablative प्रतिबुद्धात्
prátibuddhāt
प्रतिबुद्धाभ्याम्
prátibuddhābhyām
प्रतिबुद्धेभ्यः
prátibuddhebhyaḥ
Genitive प्रतिबुद्धस्य
prátibuddhasya
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धानाम्
prátibuddhānām
Locative प्रतिबुद्धे
prátibuddhe
प्रतिबुद्धयोः
prátibuddhayoḥ
प्रतिबुद्धेषु
prátibuddheṣu
Notes
  • ¹Vedic

References[edit]