प्रतिमा

From Wiktionary, the free dictionary
Archived revision by 68.2.95.244 (talk) as of 15:20, 17 March 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit प्रतिमा (pratimā).

Pronunciation

  • (Delhi) IPA(key): /pɾə.t̪ɪ.mɑː/, [pɾɐ.t̪ɪ.mäː]

Noun

प्रतिमा (pratimāf

  1. statue, effigy, icon, idol
    Synonyms: मुर्ती (murtī), मूरत (mūrat)

Declension

Template:hi-noun-ā-f

Derived terms


Old Gujarati

Etymology

Borrowed from Sanskrit प्रतिमा (pratimā).

Noun

प्रतिमा (pratimāf

  1. image

Sanskrit

Etymology

From प्रति (prati, with) +‎ मा (, measure).

Pronunciation

Noun

प्रतिमा (pratimā́) stemf

  1. figure
  2. picture
  3. idol
  4. sample

Declension

Feminine ā-stem declension of प्रतिमा (pratimā́)
Singular Dual Plural
Nominative प्रतिमा
pratimā́
प्रतिमे
pratimé
प्रतिमाः
pratimā́ḥ
Vocative प्रतिमे
prátime
प्रतिमे
prátime
प्रतिमाः
prátimāḥ
Accusative प्रतिमाम्
pratimā́m
प्रतिमे
pratimé
प्रतिमाः
pratimā́ḥ
Instrumental प्रतिमया / प्रतिमा¹
pratimáyā / pratimā́¹
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभिः
pratimā́bhiḥ
Dative प्रतिमायै
pratimā́yai
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभ्यः
pratimā́bhyaḥ
Ablative प्रतिमायाः / प्रतिमायै²
pratimā́yāḥ / pratimā́yai²
प्रतिमाभ्याम्
pratimā́bhyām
प्रतिमाभ्यः
pratimā́bhyaḥ
Genitive प्रतिमायाः / प्रतिमायै²
pratimā́yāḥ / pratimā́yai²
प्रतिमयोः
pratimáyoḥ
प्रतिमानाम्
pratimā́nām
Locative प्रतिमायाम्
pratimā́yām
प्रतिमयोः
pratimáyoḥ
प्रतिमासु
pratimā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun

प्रतिमा (pratimā) stemm

  1. creator
  2. framer
  3. maker

Declension

Masculine ā-stem declension of प्रतिमा (pratimā)
Singular Dual Plural
Nominative प्रतिमा
pratimā
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Vocative प्रतिमे
pratime
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Accusative प्रतिमाम्
pratimām
प्रतिमे
pratime
प्रतिमाः
pratimāḥ
Instrumental प्रतिमया / प्रतिमा¹
pratimayā / pratimā¹
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभिः
pratimābhiḥ
Dative प्रतिमायै
pratimāyai
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभ्यः
pratimābhyaḥ
Ablative प्रतिमायाः / प्रतिमायै²
pratimāyāḥ / pratimāyai²
प्रतिमाभ्याम्
pratimābhyām
प्रतिमाभ्यः
pratimābhyaḥ
Genitive प्रतिमायाः / प्रतिमायै²
pratimāyāḥ / pratimāyai²
प्रतिमयोः
pratimayoḥ
प्रतिमानाम्
pratimānām
Locative प्रतिमायाम्
pratimāyām
प्रतिमयोः
pratimayoḥ
प्रतिमासु
pratimāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

References