प्रेष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *préyH-isth₂-o-s, from *preyH- (to love, like).

Pronunciation[edit]

Adjective[edit]

प्रेष्ठ (préṣṭha) stem (metrical Vedic práyiṣṭha)

  1. superlative degree of प्रिय (priyá) dearest, most beloved or desired
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.26.8:
      वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः
      vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ.
      O Indra, at this holy invocation, may we be thy friends and thy most beloved.
  2. (with the locative of the object) very fond of, most fond of
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.63.1:
      क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
      आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥
      kva tyā valgū puruhūtādya dūto na stomoʼvidannamasvān.
      ā yo arvāṅnāsatyā vavarta preṣṭhā hyasatho asya manman.
      Where hath the hymn with reverence, like an envoy, found both fair Gods to-day, invoked of many-
      Hymn that hath brought the two Nāsatyas hither? Be most fond of this man's thought, ye both Gods.

Declension[edit]

Masculine a-stem declension of प्रेष्ठ (préṣṭha)
Singular Dual Plural
Nominative प्रेष्ठः
préṣṭhaḥ
प्रेष्ठौ / प्रेष्ठा¹
préṣṭhau / préṣṭhā¹
प्रेष्ठाः / प्रेष्ठासः¹
préṣṭhāḥ / préṣṭhāsaḥ¹
Vocative प्रेष्ठ
préṣṭha
प्रेष्ठौ / प्रेष्ठा¹
préṣṭhau / préṣṭhā¹
प्रेष्ठाः / प्रेष्ठासः¹
préṣṭhāḥ / préṣṭhāsaḥ¹
Accusative प्रेष्ठम्
préṣṭham
प्रेष्ठौ / प्रेष्ठा¹
préṣṭhau / préṣṭhā¹
प्रेष्ठान्
préṣṭhān
Instrumental प्रेष्ठेन
préṣṭhena
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठैः / प्रेष्ठेभिः¹
préṣṭhaiḥ / préṣṭhebhiḥ¹
Dative प्रेष्ठाय
préṣṭhāya
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठेभ्यः
préṣṭhebhyaḥ
Ablative प्रेष्ठात्
préṣṭhāt
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठेभ्यः
préṣṭhebhyaḥ
Genitive प्रेष्ठस्य
préṣṭhasya
प्रेष्ठयोः
préṣṭhayoḥ
प्रेष्ठानाम्
préṣṭhānām
Locative प्रेष्ठे
préṣṭhe
प्रेष्ठयोः
préṣṭhayoḥ
प्रेष्ठेषु
préṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रेष्ठा (préṣṭhā)
Singular Dual Plural
Nominative प्रेष्ठा
préṣṭhā
प्रेष्ठे
préṣṭhe
प्रेष्ठाः
préṣṭhāḥ
Vocative प्रेष्ठे
préṣṭhe
प्रेष्ठे
préṣṭhe
प्रेष्ठाः
préṣṭhāḥ
Accusative प्रेष्ठाम्
préṣṭhām
प्रेष्ठे
préṣṭhe
प्रेष्ठाः
préṣṭhāḥ
Instrumental प्रेष्ठया / प्रेष्ठा¹
préṣṭhayā / préṣṭhā¹
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठाभिः
préṣṭhābhiḥ
Dative प्रेष्ठायै
préṣṭhāyai
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठाभ्यः
préṣṭhābhyaḥ
Ablative प्रेष्ठायाः / प्रेष्ठायै²
préṣṭhāyāḥ / préṣṭhāyai²
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठाभ्यः
préṣṭhābhyaḥ
Genitive प्रेष्ठायाः / प्रेष्ठायै²
préṣṭhāyāḥ / préṣṭhāyai²
प्रेष्ठयोः
préṣṭhayoḥ
प्रेष्ठानाम्
préṣṭhānām
Locative प्रेष्ठायाम्
préṣṭhāyām
प्रेष्ठयोः
préṣṭhayoḥ
प्रेष्ठासु
préṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रेष्ठ (préṣṭha)
Singular Dual Plural
Nominative प्रेष्ठम्
préṣṭham
प्रेष्ठे
préṣṭhe
प्रेष्ठानि / प्रेष्ठा¹
préṣṭhāni / préṣṭhā¹
Vocative प्रेष्ठ
préṣṭha
प्रेष्ठे
préṣṭhe
प्रेष्ठानि / प्रेष्ठा¹
préṣṭhāni / préṣṭhā¹
Accusative प्रेष्ठम्
préṣṭham
प्रेष्ठे
préṣṭhe
प्रेष्ठानि / प्रेष्ठा¹
préṣṭhāni / préṣṭhā¹
Instrumental प्रेष्ठेन
préṣṭhena
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठैः / प्रेष्ठेभिः¹
préṣṭhaiḥ / préṣṭhebhiḥ¹
Dative प्रेष्ठाय
préṣṭhāya
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठेभ्यः
préṣṭhebhyaḥ
Ablative प्रेष्ठात्
préṣṭhāt
प्रेष्ठाभ्याम्
préṣṭhābhyām
प्रेष्ठेभ्यः
préṣṭhebhyaḥ
Genitive प्रेष्ठस्य
préṣṭhasya
प्रेष्ठयोः
préṣṭhayoḥ
प्रेष्ठानाम्
préṣṭhānām
Locative प्रेष्ठे
préṣṭhe
प्रेष्ठयोः
préṣṭhayoḥ
प्रेष्ठेषु
préṣṭheṣu
Notes
  • ¹Vedic

Noun[edit]

प्रेष्ठ (preṣṭha) stemm

  1. a lover, husband