बिभेति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *bʰíbʰayHti, from Proto-Indo-European *bʰí-bʰeyh₂-ti, from *bʰeyh₂-.

Pronunciation

[edit]

Verb

[edit]

बिभेति (bibhéti) third-singular indicative (class 3, type P, present, root भी)

  1. to fear, dread, be afraid of
    Synonyms: त्रस्यति (trasyati), दरति (darati), त्रसति (trasati), भेषते (bheṣate), विनक्ति (vinakti), भ्यसते (bhyasate), दर्भयति (darbhayati), दर्भति (darbhati), भेषति (bheṣati), उद्विजते (udvijate), व्यथते (vyathate)
    • Bk 8.7:
      मृत्योर् बिभेषि किं बाल न स भीतं विमुञ्चति; रावणाद्बिभ्यतीं भृशम्
      mṛtyor bibheṣi kiṃ bāla na sa bhītaṃ vimuñcati; rāvaṇādbibhyatīṃ bhṛśam

Conjugation

[edit]
Present: बिभेति (bibhéti), बिभीते (bibhīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बिभेति
bibhéti
बिभीतः
bibhītáḥ
बिभ्यति
bíbhyati
बिभीते
bibhīté
बिभ्याते
bíbhyāte
बिभ्यते
bíbhyate
Second बिभेषि
bibhéṣi
बिभीथः
bibhītháḥ
बिभीथ
bibhīthá
बिभीषे
bibhīṣé
बिभ्याथे
bíbhyāthe
बिभीध्वे
bibhīdhvé
First बिभेमि
bibhémi
बिभीवः
bibhīváḥ
बिभीमः / बिभीमसि¹
bibhīmáḥ / bibhīmási¹
बिभ्ये
bíbhye
बिभीवहे
bibhīváhe
बिभीमहे
bibhīmáhe
Imperative
Third बिभेतु
bibhétu
बिभीताम्
bibhītā́m
बिभ्यतु
bíbhyatu
बिभीताम्
bibhītā́m
बिभ्याताम्
bíbhyātām
बिभ्यताम्
bíbhyatām
Second बिभीहि
bibhīhí
बिभीतम्
bibhītám
बिभीत
bibhītá
बिभीष्व
bibhīṣvá
बिभ्याथाम्
bíbhyāthām
बिभीध्वम्
bibhīdhvám
First बिभयानि
bibháyāni
बिभयाव
bibháyāva
बिभयाम
bibháyāma
बिभयै
bibháyai
बिभयावहै
bibháyāvahai
बिभयामहै
bibháyāmahai
Optative/Potential
Third बिभीयात्
bibhīyā́t
बिभीयाताम्
bibhīyā́tām
बिभीयुः
bibhīyúḥ
बिभ्यीत
bíbhyīta
बिभ्यीयाताम्
bíbhyīyātām
बिभ्यीरन्
bíbhyīran
Second बिभीयाः
bibhīyā́ḥ
बिभीयातम्
bibhīyā́tam
बिभीयात
bibhīyā́ta
बिभ्यीथाः
bíbhyīthāḥ
बिभ्यीयाथाम्
bíbhyīyāthām
बिभ्यीध्वम्
bíbhyīdhvam
First बिभीयाम्
bibhīyā́m
बिभीयाव
bibhīyā́va
बिभीयाम
bibhīyā́ma
बिभ्यीय
bíbhyīya
बिभ्यीवहि
bíbhyīvahi
बिभ्यीमहि
bíbhyīmahi
Subjunctive
Third बिभयत् / बिभयति
bibháyat / bibháyati
बिभयतः
bibháyataḥ
बिभयन्
bibháyan
बिभयते / बिभयातै
bibháyate / bibháyātai
बिभयैते
bibháyaite
बिभयन्त / बिभयान्तै
bibháyanta / bibháyāntai
Second बिभयः / बिभयसि
bibháyaḥ / bibháyasi
बिभयथः
bibháyathaḥ
बिभयथ
bibháyatha
बिभयसे / बिभयासै
bibháyase / bibháyāsai
बिभयैथे
bibháyaithe
बिभयाध्वै
bibháyādhvai
First बिभयानि / बिभया
bibháyāni / bibháyā
बिभयाव
bibháyāva
बिभयाम
bibháyāma
बिभयै
bibháyai
बिभयावहै
bibháyāvahai
बिभयामहै
bibháyāmahai
Participles
बिभ्यत्
bíbhyat
बिभ्यान
bíbhyāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अबिभेत् (ábibhet), अबिभीत (ábibhīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबिभेत्
ábibhet
अबिभीताम्
ábibhītām
अबिभयुः
ábibhayuḥ
अबिभीत
ábibhīta
अबिभ्याताम्
ábibhyātām
अबिभ्यत
ábibhyata
Second अबिभेः
ábibheḥ
अबिभीतम्
ábibhītam
अबिभीत
ábibhīta
अबिभीथाः
ábibhīthāḥ
अबिभ्याथाम्
ábibhyāthām
अबिभीध्वम्
ábibhīdhvam
First अबिभयम्
ábibhayam
अबिभीव
ábibhīva
अबिभीम
ábibhīma
अबिभी
ábibhī
अबिभीवहि
ábibhīvahi
अबिभीमहि
ábibhīmahi

In later Sanskrit, the weak stem बिभि (bibhi) occurs:

Present: बिभेति (bibheti), बिभिते (bibhite)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बिभेति
bibheti
बिभितः
bibhitaḥ
बिभ्यति
bibhyati
बिभिते
bibhite
बिभ्याते
bibhyāte
बिभ्यते
bibhyate
Second बिभेषि
bibheṣi
बिभिथः
bibhithaḥ
बिभिथ
bibhitha
बिभिषे
bibhiṣe
बिभ्याथे
bibhyāthe
बिभिध्वे
bibhidhve
First बिभेमि
bibhemi
बिभिवः
bibhivaḥ
बिभिमः
bibhimaḥ
बिभ्ये
bibhye
बिभिवहे
bibhivahe
बिभिमहे
bibhimahe
Imperative
Third बिभेतु
bibhetu
बिभिताम्
bibhitām
बिभ्यतु
bibhyatu
बिभिताम्
bibhitām
बिभ्याताम्
bibhyātām
बिभ्यताम्
bibhyatām
Second बिभिहि
bibhihi
बिभितम्
bibhitam
बिभित
bibhita
बिभिष्व
bibhiṣva
बिभ्याथाम्
bibhyāthām
बिभिध्वम्
bibhidhvam
First बिभयानि
bibhayāni
बिभयाव
bibhayāva
बिभयाम
bibhayāma
बिभयै
bibhayai
बिभयावहै
bibhayāvahai
बिभयामहै
bibhayāmahai
Optative/Potential
Third बिभियात्
bibhiyāt
बिभियाताम्
bibhiyātām
बिभियुः
bibhiyuḥ
बिभ्यीत
bibhyīta
बिभ्यीयाताम्
bibhyīyātām
बिभ्यीरन्
bibhyīran
Second बिभियाः
bibhiyāḥ
बिभियातम्
bibhiyātam
बिभियात
bibhiyāta
बिभ्यीथाः
bibhyīthāḥ
बिभ्यीयाथाम्
bibhyīyāthām
बिभ्यीध्वम्
bibhyīdhvam
First बिभियाम्
bibhiyām
बिभियाव
bibhiyāva
बिभियाम
bibhiyāma
बिभ्यीय
bibhyīya
बिभ्यीवहि
bibhyīvahi
बिभ्यीमहि
bibhyīmahi
Participles
बिभ्यत्
bibhyat
बिभ्यान
bibhyāna
Imperfect: अबिभेत् (abibhet), अबिभित (abibhita)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबिभेत्
abibhet
अबिभिताम्
abibhitām
अबिभयुः
abibhayuḥ
अबिभित
abibhita
अबिभ्याताम्
abibhyātām
अबिभ्यत
abibhyata
Second अबिभेः
abibheḥ
अबिभितम्
abibhitam
अबिभित
abibhita
अबिभिथाः
abibhithāḥ
अबिभ्याथाम्
abibhyāthām
अबिभिध्वम्
abibhidhvam
First अबिभयम्
abibhayam
अबिभिव
abibhiva
अबिभिम
abibhima
अबिभी
abibhī
अबिभिवहि
abibhivahi
अबिभिमहि
abibhimahi