बैल्व

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

Vṛddhi derivative of बिल्व (bilva, bael).

Pronunciation[edit]

Adjective[edit]

बैल्व (bailva) stem

  1. Originating from the bael tree (Aegle marmelos)
  2. Lined with bael trees

Declension[edit]

Masculine a-stem declension of बैल्व
Nom. sg. बैल्वः (bailvaḥ)
Gen. sg. बैल्वस्य (bailvasya)
Singular Dual Plural
Nominative बैल्वः (bailvaḥ) बैल्वौ (bailvau) बैल्वाः (bailvāḥ)
Vocative बैल्व (bailva) बैल्वौ (bailvau) बैल्वाः (bailvāḥ)
Accusative बैल्वम् (bailvam) बैल्वौ (bailvau) बैल्वान् (bailvān)
Instrumental बैल्वेन (bailvena) बैल्वाभ्याम् (bailvābhyām) बैल्वैः (bailvaiḥ)
Dative बैल्वाय (bailvāya) बैल्वाभ्याम् (bailvābhyām) बैल्वेभ्यः (bailvebhyaḥ)
Ablative बैल्वात् (bailvāt) बैल्वाभ्याम् (bailvābhyām) बैल्वेभ्यः (bailvebhyaḥ)
Genitive बैल्वस्य (bailvasya) बैल्वयोः (bailvayoḥ) बैल्वानाम् (bailvānām)
Locative बैल्वे (bailve) बैल्वयोः (bailvayoḥ) बैल्वेषु (bailveṣu)
Feminine ā-stem declension of बैल्व
Nom. sg. बैल्वा (bailvā)
Gen. sg. बैल्वायाः (bailvāyāḥ)
Singular Dual Plural
Nominative बैल्वा (bailvā) बैल्वे (bailve) बैल्वाः (bailvāḥ)
Vocative बैल्वे (bailve) बैल्वे (bailve) बैल्वाः (bailvāḥ)
Accusative बैल्वाम् (bailvām) बैल्वे (bailve) बैल्वाः (bailvāḥ)
Instrumental बैल्वया (bailvayā) बैल्वाभ्याम् (bailvābhyām) बैल्वाभिः (bailvābhiḥ)
Dative बैल्वायै (bailvāyai) बैल्वाभ्याम् (bailvābhyām) बैल्वाभ्यः (bailvābhyaḥ)
Ablative बैल्वायाः (bailvāyāḥ) बैल्वाभ्याम् (bailvābhyām) बैल्वाभ्यः (bailvābhyaḥ)
Genitive बैल्वायाः (bailvāyāḥ) बैल्वयोः (bailvayoḥ) बैल्वानाम् (bailvānām)
Locative बैल्वायाम् (bailvāyām) बैल्वयोः (bailvayoḥ) बैल्वासु (bailvāsu)
Neuter a-stem declension of बैल्व
Nom. sg. बैल्वम् (bailvam)
Gen. sg. बैल्वस्य (bailvasya)
Singular Dual Plural
Nominative बैल्वम् (bailvam) बैल्वे (bailve) बैल्वानि (bailvāni)
Vocative बैल्व (bailva) बैल्वे (bailve) बैल्वानि (bailvāni)
Accusative बैल्वम् (bailvam) बैल्वे (bailve) बैल्वानि (bailvāni)
Instrumental बैल्वेन (bailvena) बैल्वाभ्याम् (bailvābhyām) बैल्वैः (bailvaiḥ)
Dative बैल्वाय (bailvāya) बैल्वाभ्याम् (bailvābhyām) बैल्वेभ्यः (bailvebhyaḥ)
Ablative बैल्वात् (bailvāt) बैल्वाभ्याम् (bailvābhyām) बैल्वेभ्यः (bailvebhyaḥ)
Genitive बैल्वस्य (bailvasya) बैल्वयोः (bailvayoḥ) बैल्वानाम् (bailvānām)
Locative बैल्वे (bailve) बैल्वयोः (bailvayoḥ) बैल्वेषु (bailveṣu)

Noun[edit]

बैल्व (bailva) stemm

  1. Synonym of बिल्व (bilva, bael)

Declension[edit]

Masculine a-stem declension of बैल्व
Nom. sg. बैल्वः (bailvaḥ)
Gen. sg. बैल्वस्य (bailvasya)
Singular Dual Plural
Nominative बैल्वः (bailvaḥ) बैल्वौ (bailvau) बैल्वाः (bailvāḥ)
Vocative बैल्व (bailva) बैल्वौ (bailvau) बैल्वाः (bailvāḥ)
Accusative बैल्वम् (bailvam) बैल्वौ (bailvau) बैल्वान् (bailvān)
Instrumental बैल्वेन (bailvena) बैल्वाभ्याम् (bailvābhyām) बैल्वैः (bailvaiḥ)
Dative बैल्वाय (bailvāya) बैल्वाभ्याम् (bailvābhyām) बैल्वेभ्यः (bailvebhyaḥ)
Ablative बैल्वात् (bailvāt) बैल्वाभ्याम् (bailvābhyām) बैल्वेभ्यः (bailvebhyaḥ)
Genitive बैल्वस्य (bailvasya) बैल्वयोः (bailvayoḥ) बैल्वानाम् (bailvānām)
Locative बैल्वे (bailve) बैल्वयोः (bailvayoḥ) बैल्वेषु (bailveṣu)

Descendants[edit]

References[edit]

  • Apte, Macdonell (2022) “बैल्व”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “बैल्व”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Turner, Ralph Lilley (1969–1985) “bailvá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 527