बोधयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root बुध् (budh) +‎ -अयति (-ayati). From Proto-Indo-European *bʰowdʰéyeti (to awaken, cause to wake up). Cognate with Avestan 𐬠𐬀𐬊𐬛𐬀𐬌𐬌𐬈𐬌𐬙𐬌 (baodaiieiti).

Pronunciation

[edit]

Verb

[edit]

बोधयति (bodhayati) third-singular indicative (class 10, type P, causative, root बुध्)

  1. (transitive) to awaken, wake up, arouse
  2. to restore to life or consciousness

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: बोधयितुम् (bodháyitum)
Undeclinable
Infinitive बोधयितुम्
bodháyitum
Gerund बोधित्वा
bodhitvā́
Participles
Masculine/Neuter Gerundive बोधयितव्य / बोधनीय
bodhayitavyà / bodhanī́ya
Feminine Gerundive बोधयितव्या / बोधनीया
bodhayitavyā̀ / bodhanī́yā
Masculine/Neuter Past Passive Participle बोधित
bodhitá
Feminine Past Passive Participle बोधिता
bodhitā́
Masculine/Neuter Past Active Participle बोधितवत्
bodhitávat
Feminine Past Active Participle बोधितवती
bodhitávatī
Present: बोधयति (bodháyati), बोधयते (bodháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बोधयति
bodháyati
बोधयतः
bodháyataḥ
बोधयन्ति
bodháyanti
बोधयते
bodháyate
बोधयेते
bodháyete
बोधयन्ते
bodháyante
Second बोधयसि
bodháyasi
बोधयथः
bodháyathaḥ
बोधयथ
bodháyatha
बोधयसे
bodháyase
बोधयेथे
bodháyethe
बोधयध्वे
bodháyadhve
First बोधयामि
bodháyāmi
बोधयावः
bodháyāvaḥ
बोधयामः / बोधयामसि¹
bodháyāmaḥ / bodháyāmasi¹
बोधये
bodháye
बोधयावहे
bodháyāvahe
बोधयामहे
bodháyāmahe
Imperative
Third बोधयतु
bodháyatu
बोधयताम्
bodháyatām
बोधयन्तु
bodháyantu
बोधयताम्
bodháyatām
बोधयेताम्
bodháyetām
बोधयन्ताम्
bodháyantām
Second बोधय
bodháya
बोधयतम्
bodháyatam
बोधयत
bodháyata
बोधयस्व
bodháyasva
बोधयेथाम्
bodháyethām
बोधयध्वम्
bodháyadhvam
First बोधयानि
bodháyāni
बोधयाव
bodháyāva
बोधयाम
bodháyāma
बोधयै
bodháyai
बोधयावहै
bodháyāvahai
बोधयामहै
bodháyāmahai
Optative/Potential
Third बोधयेत्
bodháyet
बोधयेताम्
bodháyetām
बोधयेयुः
bodháyeyuḥ
बोधयेत
bodháyeta
बोधयेयाताम्
bodháyeyātām
बोधयेरन्
bodháyeran
Second बोधयेः
bodháyeḥ
बोधयेतम्
bodháyetam
बोधयेत
bodháyeta
बोधयेथाः
bodháyethāḥ
बोधयेयाथाम्
bodháyeyāthām
बोधयेध्वम्
bodháyedhvam
First बोधयेयम्
bodháyeyam
बोधयेव
bodháyeva
बोधयेम
bodháyema
बोधयेय
bodháyeya
बोधयेवहि
bodháyevahi
बोधयेमहि
bodháyemahi
Subjunctive
Third बोधयात् / बोधयाति
bodháyāt / bodháyāti
बोधयातः
bodháyātaḥ
बोधयान्
bodháyān
बोधयाते / बोधयातै
bodháyāte / bodháyātai
बोधयैते
bodháyaite
बोधयन्त / बोधयान्तै
bodháyanta / bodháyāntai
Second बोधयाः / बोधयासि
bodháyāḥ / bodháyāsi
बोधयाथः
bodháyāthaḥ
बोधयाथ
bodháyātha
बोधयासे / बोधयासै
bodháyāse / bodháyāsai
बोधयैथे
bodháyaithe
बोधयाध्वै
bodháyādhvai
First बोधयानि
bodháyāni
बोधयाव
bodháyāva
बोधयाम
bodháyāma
बोधयै
bodháyai
बोधयावहै
bodháyāvahai
बोधयामहै
bodháyāmahai
Participles
बोधयत्
bodháyat
बोधयमान / बोधयान²
bodháyamāna / bodhayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अबोधयत् (ábodhayat), अबोधयत (ábodhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबोधयत्
ábodhayat
अबोधयताम्
ábodhayatām
अबोधयन्
ábodhayan
अबोधयत
ábodhayata
अबोधयेताम्
ábodhayetām
अबोधयन्त
ábodhayanta
Second अबोधयः
ábodhayaḥ
अबोधयतम्
ábodhayatam
अबोधयत
ábodhayata
अबोधयथाः
ábodhayathāḥ
अबोधयेथाम्
ábodhayethām
अबोधयध्वम्
ábodhayadhvam
First अबोधयम्
ábodhayam
अबोधयाव
ábodhayāva
अबोधयाम
ábodhayāma
अबोधये
ábodhaye
अबोधयावहि
ábodhayāvahi
अबोधयामहि
ábodhayāmahi
Future: बोधयिष्यति (bodhayiṣyáti), बोधयिष्यते (bodhayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बोधयिष्यति
bodhayiṣyáti
बोधयिष्यतः
bodhayiṣyátaḥ
बोधयिष्यन्ति
bodhayiṣyánti
बोधयिष्यते
bodhayiṣyáte
बोधयिष्येते
bodhayiṣyéte
बोधयिष्यन्ते
bodhayiṣyánte
Second बोधयिष्यसि
bodhayiṣyási
बोधयिष्यथः
bodhayiṣyáthaḥ
बोधयिष्यथ
bodhayiṣyátha
बोधयिष्यसे
bodhayiṣyáse
बोधयिष्येथे
bodhayiṣyéthe
बोधयिष्यध्वे
bodhayiṣyádhve
First बोधयिष्यामि
bodhayiṣyā́mi
बोधयिष्यावः
bodhayiṣyā́vaḥ
बोधयिष्यामः / बोधयिष्यामसि¹
bodhayiṣyā́maḥ / bodhayiṣyā́masi¹
बोधयिष्ये
bodhayiṣyé
बोधयिष्यावहे
bodhayiṣyā́vahe
बोधयिष्यामहे
bodhayiṣyā́mahe
Participles
बोधयिष्यत्
bodhayiṣyát
बोधयिष्यमाण
bodhayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अबोधयिष्यत् (ábodhayiṣyat), अबोधयिष्यत (ábodhayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबोधयिष्यत्
ábodhayiṣyat
अबोधयिष्यताम्
ábodhayiṣyatām
अबोधयिष्यन्
ábodhayiṣyan
अबोधयिष्यत
ábodhayiṣyata
अबोधयिष्येताम्
ábodhayiṣyetām
अबोधयिष्यन्त
ábodhayiṣyanta
Second अबोधयिष्यः
ábodhayiṣyaḥ
अबोधयिष्यतम्
ábodhayiṣyatam
अबोधयिष्यत
ábodhayiṣyata
अबोधयिष्यथाः
ábodhayiṣyathāḥ
अबोधयिष्येथाम्
ábodhayiṣyethām
अबोधयिष्यध्वम्
ábodhayiṣyadhvam
First अबोधयिष्यम्
ábodhayiṣyam
अबोधयिष्याव
ábodhayiṣyāva
अबोधयिष्याम
ábodhayiṣyāma
अबोधयिष्ये
ábodhayiṣye
अबोधयिष्यावहि
ábodhayiṣyāvahi
अबोधयिष्यामहि
ábodhayiṣyāmahi
Benedictive/Precative: बोध्यात् (bodhyā́t) or बोध्याः (bodhyā́ḥ), बोधयिषीष्ट (bodhayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third बोध्यात् / बोध्याः¹
bodhyā́t / bodhyā́ḥ¹
बोध्यास्ताम्
bodhyā́stām
बोध्यासुः
bodhyā́suḥ
बोधयिषीष्ट
bodhayiṣīṣṭá
बोधयिषीयास्ताम्²
bodhayiṣīyā́stām²
बोधयिषीरन्
bodhayiṣīrán
Second बोध्याः
bodhyā́ḥ
बोध्यास्तम्
bodhyā́stam
बोध्यास्त
bodhyā́sta
बोधयिषीष्ठाः
bodhayiṣīṣṭhā́ḥ
बोधयिषीयास्थाम्²
bodhayiṣīyā́sthām²
बोधयिषीढ्वम्
bodhayiṣīḍhvám
First बोध्यासम्
bodhyā́sam
बोध्यास्व
bodhyā́sva
बोध्यास्म
bodhyā́sma
बोधयिषीय
bodhayiṣīyá
बोधयिषीवहि
bodhayiṣīváhi
बोधयिषीमहि
bodhayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: बोधयामास (bodhayā́mā́sa) or बोधयांचकार (bodhayā́ṃcakā́ra), बोधयांचक्रे (bodhayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बोधयामास / बोधयांचकार
bodhayā́mā́sa / bodhayā́ṃcakā́ra
बोधयामासतुः / बोधयांचक्रतुः
bodhayā́māsátuḥ / bodhayā́ṃcakrátuḥ
बोधयामासुः / बोधयांचक्रुः
bodhayā́māsúḥ / bodhayā́ṃcakrúḥ
बोधयांचक्रे
bodhayā́ṃcakré
बोधयांचक्राते
bodhayā́ṃcakrā́te
बोधयांचक्रिरे
bodhayā́ṃcakriré
Second बोधयामासिथ / बोधयांचकर्थ
bodhayā́mā́sitha / bodhayā́ṃcakártha
बोधयामासथुः / बोधयांचक्रथुः
bodhayā́māsáthuḥ / bodhayā́ṃcakráthuḥ
बोधयामास / बोधयांचक्र
bodhayā́māsá / bodhayā́ṃcakrá
बोधयांचकृषे
bodhayā́ṃcakṛṣé
बोधयांचक्राथे
bodhayā́ṃcakrā́the
बोधयांचकृध्वे
bodhayā́ṃcakṛdhvé
First बोधयामास / बोधयांचकर
bodhayā́mā́sa / bodhayā́ṃcakára
बोधयामासिव / बोधयांचकृव
bodhayā́māsivá / bodhayā́ṃcakṛvá
बोधयामासिम / बोधयांचकृम
bodhayā́māsimá / bodhayā́ṃcakṛmá
बोधयांचक्रे
bodhayā́ṃcakré
बोधयांचकृवहे
bodhayā́ṃcakṛváhe
बोधयांचकृमहे
bodhayā́ṃcakṛmáhe
Participles
बोधयामासिवांस् / बोधयांचकृवांस्
bodhayā́māsivā́ṃs / bodhayā́ṃcakṛvā́ṃs
बोधयांचक्राण
bodhayā́ṃcakrāṇá

Descendants

[edit]
  • Maharastri Prakrit: 𑀩𑁄𑀳𑁂𑀇 (bohei)
  • Pali: bodheti