ब्रह्माण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit ब्रह्माण्ड (brahmāṇḍa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bɾəɦ.mɑːɳɖ/, [bɾɛʱ.mä̃ːɳɖ]

Noun[edit]

ब्रह्माण्ड (brahmāṇḍm

  1. Alternative spelling of ब्रह्मांड (brahmāṇḍ)

Declension[edit]

Nepali[edit]

Etymology[edit]

Borrowed from Sanskrit ब्रह्माण्ड (brahmāṇḍa).

Pronunciation[edit]

Noun[edit]

ब्रह्माण्ड (brahmāṇḍa)

  1. universe

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of ब्रह्म (brahma, priest; Brahman) +‎ अण्ड (aṇḍa, egg).

Pronunciation[edit]

Noun[edit]

ब्रह्माण्ड (brahmāṇḍa) stemn

  1. Lord Brahma's egg
    1. world, cosmos, universe

Declension[edit]

Neuter a-stem declension of ब्रह्माण्ड (brahmāṇḍa)
Singular Dual Plural
Nominative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Vocative ब्रह्माण्ड
brahmāṇḍa
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Accusative ब्रह्माण्डम्
brahmāṇḍam
ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डानि / ब्रह्माण्डा¹
brahmāṇḍāni / brahmāṇḍā¹
Instrumental ब्रह्माण्डेन
brahmāṇḍena
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डैः / ब्रह्माण्डेभिः¹
brahmāṇḍaiḥ / brahmāṇḍebhiḥ¹
Dative ब्रह्माण्डाय
brahmāṇḍāya
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Ablative ब्रह्माण्डात्
brahmāṇḍāt
ब्रह्माण्डाभ्याम्
brahmāṇḍābhyām
ब्रह्माण्डेभ्यः
brahmāṇḍebhyaḥ
Genitive ब्रह्माण्डस्य
brahmāṇḍasya
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डानाम्
brahmāṇḍānām
Locative ब्रह्माण्डे
brahmāṇḍe
ब्रह्माण्डयोः
brahmāṇḍayoḥ
ब्रह्माण्डेषु
brahmāṇḍeṣu
Notes
  • ¹Vedic

Descendants[edit]

Adjective[edit]

ब्रह्माण्ड (brahmāṇḍa)

  1. cosmic

Declension[edit]

Masculine a-stem declension of ब्रह्माण्ड
Nom. sg. ब्रह्माण्डः (brahmāṇḍaḥ)
Gen. sg. ब्रह्माण्डस्य (brahmāṇḍasya)
Singular Dual Plural
Nominative ब्रह्माण्डः (brahmāṇḍaḥ) ब्रह्माण्डौ (brahmāṇḍau) ब्रह्माण्डाः (brahmāṇḍāḥ)
Vocative ब्रह्माण्ड (brahmāṇḍa) ब्रह्माण्डौ (brahmāṇḍau) ब्रह्माण्डाः (brahmāṇḍāḥ)
Accusative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डौ (brahmāṇḍau) ब्रह्माण्डान् (brahmāṇḍān)
Instrumental ब्रह्माण्डेन (brahmāṇḍena) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डैः (brahmāṇḍaiḥ)
Dative ब्रह्माण्डाय (brahmāṇḍāya) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
Ablative ब्रह्माण्डात् (brahmāṇḍāt) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
Genitive ब्रह्माण्डस्य (brahmāṇḍasya) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
Locative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डेषु (brahmāṇḍeṣu)

Invalid params in call to Template:sa-decl-noun-ā: 3=; 4=

Feminine ā-stem declension of ब्रह्माण्ड
Nom. sg. ब्रह्माण्डा (brahmāṇḍā)
Gen. sg. ब्रह्माण्डायाः (brahmāṇḍāyāḥ)
Singular Dual Plural
Nominative ब्रह्माण्डा (brahmāṇḍā) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डाः (brahmāṇḍāḥ)
Vocative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डाः (brahmāṇḍāḥ)
Accusative ब्रह्माण्डाम् (brahmāṇḍām) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डाः (brahmāṇḍāḥ)
Instrumental ब्रह्माण्डया (brahmāṇḍayā) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डाभिः (brahmāṇḍābhiḥ)
Dative ब्रह्माण्डायै (brahmāṇḍāyai) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डाभ्यः (brahmāṇḍābhyaḥ)
Ablative ब्रह्माण्डायाः (brahmāṇḍāyāḥ) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डाभ्यः (brahmāṇḍābhyaḥ)
Genitive ब्रह्माण्डायाः (brahmāṇḍāyāḥ) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
Locative ब्रह्माण्डायाम् (brahmāṇḍāyām) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डासु (brahmāṇḍāsu)
Neuter a-stem declension of ब्रह्माण्ड
Nom. sg. ब्रह्माण्डम् (brahmāṇḍam)
Gen. sg. ब्रह्माण्डस्य (brahmāṇḍasya)
Singular Dual Plural
Nominative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
Vocative ब्रह्माण्ड (brahmāṇḍa) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
Accusative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
Instrumental ब्रह्माण्डेन (brahmāṇḍena) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डैः (brahmāṇḍaiḥ)
Dative ब्रह्माण्डाय (brahmāṇḍāya) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
Ablative ब्रह्माण्डात् (brahmāṇḍāt) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
Genitive ब्रह्माण्डस्य (brahmāṇḍasya) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
Locative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डेषु (brahmāṇḍeṣu)

References[edit]

  • Monier Williams (1899), “ब्रह्माण्ड”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 740/2.
  • “Sanskrit Dictionary for Spoken Sanskrit”, in (please provide the title of the work)[1], accessed 07-31-2012