भविन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

भविन् (bhavin) stem

  1. living, being

Noun[edit]

भविन् (bhavin) stemm

  1. a living being

Declension[edit]

Masculine in-stem declension of भविन् (bhavin)
Singular Dual Plural
Nominative भवी
bhavī
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Vocative भविन्
bhavin
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Accusative भविनम्
bhavinam
भविनौ / भविना¹
bhavinau / bhavinā¹
भविनः
bhavinaḥ
Instrumental भविना
bhavinā
भविभ्याम्
bhavibhyām
भविभिः
bhavibhiḥ
Dative भविने
bhavine
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Ablative भविनः
bhavinaḥ
भविभ्याम्
bhavibhyām
भविभ्यः
bhavibhyaḥ
Genitive भविनः
bhavinaḥ
भविनोः
bhavinoḥ
भविनाम्
bhavinām
Locative भविनि
bhavini
भविनोः
bhavinoḥ
भविषु
bhaviṣu
Notes
  • ¹Vedic

References[edit]