Jump to content

भूकम्प

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /bʱuː.kəmp/, [bʱuː.kɐ̃mp]

Noun

[edit]

भूकम्प (bhūkampm

  1. alternative spelling of भूकंप (bhūkamp)

Declension

[edit]
Declension of भूकम्प (masc cons-stem)
singular plural
direct भूकम्प
bhūkamp
भूकम्प
bhūkamp
oblique भूकम्प
bhūkamp
भूकम्पों
bhūkampõ
vocative भूकम्प
bhūkamp
भूकम्पो
bhūkampo

Nepali

[edit]

Pronunciation

[edit]

Noun

[edit]

भूकम्प (bhūkampa)

  1. earthquake

See also

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From भू (bhū́, earth) +‎ कम्प (kampa, trembling).

Pronunciation

[edit]

Noun

[edit]

भूकम्प (bhū́kampa) stemm

  1. an earthquake

Declension

[edit]
Masculine a-stem declension of भूकम्प
singular dual plural
nominative भूकम्पः (bhū́kampaḥ) भूकम्पौ (bhū́kampau)
भूकम्पा¹ (bhū́kampā¹)
भूकम्पाः (bhū́kampāḥ)
भूकम्पासः¹ (bhū́kampāsaḥ¹)
accusative भूकम्पम् (bhū́kampam) भूकम्पौ (bhū́kampau)
भूकम्पा¹ (bhū́kampā¹)
भूकम्पान् (bhū́kampān)
instrumental भूकम्पेन (bhū́kampena) भूकम्पाभ्याम् (bhū́kampābhyām) भूकम्पैः (bhū́kampaiḥ)
भूकम्पेभिः¹ (bhū́kampebhiḥ¹)
dative भूकम्पाय (bhū́kampāya) भूकम्पाभ्याम् (bhū́kampābhyām) भूकम्पेभ्यः (bhū́kampebhyaḥ)
ablative भूकम्पात् (bhū́kampāt) भूकम्पाभ्याम् (bhū́kampābhyām) भूकम्पेभ्यः (bhū́kampebhyaḥ)
genitive भूकम्पस्य (bhū́kampasya) भूकम्पयोः (bhū́kampayoḥ) भूकम्पानाम् (bhū́kampānām)
locative भूकम्पे (bhū́kampe) भूकम्पयोः (bhū́kampayoḥ) भूकम्पेषु (bhū́kampeṣu)
vocative भूकम्प (bhū́kampa) भूकम्पौ (bhū́kampau)
भूकम्पा¹ (bhū́kampā¹)
भूकम्पाः (bhū́kampāḥ)
भूकम्पासः¹ (bhū́kampāsaḥ¹)
  • ¹Vedic

References

[edit]