भूभाग

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit भूभाग (bhū́bhāga). By surface analysis, भू (bhū) +‎ भाग (bhāg).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʱuː.bʱɑːɡ/, [bʱuː.bʱäːɡ]

Noun[edit]

भूभाग (bhūbhāgm

  1. a portion or land

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From भू (bhū́) +‎ भाग (bhāga).

Pronunciation[edit]

Noun[edit]

भूभाग (bhū́bhāga) stemm

  1. a portion of ground, a place, spot, station

Declension[edit]

Masculine a-stem declension of भूभाग (bhū́bhāga)
Singular Dual Plural
Nominative भूभागः
bhū́bhāgaḥ
भूभागौ / भूभागा¹
bhū́bhāgau / bhū́bhāgā¹
भूभागाः / भूभागासः¹
bhū́bhāgāḥ / bhū́bhāgāsaḥ¹
Vocative भूभाग
bhū́bhāga
भूभागौ / भूभागा¹
bhū́bhāgau / bhū́bhāgā¹
भूभागाः / भूभागासः¹
bhū́bhāgāḥ / bhū́bhāgāsaḥ¹
Accusative भूभागम्
bhū́bhāgam
भूभागौ / भूभागा¹
bhū́bhāgau / bhū́bhāgā¹
भूभागान्
bhū́bhāgān
Instrumental भूभागेन
bhū́bhāgena
भूभागाभ्याम्
bhū́bhāgābhyām
भूभागैः / भूभागेभिः¹
bhū́bhāgaiḥ / bhū́bhāgebhiḥ¹
Dative भूभागाय
bhū́bhāgāya
भूभागाभ्याम्
bhū́bhāgābhyām
भूभागेभ्यः
bhū́bhāgebhyaḥ
Ablative भूभागात्
bhū́bhāgāt
भूभागाभ्याम्
bhū́bhāgābhyām
भूभागेभ्यः
bhū́bhāgebhyaḥ
Genitive भूभागस्य
bhū́bhāgasya
भूभागयोः
bhū́bhāgayoḥ
भूभागानाम्
bhū́bhāgānām
Locative भूभागे
bhū́bhāge
भूभागयोः
bhū́bhāgayoḥ
भूभागेषु
bhū́bhāgeṣu
Notes
  • ¹Vedic

References[edit]