भ्रातृवधू

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

भ्रातृ (bhrātṛ) +‎ वधू (vadhū).

Pronunciation

[edit]

Noun

[edit]

भ्रातृवधू (bhrātṛvadhū) stemf

  1. a brother's wife; sister-in-law

Declension

[edit]
Feminine ū-stem declension of भ्रातृवधू (bhrātṛvadhū)
Singular Dual Plural
Nominative भ्रातृवधूः
bhrātṛvadhūḥ
भ्रातृवध्वौ / भ्रातृवधू¹
bhrātṛvadhvau / bhrātṛvadhū¹
भ्रातृवध्वः / भ्रातृवधूः¹
bhrātṛvadhvaḥ / bhrātṛvadhūḥ¹
Vocative भ्रातृवधु
bhrātṛvadhu
भ्रातृवध्वौ / भ्रातृवधू¹
bhrātṛvadhvau / bhrātṛvadhū¹
भ्रातृवध्वः / भ्रातृवधूः¹
bhrātṛvadhvaḥ / bhrātṛvadhūḥ¹
Accusative भ्रातृवधूम्
bhrātṛvadhūm
भ्रातृवध्वौ / भ्रातृवधू¹
bhrātṛvadhvau / bhrātṛvadhū¹
भ्रातृवधूः
bhrātṛvadhūḥ
Instrumental भ्रातृवध्वा
bhrātṛvadhvā
भ्रातृवधूभ्याम्
bhrātṛvadhūbhyām
भ्रातृवधूभिः
bhrātṛvadhūbhiḥ
Dative भ्रातृवध्वै
bhrātṛvadhvai
भ्रातृवधूभ्याम्
bhrātṛvadhūbhyām
भ्रातृवधूभ्यः
bhrātṛvadhūbhyaḥ
Ablative भ्रातृवध्वाः / भ्रातृवध्वै²
bhrātṛvadhvāḥ / bhrātṛvadhvai²
भ्रातृवधूभ्याम्
bhrātṛvadhūbhyām
भ्रातृवधूभ्यः
bhrātṛvadhūbhyaḥ
Genitive भ्रातृवध्वाः / भ्रातृवध्वै²
bhrātṛvadhvāḥ / bhrātṛvadhvai²
भ्रातृवध्वोः
bhrātṛvadhvoḥ
भ्रातृवधूनाम्
bhrātṛvadhūnām
Locative भ्रातृवध्वाम्
bhrātṛvadhvām
भ्रातृवध्वोः
bhrātṛvadhvoḥ
भ्रातृवधूषु
bhrātṛvadhūṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Hindustani: bhaihū
    • Hindi: भैहू
    • Urdu: بھَیْہُو

References

[edit]