मध्वद्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मधु (mádhu), from Proto-Indo-European *médʰu (honey, mead) + अद् (ád), from Proto-Indo-European *h₁ed- (eat). Compare Russian медве́дь (medvédʹ).

Pronunciation

[edit]

Adjective

[edit]

मध्वद् (madhvád) stem

  1. eating sweetness, literally, honey-eater (used in some cultures to refer to a bear)

Declension

[edit]
Masculine root-stem declension of मध्वद् (madhvád)
Singular Dual Plural
Nominative मध्वत्
madhvát
मध्वदौ / मध्वदा¹
madhvádau / madhvádā¹
मध्वदः
madhvádaḥ
Vocative मध्वत्
mádhvat
मध्वदौ / मध्वदा¹
mádhvadau / mádhvadā¹
मध्वदः
mádhvadaḥ
Accusative मध्वदम्
madhvádam
मध्वदौ / मध्वदा¹
madhvádau / madhvádā¹
मध्वदः
madhvádaḥ
Instrumental मध्वदा
madhvádā
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भिः
madhvádbhiḥ
Dative मध्वदे
madhváde
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भ्यः
madhvádbhyaḥ
Ablative मध्वदः
madhvádaḥ
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भ्यः
madhvádbhyaḥ
Genitive मध्वदः
madhvádaḥ
मध्वदोः
madhvádoḥ
मध्वदाम्
madhvádām
Locative मध्वदि
madhvádi
मध्वदोः
madhvádoḥ
मध्वत्सु
madhvátsu
Notes
  • ¹Vedic
Feminine root-stem declension of मध्वद् (madhvád)
Singular Dual Plural
Nominative मध्वत्
madhvát
मध्वदौ / मध्वदा¹
madhvádau / madhvádā¹
मध्वदः
madhvádaḥ
Vocative मध्वत्
mádhvat
मध्वदौ / मध्वदा¹
mádhvadau / mádhvadā¹
मध्वदः
mádhvadaḥ
Accusative मध्वदम्
madhvádam
मध्वदौ / मध्वदा¹
madhvádau / madhvádā¹
मध्वदः
madhvádaḥ
Instrumental मध्वदा
madhvádā
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भिः
madhvádbhiḥ
Dative मध्वदे
madhváde
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भ्यः
madhvádbhyaḥ
Ablative मध्वदः
madhvádaḥ
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भ्यः
madhvádbhyaḥ
Genitive मध्वदः
madhvádaḥ
मध्वदोः
madhvádoḥ
मध्वदाम्
madhvádām
Locative मध्वदि
madhvádi
मध्वदोः
madhvádoḥ
मध्वत्सु
madhvátsu
Notes
  • ¹Vedic
Neuter root-stem declension of मध्वद् (madhvád)
Singular Dual Plural
Nominative मध्वत्
madhvát
मध्वदी
madhvádī
मध्वन्दि
madhvándi
Vocative मध्वत्
mádhvat
मध्वदी
mádhvadī
मध्वन्दि
mádhvandi
Accusative मध्वत्
madhvát
मध्वदी
madhvádī
मध्वन्दि
madhvándi
Instrumental मध्वदा
madhvádā
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भिः
madhvádbhiḥ
Dative मध्वदे
madhváde
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भ्यः
madhvádbhyaḥ
Ablative मध्वदः
madhvádaḥ
मध्वद्भ्याम्
madhvádbhyām
मध्वद्भ्यः
madhvádbhyaḥ
Genitive मध्वदः
madhvádaḥ
मध्वदोः
madhvádoḥ
मध्वदाम्
madhvádām
Locative मध्वदि
madhvádi
मध्वदोः
madhvádoḥ
मध्वत्सु
madhvátsu

References

[edit]