मात्सर्य

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From मत्सर (matsara, jealous) +‎ -य (-ya).

Pronunciation[edit]

Noun[edit]

मात्सर्य (mātsaryan (Classical Sanskrit)

  1. envy, jealousy
    Synonyms: ईर्ष्या (īrṣyā), असूया (asūyā)
    • c. 600 BCE – 200 BCE, Caraka, Caraka Saṃhitā 4.3.13.3-4:
      स्मार्तं हि ज्ञानमात्मनस्तस्यैव मनसोऽनुबन्धादनुवर्तते यस्यानुवृत्तिं पुरस्कृत्य पुरुषो जातिस्मर इत्युच्यते ।
      यानि खल्वस्य गर्भस्य सत्त्वजानि यान्यस्य सत्त्वतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः तद्यथा भक्तिः शीलं शौचं द्वेषः स्मृतिर्मोहस्त्यागो मात्सर्यं शौर्यं भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्ण्यं मार्दवं गाम्भीर्यमनवस्थितत्वमित्येवमादयश्चान्ये ते सत्त्वविकारा यानुत्तरकालं सत्त्वभेदमधिकृत्योपदेक्ष्यामः ॥
      smārtaṃ hi jñānamātmanastasyaiva manasoʼnubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate .
      yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tadyathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ .
      We shall now enumerate the mind-born parts of the embryo, i. e those that pass from the mind, to the embryo during its formation. These are - inclination, character, purity, hate, recollection, infatuation, liberality, envy, valour, fear, anger, torpor, enthusiasm, keenness, softness, profundity, fickleness, and such others; as also the conditions of the mind, which we shall later describe in connection with the analysis of mind. The mind is indeed of diverse dispositions; all these obtain in the same man but not at the same time. When a man is said to be of a particular disposition, he is said to be so by reason of its preponderance.
    • c. 800 CE, Ādi Śaṃkara, Nirvāṇa Ṣaṭka 3.1:
      न मे द्वेषरागौ न मे लोभमोहौ
      मदो नैव मे नैव मात्सर्यभावः ।
      na me dveṣarāgau na me lobhamohau
      mado naiva me naiva mātsaryabhāvaḥ .
      Neither do I have love and hate, nor greed and infatuation;
      Neither do I have intoxication nor envy

Declension[edit]

Neuter a-stem declension of मात्सर्य (mātsarya)
Singular Dual Plural
Nominative मात्सर्यम्
mātsaryam
मात्सर्ये
mātsarye
मात्सर्याणि / मात्सर्या¹
mātsaryāṇi / mātsaryā¹
Vocative मात्सर्य
mātsarya
मात्सर्ये
mātsarye
मात्सर्याणि / मात्सर्या¹
mātsaryāṇi / mātsaryā¹
Accusative मात्सर्यम्
mātsaryam
मात्सर्ये
mātsarye
मात्सर्याणि / मात्सर्या¹
mātsaryāṇi / mātsaryā¹
Instrumental मात्सर्येण
mātsaryeṇa
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्यैः / मात्सर्येभिः¹
mātsaryaiḥ / mātsaryebhiḥ¹
Dative मात्सर्याय
mātsaryāya
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्येभ्यः
mātsaryebhyaḥ
Ablative मात्सर्यात्
mātsaryāt
मात्सर्याभ्याम्
mātsaryābhyām
मात्सर्येभ्यः
mātsaryebhyaḥ
Genitive मात्सर्यस्य
mātsaryasya
मात्सर्ययोः
mātsaryayoḥ
मात्सर्याणाम्
mātsaryāṇām
Locative मात्सर्ये
mātsarye
मात्सर्ययोः
mātsaryayoḥ
मात्सर्येषु
mātsaryeṣu
Notes
  • ¹Vedic

References[edit]