मत्सर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit मत्सर (matsara).

Pronunciation

[edit]

Noun

[edit]

मत्सर (matsarm

  1. jealousy, envy

Declension

[edit]

References

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit मत्सर (matsara).

Pronunciation

[edit]
  • IPA(key): /mət̪səɾ/, [mət͡sʰəɾ]

Noun

[edit]

मत्सर (matsarm

  1. jealousy, envy

References

[edit]
  • Berntsen, Maxine, “मत्सर”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “मत्सर”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Probably related to मद् (mad, to rejoice, to be intoxicated).

Pronunciation

[edit]

Adjective

[edit]

मत्सर (matsará) stem

  1. jealous, envious
  2. (Vedic) intoxicating

Declension

[edit]
Masculine a-stem declension of मत्सर (matsará)
Singular Dual Plural
Nominative मत्सरः
matsaráḥ
मत्सरौ / मत्सरा¹
matsaraú / matsarā́¹
मत्सराः / मत्सरासः¹
matsarā́ḥ / matsarā́saḥ¹
Vocative मत्सर
mátsara
मत्सरौ / मत्सरा¹
mátsarau / mátsarā¹
मत्सराः / मत्सरासः¹
mátsarāḥ / mátsarāsaḥ¹
Accusative मत्सरम्
matsarám
मत्सरौ / मत्सरा¹
matsaraú / matsarā́¹
मत्सरान्
matsarā́n
Instrumental मत्सरेण
matsaréṇa
मत्सराभ्याम्
matsarā́bhyām
मत्सरैः / मत्सरेभिः¹
matsaraíḥ / matsarébhiḥ¹
Dative मत्सराय
matsarā́ya
मत्सराभ्याम्
matsarā́bhyām
मत्सरेभ्यः
matsarébhyaḥ
Ablative मत्सरात्
matsarā́t
मत्सराभ्याम्
matsarā́bhyām
मत्सरेभ्यः
matsarébhyaḥ
Genitive मत्सरस्य
matsarásya
मत्सरयोः
matsaráyoḥ
मत्सराणाम्
matsarā́ṇām
Locative मत्सरे
matsaré
मत्सरयोः
matsaráyoḥ
मत्सरेषु
matsaréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मत्सरा (matsarā́)
Singular Dual Plural
Nominative मत्सरा
matsarā́
मत्सरे
matsaré
मत्सराः
matsarā́ḥ
Vocative मत्सरे
mátsare
मत्सरे
mátsare
मत्सराः
mátsarāḥ
Accusative मत्सराम्
matsarā́m
मत्सरे
matsaré
मत्सराः
matsarā́ḥ
Instrumental मत्सरया / मत्सरा¹
matsaráyā / matsarā́¹
मत्सराभ्याम्
matsarā́bhyām
मत्सराभिः
matsarā́bhiḥ
Dative मत्सरायै
matsarā́yai
मत्सराभ्याम्
matsarā́bhyām
मत्सराभ्यः
matsarā́bhyaḥ
Ablative मत्सरायाः / मत्सरायै²
matsarā́yāḥ / matsarā́yai²
मत्सराभ्याम्
matsarā́bhyām
मत्सराभ्यः
matsarā́bhyaḥ
Genitive मत्सरायाः / मत्सरायै²
matsarā́yāḥ / matsarā́yai²
मत्सरयोः
matsaráyoḥ
मत्सराणाम्
matsarā́ṇām
Locative मत्सरायाम्
matsarā́yām
मत्सरयोः
matsaráyoḥ
मत्सरासु
matsarā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मत्सर (matsará)
Singular Dual Plural
Nominative मत्सरम्
matsarám
मत्सरे
matsaré
मत्सराणि / मत्सरा¹
matsarā́ṇi / matsarā́¹
Vocative मत्सर
mátsara
मत्सरे
mátsare
मत्सराणि / मत्सरा¹
mátsarāṇi / mátsarā¹
Accusative मत्सरम्
matsarám
मत्सरे
matsaré
मत्सराणि / मत्सरा¹
matsarā́ṇi / matsarā́¹
Instrumental मत्सरेण
matsaréṇa
मत्सराभ्याम्
matsarā́bhyām
मत्सरैः / मत्सरेभिः¹
matsaraíḥ / matsarébhiḥ¹
Dative मत्सराय
matsarā́ya
मत्सराभ्याम्
matsarā́bhyām
मत्सरेभ्यः
matsarébhyaḥ
Ablative मत्सरात्
matsarā́t
मत्सराभ्याम्
matsarā́bhyām
मत्सरेभ्यः
matsarébhyaḥ
Genitive मत्सरस्य
matsarásya
मत्सरयोः
matsaráyoḥ
मत्सराणाम्
matsarā́ṇām
Locative मत्सरे
matsaré
मत्सरयोः
matsaráyoḥ
मत्सरेषु
matsaréṣu
Notes
  • ¹Vedic

Noun

[edit]

मत्सर (matsará) stemm

  1. jealousy, envy

Declension

[edit]
Masculine a-stem declension of मत्सर (matsará)
Singular Dual Plural
Nominative मत्सरः
matsaráḥ
मत्सरौ / मत्सरा¹
matsaraú / matsarā́¹
मत्सराः / मत्सरासः¹
matsarā́ḥ / matsarā́saḥ¹
Vocative मत्सर
mátsara
मत्सरौ / मत्सरा¹
mátsarau / mátsarā¹
मत्सराः / मत्सरासः¹
mátsarāḥ / mátsarāsaḥ¹
Accusative मत्सरम्
matsarám
मत्सरौ / मत्सरा¹
matsaraú / matsarā́¹
मत्सरान्
matsarā́n
Instrumental मत्सरेण
matsaréṇa
मत्सराभ्याम्
matsarā́bhyām
मत्सरैः / मत्सरेभिः¹
matsaraíḥ / matsarébhiḥ¹
Dative मत्सराय
matsarā́ya
मत्सराभ्याम्
matsarā́bhyām
मत्सरेभ्यः
matsarébhyaḥ
Ablative मत्सरात्
matsarā́t
मत्सराभ्याम्
matsarā́bhyām
मत्सरेभ्यः
matsarébhyaḥ
Genitive मत्सरस्य
matsarásya
मत्सरयोः
matsaráyoḥ
मत्सराणाम्
matsarā́ṇām
Locative मत्सरे
matsaré
मत्सरयोः
matsaráyoḥ
मत्सरेषु
matsaréṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

Further reading

[edit]
  • Monier Williams (1899) “मत्सर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 776, column 2.
  • Hellwig, Oliver (2010-2024) “matsara”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Arthur Anthony Macdonell (1893) “मत्सर”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press