मापयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root मा () +‎ -आपयति (-āpayati).

Pronunciation

[edit]

Verb

[edit]

मापयति (māpayati) third-singular indicative (class 10, type P, causative, root मा)

  1. causes to be measured or built
  2. measures, builds, erects

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: मापयितुम् (māpáyitum)
Undeclinable
Infinitive मापयितुम्
māpáyitum
Gerund मापित्वा
māpitvā́
Participles
Masculine/Neuter Gerundive मापयितव्य / मापनीय
māpayitavyà / māpanī́ya
Feminine Gerundive मापयितव्या / मापनीया
māpayitavyā̀ / māpanī́yā
Masculine/Neuter Past Passive Participle मापित
māpitá
Feminine Past Passive Participle मापिता
māpitā́
Masculine/Neuter Past Active Participle मापितवत्
māpitávat
Feminine Past Active Participle मापितवती
māpitávatī
Present: मापयति (māpáyati), मापयते (māpáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मापयति
māpáyati
मापयतः
māpáyataḥ
मापयन्ति
māpáyanti
मापयते
māpáyate
मापयेते
māpáyete
मापयन्ते
māpáyante
Second मापयसि
māpáyasi
मापयथः
māpáyathaḥ
मापयथ
māpáyatha
मापयसे
māpáyase
मापयेथे
māpáyethe
मापयध्वे
māpáyadhve
First मापयामि
māpáyāmi
मापयावः
māpáyāvaḥ
मापयामः / मापयामसि¹
māpáyāmaḥ / māpáyāmasi¹
मापये
māpáye
मापयावहे
māpáyāvahe
मापयामहे
māpáyāmahe
Imperative
Third मापयतु
māpáyatu
मापयताम्
māpáyatām
मापयन्तु
māpáyantu
मापयताम्
māpáyatām
मापयेताम्
māpáyetām
मापयन्ताम्
māpáyantām
Second मापय
māpáya
मापयतम्
māpáyatam
मापयत
māpáyata
मापयस्व
māpáyasva
मापयेथाम्
māpáyethām
मापयध्वम्
māpáyadhvam
First मापयानि
māpáyāni
मापयाव
māpáyāva
मापयाम
māpáyāma
मापयै
māpáyai
मापयावहै
māpáyāvahai
मापयामहै
māpáyāmahai
Optative/Potential
Third मापयेत्
māpáyet
मापयेताम्
māpáyetām
मापयेयुः
māpáyeyuḥ
मापयेत
māpáyeta
मापयेयाताम्
māpáyeyātām
मापयेरन्
māpáyeran
Second मापयेः
māpáyeḥ
मापयेतम्
māpáyetam
मापयेत
māpáyeta
मापयेथाः
māpáyethāḥ
मापयेयाथाम्
māpáyeyāthām
मापयेध्वम्
māpáyedhvam
First मापयेयम्
māpáyeyam
मापयेव
māpáyeva
मापयेम
māpáyema
मापयेय
māpáyeya
मापयेवहि
māpáyevahi
मापयेमहि
māpáyemahi
Subjunctive
Third मापयात् / मापयाति
māpáyāt / māpáyāti
मापयातः
māpáyātaḥ
मापयान्
māpáyān
मापयाते / मापयातै
māpáyāte / māpáyātai
मापयैते
māpáyaite
मापयन्त / मापयान्तै
māpáyanta / māpáyāntai
Second मापयाः / मापयासि
māpáyāḥ / māpáyāsi
मापयाथः
māpáyāthaḥ
मापयाथ
māpáyātha
मापयासे / मापयासै
māpáyāse / māpáyāsai
मापयैथे
māpáyaithe
मापयाध्वै
māpáyādhvai
First मापयानि
māpáyāni
मापयाव
māpáyāva
मापयाम
māpáyāma
मापयै
māpáyai
मापयावहै
māpáyāvahai
मापयामहै
māpáyāmahai
Participles
मापयत्
māpáyat
मापयमान / मापयान²
māpáyamāna / māpayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अमापयत् (ámāpayat), अमापयत (ámāpayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमापयत्
ámāpayat
अमापयताम्
ámāpayatām
अमापयन्
ámāpayan
अमापयत
ámāpayata
अमापयेताम्
ámāpayetām
अमापयन्त
ámāpayanta
Second अमापयः
ámāpayaḥ
अमापयतम्
ámāpayatam
अमापयत
ámāpayata
अमापयथाः
ámāpayathāḥ
अमापयेथाम्
ámāpayethām
अमापयध्वम्
ámāpayadhvam
First अमापयम्
ámāpayam
अमापयाव
ámāpayāva
अमापयाम
ámāpayāma
अमापये
ámāpaye
अमापयावहि
ámāpayāvahi
अमापयामहि
ámāpayāmahi
Future: मापयिष्यति (māpayiṣyáti), मापयिष्यते (māpayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मापयिष्यति
māpayiṣyáti
मापयिष्यतः
māpayiṣyátaḥ
मापयिष्यन्ति
māpayiṣyánti
मापयिष्यते
māpayiṣyáte
मापयिष्येते
māpayiṣyéte
मापयिष्यन्ते
māpayiṣyánte
Second मापयिष्यसि
māpayiṣyási
मापयिष्यथः
māpayiṣyáthaḥ
मापयिष्यथ
māpayiṣyátha
मापयिष्यसे
māpayiṣyáse
मापयिष्येथे
māpayiṣyéthe
मापयिष्यध्वे
māpayiṣyádhve
First मापयिष्यामि
māpayiṣyā́mi
मापयिष्यावः
māpayiṣyā́vaḥ
मापयिष्यामः / मापयिष्यामसि¹
māpayiṣyā́maḥ / māpayiṣyā́masi¹
मापयिष्ये
māpayiṣyé
मापयिष्यावहे
māpayiṣyā́vahe
मापयिष्यामहे
māpayiṣyā́mahe
Participles
मापयिष्यत्
māpayiṣyát
मापयिष्यमाण
māpayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अमापयिष्यत् (ámāpayiṣyat), अमापयिष्यत (ámāpayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमापयिष्यत्
ámāpayiṣyat
अमापयिष्यताम्
ámāpayiṣyatām
अमापयिष्यन्
ámāpayiṣyan
अमापयिष्यत
ámāpayiṣyata
अमापयिष्येताम्
ámāpayiṣyetām
अमापयिष्यन्त
ámāpayiṣyanta
Second अमापयिष्यः
ámāpayiṣyaḥ
अमापयिष्यतम्
ámāpayiṣyatam
अमापयिष्यत
ámāpayiṣyata
अमापयिष्यथाः
ámāpayiṣyathāḥ
अमापयिष्येथाम्
ámāpayiṣyethām
अमापयिष्यध्वम्
ámāpayiṣyadhvam
First अमापयिष्यम्
ámāpayiṣyam
अमापयिष्याव
ámāpayiṣyāva
अमापयिष्याम
ámāpayiṣyāma
अमापयिष्ये
ámāpayiṣye
अमापयिष्यावहि
ámāpayiṣyāvahi
अमापयिष्यामहि
ámāpayiṣyāmahi
Benedictive/Precative: माप्यात् (māpyā́t) or माप्याः (māpyā́ḥ), मापयिषीष्ट (māpayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third माप्यात् / माप्याः¹
māpyā́t / māpyā́ḥ¹
माप्यास्ताम्
māpyā́stām
माप्यासुः
māpyā́suḥ
मापयिषीष्ट
māpayiṣīṣṭá
मापयिषीयास्ताम्²
māpayiṣīyā́stām²
मापयिषीरन्
māpayiṣīrán
Second माप्याः
māpyā́ḥ
माप्यास्तम्
māpyā́stam
माप्यास्त
māpyā́sta
मापयिषीष्ठाः
māpayiṣīṣṭhā́ḥ
मापयिषीयास्थाम्²
māpayiṣīyā́sthām²
मापयिषीढ्वम्
māpayiṣīḍhvám
First माप्यासम्
māpyā́sam
माप्यास्व
māpyā́sva
माप्यास्म
māpyā́sma
मापयिषीय
māpayiṣīyá
मापयिषीवहि
māpayiṣīváhi
मापयिषीमहि
māpayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: मापयामास (māpayā́mā́sa) or मापयांचकार (māpayā́ṃcakā́ra), मापयांचक्रे (māpayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मापयामास / मापयांचकार
māpayā́mā́sa / māpayā́ṃcakā́ra
मापयामासतुः / मापयांचक्रतुः
māpayā́māsátuḥ / māpayā́ṃcakrátuḥ
मापयामासुः / मापयांचक्रुः
māpayā́māsúḥ / māpayā́ṃcakrúḥ
मापयांचक्रे
māpayā́ṃcakré
मापयांचक्राते
māpayā́ṃcakrā́te
मापयांचक्रिरे
māpayā́ṃcakriré
Second मापयामासिथ / मापयांचकर्थ
māpayā́mā́sitha / māpayā́ṃcakártha
मापयामासथुः / मापयांचक्रथुः
māpayā́māsáthuḥ / māpayā́ṃcakráthuḥ
मापयामास / मापयांचक्र
māpayā́māsá / māpayā́ṃcakrá
मापयांचकृषे
māpayā́ṃcakṛṣé
मापयांचक्राथे
māpayā́ṃcakrā́the
मापयांचकृध्वे
māpayā́ṃcakṛdhvé
First मापयामास / मापयांचकर
māpayā́mā́sa / māpayā́ṃcakára
मापयामासिव / मापयांचकृव
māpayā́māsivá / māpayā́ṃcakṛvá
मापयामासिम / मापयांचकृम
māpayā́māsimá / māpayā́ṃcakṛmá
मापयांचक्रे
māpayā́ṃcakré
मापयांचकृवहे
māpayā́ṃcakṛváhe
मापयांचकृमहे
māpayā́ṃcakṛmáhe
Participles
मापयामासिवांस् / मापयांचकृवांस्
māpayā́māsivā́ṃs / māpayā́ṃcakṛvā́ṃs
मापयांचक्राण
māpayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]