मारयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root मृ (mṛ) +‎ -अयति (-ayati). Inherited from Proto-Indo-Aryan *māráyati, from Proto-Indo-Iranian *māráyati, from Proto-Indo-European *moréyeti (to kill). Cognate with Avestan 𐬨𐬀𐬭- (mar-), Persian مردن (mordan), Northern Kurdish mirin, مردن (mirdin), Old Armenian մեռանիմ (meṙanim), Old Church Slavonic мрѣти (mrěti), Lithuanian mirti, Latin morior.

Pronunciation

[edit]

Verb

[edit]

मारयति (mārayati) third-singular indicative (class 10, type P, causative, root मृ)

  1. to cause to die, kill

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: मारयितुम् (māráyitum)
Undeclinable
Infinitive मारयितुम्
māráyitum
Gerund मारित्वा
māritvā́
Participles
Masculine/Neuter Gerundive मारयितव्य / मारनीय
mārayitavyà / māranī́ya
Feminine Gerundive मारयितव्या / मारनीया
mārayitavyā̀ / māranī́yā
Masculine/Neuter Past Passive Participle मारित
māritá
Feminine Past Passive Participle मारिता
māritā́
Masculine/Neuter Past Active Participle मारितवत्
māritávat
Feminine Past Active Participle मारितवती
māritávatī
Present: मारयति (māráyati), मारयते (māráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मारयति
māráyati
मारयतः
māráyataḥ
मारयन्ति
māráyanti
मारयते
māráyate
मारयेते
māráyete
मारयन्ते
māráyante
Second मारयसि
māráyasi
मारयथः
māráyathaḥ
मारयथ
māráyatha
मारयसे
māráyase
मारयेथे
māráyethe
मारयध्वे
māráyadhve
First मारयामि
māráyāmi
मारयावः
māráyāvaḥ
मारयामः / मारयामसि¹
māráyāmaḥ / māráyāmasi¹
मारये
māráye
मारयावहे
māráyāvahe
मारयामहे
māráyāmahe
Imperative
Third मारयतु
māráyatu
मारयताम्
māráyatām
मारयन्तु
māráyantu
मारयताम्
māráyatām
मारयेताम्
māráyetām
मारयन्ताम्
māráyantām
Second मारय
māráya
मारयतम्
māráyatam
मारयत
māráyata
मारयस्व
māráyasva
मारयेथाम्
māráyethām
मारयध्वम्
māráyadhvam
First मारयाणि
māráyāṇi
मारयाव
māráyāva
मारयाम
māráyāma
मारयै
māráyai
मारयावहै
māráyāvahai
मारयामहै
māráyāmahai
Optative/Potential
Third मारयेत्
māráyet
मारयेताम्
māráyetām
मारयेयुः
māráyeyuḥ
मारयेत
māráyeta
मारयेयाताम्
māráyeyātām
मारयेरन्
māráyeran
Second मारयेः
māráyeḥ
मारयेतम्
māráyetam
मारयेत
māráyeta
मारयेथाः
māráyethāḥ
मारयेयाथाम्
māráyeyāthām
मारयेध्वम्
māráyedhvam
First मारयेयम्
māráyeyam
मारयेव
māráyeva
मारयेम
māráyema
मारयेय
māráyeya
मारयेवहि
māráyevahi
मारयेमहि
māráyemahi
Subjunctive
Third मारयाति / मारयात्
māráyāti / māráyāt
मारयातः
māráyātaḥ
मारयान्
māráyān
मारयाते / मारयातै
māráyāte / māráyātai
मारयैते
māráyaite
मारयन्त / मारयान्तै
māráyanta / māráyāntai
Second मारयासि / मारयाः
māráyāsi / māráyāḥ
मारयाथः
māráyāthaḥ
मारयाथ
māráyātha
मारयासे / मारयासै
māráyāse / māráyāsai
मारयैथे
māráyaithe
मारयाध्वै
māráyādhvai
First मारयाणि
māráyāṇi
मारयाव
māráyāva
मारयाम
māráyāma
मारयै
māráyai
मारयावहै
māráyāvahai
मारयामहै
māráyāmahai
Participles
मारयत्
māráyat
मारयमाण / मारयाण²
māráyamāṇa / mārayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अमारयत् (ámārayat), अमारयत (ámārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमारयत्
ámārayat
अमारयताम्
ámārayatām
अमारयन्
ámārayan
अमारयत
ámārayata
अमारयेताम्
ámārayetām
अमारयन्त
ámārayanta
Second अमारयः
ámārayaḥ
अमारयतम्
ámārayatam
अमारयत
ámārayata
अमारयथाः
ámārayathāḥ
अमारयेथाम्
ámārayethām
अमारयध्वम्
ámārayadhvam
First अमारयम्
ámārayam
अमारयाव
ámārayāva
अमारयाम
ámārayāma
अमारये
ámāraye
अमारयावहि
ámārayāvahi
अमारयामहि
ámārayāmahi
Future: मारयिष्यति (mārayiṣyáti), मारयिष्यते (mārayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मारयिष्यति
mārayiṣyáti
मारयिष्यतः
mārayiṣyátaḥ
मारयिष्यन्ति
mārayiṣyánti
मारयिष्यते
mārayiṣyáte
मारयिष्येते
mārayiṣyéte
मारयिष्यन्ते
mārayiṣyánte
Second मारयिष्यसि
mārayiṣyási
मारयिष्यथः
mārayiṣyáthaḥ
मारयिष्यथ
mārayiṣyátha
मारयिष्यसे
mārayiṣyáse
मारयिष्येथे
mārayiṣyéthe
मारयिष्यध्वे
mārayiṣyádhve
First मारयिष्यामि
mārayiṣyā́mi
मारयिष्यावः
mārayiṣyā́vaḥ
मारयिष्यामः / मारयिष्यामसि¹
mārayiṣyā́maḥ / mārayiṣyā́masi¹
मारयिष्ये
mārayiṣyé
मारयिष्यावहे
mārayiṣyā́vahe
मारयिष्यामहे
mārayiṣyā́mahe
Participles
मारयिष्यत्
mārayiṣyát
मारयिष्यमाण
mārayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अमारयिष्यत् (ámārayiṣyat), अमारयिष्यत (ámārayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमारयिष्यत्
ámārayiṣyat
अमारयिष्यताम्
ámārayiṣyatām
अमारयिष्यन्
ámārayiṣyan
अमारयिष्यत
ámārayiṣyata
अमारयिष्येताम्
ámārayiṣyetām
अमारयिष्यन्त
ámārayiṣyanta
Second अमारयिष्यः
ámārayiṣyaḥ
अमारयिष्यतम्
ámārayiṣyatam
अमारयिष्यत
ámārayiṣyata
अमारयिष्यथाः
ámārayiṣyathāḥ
अमारयिष्येथाम्
ámārayiṣyethām
अमारयिष्यध्वम्
ámārayiṣyadhvam
First अमारयिष्यम्
ámārayiṣyam
अमारयिष्याव
ámārayiṣyāva
अमारयिष्याम
ámārayiṣyāma
अमारयिष्ये
ámārayiṣye
अमारयिष्यावहि
ámārayiṣyāvahi
अमारयिष्यामहि
ámārayiṣyāmahi
Benedictive/Precative: मार्यात् (māryā́t) or मार्याः (māryā́ḥ), मारयिषीष्ट (mārayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third मार्यात् / मार्याः¹
māryā́t / māryā́ḥ¹
मार्यास्ताम्
māryā́stām
मार्यासुः
māryā́suḥ
मारयिषीष्ट
mārayiṣīṣṭá
मारयिषीयास्ताम्²
mārayiṣīyā́stām²
मारयिषीरन्
mārayiṣīrán
Second मार्याः
māryā́ḥ
मार्यास्तम्
māryā́stam
मार्यास्त
māryā́sta
मारयिषीष्ठाः
mārayiṣīṣṭhā́ḥ
मारयिषीयास्थाम्²
mārayiṣīyā́sthām²
मारयिषीढ्वम्
mārayiṣīḍhvám
First मार्यासम्
māryā́sam
मार्यास्व
māryā́sva
मार्यास्म
māryā́sma
मारयिषीय
mārayiṣīyá
मारयिषीवहि
mārayiṣīváhi
मारयिषीमहि
mārayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: मारयामास (mārayā́mā́sa) or मारयांचकार (mārayā́ṃcakā́ra), मारयांचक्रे (mārayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मारयामास / मारयांचकार
mārayā́mā́sa / mārayā́ṃcakā́ra
मारयामासतुः / मारयांचक्रतुः
mārayā́māsátuḥ / mārayā́ṃcakrátuḥ
मारयामासुः / मारयांचक्रुः
mārayā́māsúḥ / mārayā́ṃcakrúḥ
मारयांचक्रे
mārayā́ṃcakré
मारयांचक्राते
mārayā́ṃcakrā́te
मारयांचक्रिरे
mārayā́ṃcakriré
Second मारयामासिथ / मारयांचकर्थ
mārayā́mā́sitha / mārayā́ṃcakártha
मारयामासथुः / मारयांचक्रथुः
mārayā́māsáthuḥ / mārayā́ṃcakráthuḥ
मारयामास / मारयांचक्र
mārayā́māsá / mārayā́ṃcakrá
मारयांचकृषे
mārayā́ṃcakṛṣé
मारयांचक्राथे
mārayā́ṃcakrā́the
मारयांचकृध्वे
mārayā́ṃcakṛdhvé
First मारयामास / मारयांचकर
mārayā́mā́sa / mārayā́ṃcakára
मारयामासिव / मारयांचकृव
mārayā́māsivá / mārayā́ṃcakṛvá
मारयामासिम / मारयांचकृम
mārayā́māsimá / mārayā́ṃcakṛmá
मारयांचक्रे
mārayā́ṃcakré
मारयांचकृवहे
mārayā́ṃcakṛváhe
मारयांचकृमहे
mārayā́ṃcakṛmáhe
Participles
मारयामासिवांस् / मारयांचकृवांस्
mārayā́māsivā́ṃs / mārayā́ṃcakṛvā́ṃs
मारयांचक्राण
mārayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]