मुण्ड

From Wiktionary, the free dictionary
Archived revision by Velayutham T (talk | contribs) as of 00:41, 8 March 2019.
Jump to navigation Jump to search

Sanskrit

Adjective

मुण्ड (muṇḍa)

  1. bald, shaved (Mn., MBh., etc.)
  2. hornless (Var.)
  3. pruned (MBh.)
  4. blunt (Kathās.)
  5. of grain, without a beard (L.)
  6. low, mean (W.)

Declension

Masculine a-stem declension of मुण्ड
Nom. sg. मुण्डः (muṇḍaḥ)
Gen. sg. मुण्डस्य (muṇḍasya)
Singular Dual Plural
Nominative मुण्डः (muṇḍaḥ) मुण्डौ (muṇḍau) मुण्डाः (muṇḍāḥ)
Vocative मुण्ड (muṇḍa) मुण्डौ (muṇḍau) मुण्डाः (muṇḍāḥ)
Accusative मुण्डम् (muṇḍam) मुण्डौ (muṇḍau) मुण्डान् (muṇḍān)
Instrumental मुण्डेन (muṇḍena) मुण्डाभ्याम् (muṇḍābhyām) मुण्डैः (muṇḍaiḥ)
Dative मुण्डाय (muṇḍāya) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Ablative मुण्डात् (muṇḍāt) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Genitive मुण्डस्य (muṇḍasya) मुण्डयोः (muṇḍayoḥ) मुण्डानाम् (muṇḍānām)
Locative मुण्डे (muṇḍe) मुण्डयोः (muṇḍayoḥ) मुण्डेषु (muṇḍeṣu)
Feminine ā-stem declension of मुण्ड
Nom. sg. मुण्डा (muṇḍā)
Gen. sg. मुण्डायाः (muṇḍāyāḥ)
Singular Dual Plural
Nominative मुण्डा (muṇḍā) मुण्डे (muṇḍe) मुण्डाः (muṇḍāḥ)
Vocative मुण्डे (muṇḍe) मुण्डे (muṇḍe) मुण्डाः (muṇḍāḥ)
Accusative मुण्डाम् (muṇḍām) मुण्डे (muṇḍe) मुण्डाः (muṇḍāḥ)
Instrumental मुण्डया (muṇḍayā) मुण्डाभ्याम् (muṇḍābhyām) मुण्डाभिः (muṇḍābhiḥ)
Dative मुण्डायै (muṇḍāyai) मुण्डाभ्याम् (muṇḍābhyām) मुण्डाभ्यः (muṇḍābhyaḥ)
Ablative मुण्डायाः (muṇḍāyāḥ) मुण्डाभ्याम् (muṇḍābhyām) मुण्डाभ्यः (muṇḍābhyaḥ)
Genitive मुण्डायाः (muṇḍāyāḥ) मुण्डयोः (muṇḍayoḥ) मुण्डानाम् (muṇḍānām)
Locative मुण्डायाम् (muṇḍāyām) मुण्डयोः (muṇḍayoḥ) मुण्डासु (muṇḍāsu)
Neuter a-stem declension of मुण्ड
Nom. sg. मुण्डम् (muṇḍam)
Gen. sg. मुण्डस्य (muṇḍasya)
Singular Dual Plural
Nominative मुण्डम् (muṇḍam) मुण्डे (muṇḍe) मुण्डानि (muṇḍāni)
Vocative मुण्ड (muṇḍa) मुण्डे (muṇḍe) मुण्डानि (muṇḍāni)
Accusative मुण्डम् (muṇḍam) मुण्डे (muṇḍe) मुण्डानि (muṇḍāni)
Instrumental मुण्डेन (muṇḍena) मुण्डाभ्याम् (muṇḍābhyām) मुण्डैः (muṇḍaiḥ)
Dative मुण्डाय (muṇḍāya) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Ablative मुण्डात् (muṇḍāt) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Genitive मुण्डस्य (muṇḍasya) मुण्डयोः (muṇḍayoḥ) मुण्डानाम् (muṇḍānām)
Locative मुण्डे (muṇḍe) मुण्डयोः (muṇḍayoḥ) मुण्डेषु (muṇḍeṣu)

Noun

मुण्ड (muṇḍam

  1. bald man (MBh.)
  2. tree trunk (W.)
  3. barber (L.)
  4. name of a दैत्य (daitya, a class of demons), राहु (Rāhu) (Hariv.)
  5. name of a king (Buddh.)
  6. (in the plural) name of a people (MBh.)
  7. (in the plural) name of a dynasty (VP.)

Declension

Masculine a-stem declension of मुण्ड
Nom. sg. मुण्डः (muṇḍaḥ)
Gen. sg. मुण्डस्य (muṇḍasya)
Singular Dual Plural
Nominative मुण्डः (muṇḍaḥ) मुण्डौ (muṇḍau) मुण्डाः (muṇḍāḥ)
Vocative मुण्ड (muṇḍa) मुण्डौ (muṇḍau) मुण्डाः (muṇḍāḥ)
Accusative मुण्डम् (muṇḍam) मुण्डौ (muṇḍau) मुण्डान् (muṇḍān)
Instrumental मुण्डेन (muṇḍena) मुण्डाभ्याम् (muṇḍābhyām) मुण्डैः (muṇḍaiḥ)
Dative मुण्डाय (muṇḍāya) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Ablative मुण्डात् (muṇḍāt) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Genitive मुण्डस्य (muṇḍasya) मुण्डयोः (muṇḍayoḥ) मुण्डानाम् (muṇḍānām)
Locative मुण्डे (muṇḍe) मुण्डयोः (muṇḍayoḥ) मुण्डेषु (muṇḍeṣu)

Noun

मुण्ड (muṇḍan

  1. shaven head, head (Kāv., Rājat.)
  2. iron (L.)
  3. myrrh (L.)

Declension

Neuter a-stem declension of मुण्ड
Nom. sg. मुण्डम् (muṇḍam)
Gen. sg. मुण्डस्य (muṇḍasya)
Singular Dual Plural
Nominative मुण्डम् (muṇḍam) मुण्डे (muṇḍe) मुण्डानि (muṇḍāni)
Vocative मुण्ड (muṇḍa) मुण्डे (muṇḍe) मुण्डानि (muṇḍāni)
Accusative मुण्डम् (muṇḍam) मुण्डे (muṇḍe) मुण्डानि (muṇḍāni)
Instrumental मुण्डेन (muṇḍena) मुण्डाभ्याम् (muṇḍābhyām) मुण्डैः (muṇḍaiḥ)
Dative मुण्डाय (muṇḍāya) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Ablative मुण्डात् (muṇḍāt) मुण्डाभ्याम् (muṇḍābhyām) मुण्डेभ्यः (muṇḍebhyaḥ)
Genitive मुण्डस्य (muṇḍasya) मुण्डयोः (muṇḍayoḥ) मुण्डानाम् (muṇḍānām)
Locative मुण्डे (muṇḍe) मुण्डयोः (muṇḍayoḥ) मुण्डेषु (muṇḍeṣu)

Descendants

  • Tamil: முண்டம் (muṇṭam)

References