म्रक्षण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

म्रक्ष (mrakṣa) +‎ -न (-na).

Pronunciation[edit]

Noun[edit]

म्रक्षण (mrakṣaṇa) stemn

  1. rubbing in, anointing
  2. ointment, oil

Declension[edit]

Neuter a-stem declension of म्रक्षण (mrakṣaṇa)
Singular Dual Plural
Nominative म्रक्षणम्
mrakṣaṇam
म्रक्षणे
mrakṣaṇe
म्रक्षणानि / म्रक्षणा¹
mrakṣaṇāni / mrakṣaṇā¹
Vocative म्रक्षण
mrakṣaṇa
म्रक्षणे
mrakṣaṇe
म्रक्षणानि / म्रक्षणा¹
mrakṣaṇāni / mrakṣaṇā¹
Accusative म्रक्षणम्
mrakṣaṇam
म्रक्षणे
mrakṣaṇe
म्रक्षणानि / म्रक्षणा¹
mrakṣaṇāni / mrakṣaṇā¹
Instrumental म्रक्षणेन
mrakṣaṇena
म्रक्षणाभ्याम्
mrakṣaṇābhyām
म्रक्षणैः / म्रक्षणेभिः¹
mrakṣaṇaiḥ / mrakṣaṇebhiḥ¹
Dative म्रक्षणाय
mrakṣaṇāya
म्रक्षणाभ्याम्
mrakṣaṇābhyām
म्रक्षणेभ्यः
mrakṣaṇebhyaḥ
Ablative म्रक्षणात्
mrakṣaṇāt
म्रक्षणाभ्याम्
mrakṣaṇābhyām
म्रक्षणेभ्यः
mrakṣaṇebhyaḥ
Genitive म्रक्षणस्य
mrakṣaṇasya
म्रक्षणयोः
mrakṣaṇayoḥ
म्रक्षणानाम्
mrakṣaṇānām
Locative म्रक्षणे
mrakṣaṇe
म्रक्षणयोः
mrakṣaṇayoḥ
म्रक्षणेषु
mrakṣaṇeṣu
Notes
  • ¹Vedic

References[edit]