यक्षिणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Noun[edit]

यक्षिणी (yakṣíṇī) stemf

  1. (Hinduism, Buddhism) a female yaksha; a supernatural being, spiritual apparition, spirit, ghost

Declension[edit]

Feminine ī-stem declension of यक्षिणी (yakṣíṇī)
Singular Dual Plural
Nominative यक्षिणी
yakṣíṇī
यक्षिण्यौ / यक्षिणी¹
yakṣíṇyau / yakṣíṇī¹
यक्षिण्यः / यक्षिणीः¹
yakṣíṇyaḥ / yakṣíṇīḥ¹
Vocative यक्षिणि
yákṣiṇi
यक्षिण्यौ / यक्षिणी¹
yákṣiṇyau / yákṣiṇī¹
यक्षिण्यः / यक्षिणीः¹
yákṣiṇyaḥ / yákṣiṇīḥ¹
Accusative यक्षिणीम्
yakṣíṇīm
यक्षिण्यौ / यक्षिणी¹
yakṣíṇyau / yakṣíṇī¹
यक्षिणीः
yakṣíṇīḥ
Instrumental यक्षिण्या
yakṣíṇyā
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभिः
yakṣíṇībhiḥ
Dative यक्षिण्यै
yakṣíṇyai
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभ्यः
yakṣíṇībhyaḥ
Ablative यक्षिण्याः / यक्षिण्यै²
yakṣíṇyāḥ / yakṣíṇyai²
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभ्यः
yakṣíṇībhyaḥ
Genitive यक्षिण्याः / यक्षिण्यै²
yakṣíṇyāḥ / yakṣíṇyai²
यक्षिण्योः
yakṣíṇyoḥ
यक्षिणीनाम्
yakṣíṇīnām
Locative यक्षिण्याम्
yakṣíṇyām
यक्षिण्योः
yakṣíṇyoḥ
यक्षिणीषु
yakṣíṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Synonyms[edit]

Antonyms[edit]

Derived terms[edit]

Descendants[edit]