यत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *yatás. Cognate with Avestan (𐬀𐬞𐬀-)𐬌𐬌𐬀𐬙𐬀 ((apa-)iiata).

Pronunciation[edit]

Participle[edit]

यत (yata) (root यम्)

  1. past participle of यम् (yam)

Adjective[edit]

यत (yatá) stem

  1. restrained, held, brought
  2. kept down
  3. subdued, governed

Declension[edit]

Masculine a-stem declension of यत (yatá)
Singular Dual Plural
Nominative यतः
yatáḥ
यतौ / यता¹
yataú / yatā́¹
यताः / यतासः¹
yatā́ḥ / yatā́saḥ¹
Vocative यत
yáta
यतौ / यता¹
yátau / yátā¹
यताः / यतासः¹
yátāḥ / yátāsaḥ¹
Accusative यतम्
yatám
यतौ / यता¹
yataú / yatā́¹
यतान्
yatā́n
Instrumental यतेन
yaténa
यताभ्याम्
yatā́bhyām
यतैः / यतेभिः¹
yataíḥ / yatébhiḥ¹
Dative यताय
yatā́ya
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Ablative यतात्
yatā́t
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Genitive यतस्य
yatásya
यतयोः
yatáyoḥ
यतानाम्
yatā́nām
Locative यते
yaté
यतयोः
yatáyoḥ
यतेषु
yatéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यता (yatā́)
Singular Dual Plural
Nominative यता
yatā́
यते
yaté
यताः
yatā́ḥ
Vocative यते
yáte
यते
yáte
यताः
yátāḥ
Accusative यताम्
yatā́m
यते
yaté
यताः
yatā́ḥ
Instrumental यतया / यता¹
yatáyā / yatā́¹
यताभ्याम्
yatā́bhyām
यताभिः
yatā́bhiḥ
Dative यतायै
yatā́yai
यताभ्याम्
yatā́bhyām
यताभ्यः
yatā́bhyaḥ
Ablative यतायाः / यतायै²
yatā́yāḥ / yatā́yai²
यताभ्याम्
yatā́bhyām
यताभ्यः
yatā́bhyaḥ
Genitive यतायाः / यतायै²
yatā́yāḥ / yatā́yai²
यतयोः
yatáyoḥ
यतानाम्
yatā́nām
Locative यतायाम्
yatā́yām
यतयोः
yatáyoḥ
यतासु
yatā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यत (yatá)
Singular Dual Plural
Nominative यतम्
yatám
यते
yaté
यतानि / यता¹
yatā́ni / yatā́¹
Vocative यत
yáta
यते
yáte
यतानि / यता¹
yátāni / yátā¹
Accusative यतम्
yatám
यते
yaté
यतानि / यता¹
yatā́ni / yatā́¹
Instrumental यतेन
yaténa
यताभ्याम्
yatā́bhyām
यतैः / यतेभिः¹
yataíḥ / yatébhiḥ¹
Dative यताय
yatā́ya
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Ablative यतात्
yatā́t
यताभ्याम्
yatā́bhyām
यतेभ्यः
yatébhyaḥ
Genitive यतस्य
yatásya
यतयोः
yatáyoḥ
यतानाम्
yatā́nām
Locative यते
yaté
यतयोः
yatáyoḥ
यतेषु
yatéṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

  • Maharastri Prakrit: 𑀚𑀬 (jaya)
  • Pali: yata

References[edit]