यभति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *Hyábʰati, from Proto-Indo-Iranian *Hyábʰati, from Proto-Indo-European *h₃yébʰeti, from *h₃yebʰ-. Cognate with Ancient Greek οἴφω (oíphō), Proto-Slavic *jebàti.

Pronunciation[edit]

Verb[edit]

यभति (yábhati) third-singular present indicative (root यभ्, class 1, type P)

  1. to have sexual intercourse, to copulate
    • Taittiriya Shakha 7.4.19.2h
    • अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन
      ámbe ámbāly ámbike ná mā yábhati káś caná
      O Amba! O Ambali! O Ambika! Nobody copulates with me.

Conjugation[edit]

 Present: यभति (yabhati), यभते (yabhate), यभ्यते (yabhyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third यभति
yabhati
यभतः
yabhataḥ
यभन्ति
yabhanti
यभते
yabhate
यभेते
yabhete
यभन्ते
yabhante
यभ्यते
yabhyate
यभ्येते
yabhyete
यभ्यन्ते
yabhyante
Second यभसि
yabhasi
यभथः
yabhathaḥ
यभथ
yabhatha
यभसे
yabhase
यभेथे
yabhethe
यभध्वे
yabhadhve
यभ्यसे
yabhyase
यभ्येथे
yabhyethe
यभ्यध्वे
yabhyadhve
First यभामि
yabhāmi
यभावः
yabhāvaḥ
यभामः
yabhāmaḥ
यभे
yabhe
यभावहे
yabhāvahe
यभामहे
yabhāmahe
यभ्ये
yabhye
यभ्यावहे
yabhyāvahe
यभ्यामहे
yabhyāmahe
Imperative Mood
Third यभतु
yabhatu
यभताम्
yabhatām
यभन्तु
yabhantu
यभताम्
yabhatām
यभेताम्
yabhetām
यभन्ताम्
yabhantām
यभ्यताम्
yabhyatām
यभ्येताम्
yabhyetām
यभ्यन्ताम्
yabhyantām
Second यभ
yabha
यभतम्
yabhatam
यभत
yabhata
यभस्व
yabhasva
यभेथाम्
yabhethām
यभध्वम्
yabhadhvam
यभ्यस्व
yabhyasva
यभ्येथाम्
yabhyethām
यभ्यध्वम्
yabhyadhvam
First यभानि
yabhāni
यभाव
yabhāva
यभाम
yabhāma
यभै
yabhai
यभावहै
yabhāvahai
यभामहै
yabhāmahai
यभ्यै
yabhyai
यभ्यावहै
yabhyāvahai
यभ्यामहै
yabhyāmahai
Optative Mood
Third यभेत्
yabhet
यभेताम्
yabhetām
यभेयुः
yabheyuḥ
यभेत
yabheta
यभेयाताम्
yabheyātām
यभेरन्
yabheran
यभ्येत
yabhyeta
यभ्येयाताम्
yabhyeyātām
यभ्येरन्
yabhyeran
Second यभेः
yabheḥ
यभेतम्
yabhetam
यभेत
yabheta
यभेथाः
yabhethāḥ
यभेयाथाम्
yabheyāthām
यभेध्वम्
yabhedhvam
यभ्येथाः
yabhyethāḥ
यभ्येयाथाम्
yabhyeyāthām
यभ्येध्वम्
yabhyedhvam
First यभेयम्
yabheyam
यभेव
yabheva
यभेमः
yabhemaḥ
यभेय
yabheya
यभेवहि
yabhevahi
यभेमहि
yabhemahi
यभ्येय
yabhyeya
यभ्येवहि
yabhyevahi
यभ्येमहि
yabhyemahi
Participles
यभत्
yabhat
or यभन्त्
yabhant
यभमान
yabhamāna
यभ्यमान
yabhyamāna
 Imperfect: अयभत् (ayabhat), अयभत (ayabhata), अयभ्यत (ayabhyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अयभत्
ayabhat
अयभताम्
ayabhatām
अयभन्
ayabhan
अयभत
ayabhata
अयभेताम्
ayabhetām
अयभन्त
ayabhanta
अयभ्यत
ayabhyata
अयभ्येताम्
ayabhyetām
अयभ्यन्त
ayabhyanta
Second अयभः
ayabhaḥ
अयभतम्
ayabhatam
अयभत
ayabhata
अयभथाः
ayabhathāḥ
अयभेथाम्
ayabhethām
अयभध्वम्
ayabhadhvam
अयभ्यथाः
ayabhyathāḥ
अयभ्येथाम्
ayabhyethām
अयभ्यध्वम्
ayabhyadhvam
First अयभम्
ayabham
अयभाव
ayabhāva
अयभाम
ayabhāma
अयभे
ayabhe
अयभावहि
ayabhāvahi
अयभामहि
ayabhāmahi
अयभ्ये
ayabhye
अयभ्यावहि
ayabhyāvahi
अयभ्यामहि
ayabhyāmahi
 Future: यप्स्यति (yapsyati), यप्स्यते (yapsyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third यप्स्यति
yapsyati
यप्स्यतः
yapsyataḥ
यप्स्यन्ति
yapsyanti
यप्स्यते
yapsyate
यप्स्येते
yapsyete
यप्स्यन्ते
yapsyante
Second यप्स्यसि
yapsyasi
यप्स्यथः
yapsyathaḥ
यप्स्यथ
yapsyatha
यप्स्यसे
yapsyase
यप्स्येथे
yapsyethe
यप्स्यध्वे
yapsyadhve
First यप्स्यामि
yapsyāmi
यप्स्यावः
yapsyāvaḥ
यप्स्यामः
yapsyāmaḥ
यप्स्ये
yapsye
यप्स्यावहे
yapsyāvahe
यप्स्यामहे
yapsyāmahe
Periphrastic Future
Third यब्धा
yabdhā
यब्धारौ
yabdhārau
यब्धारः
yabdhāraḥ
-
-
-
-
-
-
Second यब्धासि
yabdhāsi
यब्धास्थः
yabdhāsthaḥ
यब्धास्थ
yabdhāstha
-
-
-
-
-
-
First यब्धास्मि
yabdhāsmi
यब्धास्वः
yabdhāsvaḥ
यब्धास्मः
yabdhāsmaḥ
-
-
-
-
-
-
Participles
यप्स्यन्त्
yapsyant
यप्स्यमान
yapsyamāna

Descendants[edit]

  • Dardic:
    • Kalasha: žạ́wik
  • Sauraseni Prakrit:
  • Maharastri Prakrit:

References[edit]

Further reading[edit]