यव्या

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *yaw(i)yā́ (stream, canal). Cognate with Old Persian 𐎹𐎢𐎻𐎹𐎠 (y-u-vi-y-a /⁠yauviyā⁠/) (whence Persian جوی (juy), جو (ju)), Northern Kurdish co.

Pronunciation[edit]

Noun[edit]

यव्या (yavyā́) stemf

  1. river, stream

Declension[edit]

Feminine ā-stem declension of यव्या (yavyā́)
Singular Dual Plural
Nominative यव्या
yavyā́
यव्ये
yavyé
यव्याः
yavyā́ḥ
Vocative यव्ये
yávye
यव्ये
yávye
यव्याः
yávyāḥ
Accusative यव्याम्
yavyā́m
यव्ये
yavyé
यव्याः
yavyā́ḥ
Instrumental यव्यया / यव्या¹
yavyáyā / yavyā́¹
यव्याभ्याम्
yavyā́bhyām
यव्याभिः
yavyā́bhiḥ
Dative यव्यायै
yavyā́yai
यव्याभ्याम्
yavyā́bhyām
यव्याभ्यः
yavyā́bhyaḥ
Ablative यव्यायाः / यव्यायै²
yavyā́yāḥ / yavyā́yai²
यव्याभ्याम्
yavyā́bhyām
यव्याभ्यः
yavyā́bhyaḥ
Genitive यव्यायाः / यव्यायै²
yavyā́yāḥ / yavyā́yai²
यव्ययोः
yavyáyoḥ
यव्यानाम्
yavyā́nām
Locative यव्यायाम्
yavyā́yām
यव्ययोः
yavyáyoḥ
यव्यासु
yavyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]