यातयाम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of यात (yātá, gone, escaped, finished) +‎ याम (yā́ma, motion, course, going, progress; night watch of three hours), literally [of which the] progress/motion/course is finished/gone; something which has spent 3 hours, both from the root या (, to go, move).

Pronunciation[edit]

Adjective[edit]

यातयाम (yātáyāma) stem

  1. used, spoilt, useless, rejected, exhausted, worn out
  2. stale, unfresh (especially, of food which has been prepared more than three hours before being eaten)
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, decomposed and putrid, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
  3. old, aged

Declension[edit]

Masculine a-stem declension of यातयाम (yātáyāma)
Singular Dual Plural
Nominative यातयामः
yātáyāmaḥ
यातयामौ / यातयामा¹
yātáyāmau / yātáyāmā¹
यातयामाः / यातयामासः¹
yātáyāmāḥ / yātáyāmāsaḥ¹
Vocative यातयाम
yā́tayāma
यातयामौ / यातयामा¹
yā́tayāmau / yā́tayāmā¹
यातयामाः / यातयामासः¹
yā́tayāmāḥ / yā́tayāmāsaḥ¹
Accusative यातयामम्
yātáyāmam
यातयामौ / यातयामा¹
yātáyāmau / yātáyāmā¹
यातयामान्
yātáyāmān
Instrumental यातयामेन
yātáyāmena
यातयामाभ्याम्
yātáyāmābhyām
यातयामैः / यातयामेभिः¹
yātáyāmaiḥ / yātáyāmebhiḥ¹
Dative यातयामाय
yātáyāmāya
यातयामाभ्याम्
yātáyāmābhyām
यातयामेभ्यः
yātáyāmebhyaḥ
Ablative यातयामात्
yātáyāmāt
यातयामाभ्याम्
yātáyāmābhyām
यातयामेभ्यः
yātáyāmebhyaḥ
Genitive यातयामस्य
yātáyāmasya
यातयामयोः
yātáyāmayoḥ
यातयामानाम्
yātáyāmānām
Locative यातयामे
yātáyāme
यातयामयोः
yātáyāmayoḥ
यातयामेषु
yātáyāmeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यातयामा (yātáyāmā)
Singular Dual Plural
Nominative यातयामा
yātáyāmā
यातयामे
yātáyāme
यातयामाः
yātáyāmāḥ
Vocative यातयामे
yā́tayāme
यातयामे
yā́tayāme
यातयामाः
yā́tayāmāḥ
Accusative यातयामाम्
yātáyāmām
यातयामे
yātáyāme
यातयामाः
yātáyāmāḥ
Instrumental यातयामया / यातयामा¹
yātáyāmayā / yātáyāmā¹
यातयामाभ्याम्
yātáyāmābhyām
यातयामाभिः
yātáyāmābhiḥ
Dative यातयामायै
yātáyāmāyai
यातयामाभ्याम्
yātáyāmābhyām
यातयामाभ्यः
yātáyāmābhyaḥ
Ablative यातयामायाः / यातयामायै²
yātáyāmāyāḥ / yātáyāmāyai²
यातयामाभ्याम्
yātáyāmābhyām
यातयामाभ्यः
yātáyāmābhyaḥ
Genitive यातयामायाः / यातयामायै²
yātáyāmāyāḥ / yātáyāmāyai²
यातयामयोः
yātáyāmayoḥ
यातयामानाम्
yātáyāmānām
Locative यातयामायाम्
yātáyāmāyām
यातयामयोः
yātáyāmayoḥ
यातयामासु
yātáyāmāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यातयाम (yātáyāma)
Singular Dual Plural
Nominative यातयामम्
yātáyāmam
यातयामे
yātáyāme
यातयामानि / यातयामा¹
yātáyāmāni / yātáyāmā¹
Vocative यातयाम
yā́tayāma
यातयामे
yā́tayāme
यातयामानि / यातयामा¹
yā́tayāmāni / yā́tayāmā¹
Accusative यातयामम्
yātáyāmam
यातयामे
yātáyāme
यातयामानि / यातयामा¹
yātáyāmāni / yātáyāmā¹
Instrumental यातयामेन
yātáyāmena
यातयामाभ्याम्
yātáyāmābhyām
यातयामैः / यातयामेभिः¹
yātáyāmaiḥ / yātáyāmebhiḥ¹
Dative यातयामाय
yātáyāmāya
यातयामाभ्याम्
yātáyāmābhyām
यातयामेभ्यः
yātáyāmebhyaḥ
Ablative यातयामात्
yātáyāmāt
यातयामाभ्याम्
yātáyāmābhyām
यातयामेभ्यः
yātáyāmebhyaḥ
Genitive यातयामस्य
yātáyāmasya
यातयामयोः
yātáyāmayoḥ
यातयामानाम्
yātáyāmānām
Locative यातयामे
yātáyāme
यातयामयोः
yātáyāmayoḥ
यातयामेषु
yātáyāmeṣu
Notes
  • ¹Vedic

Further reading[edit]