याम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali

[edit]

Alternative forms

[edit]

Verb

[edit]

याम

  1. Devanagari script form of yāma, which is first-person plural present/imperative active of याति (yāti, to go)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

From the root या (, to go)

Pronunciation

[edit]

Noun

[edit]

याम (yā́ma) stemm

  1. motion, course, going, progress
  2. a road, way, path
  3. a carriage, chariot
Declension
[edit]
Masculine a-stem declension of याम (yā́ma)
Singular Dual Plural
Nominative यामः
yā́maḥ
यामौ / यामा¹
yā́mau / yā́mā¹
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Vocative याम
yā́ma
यामौ / यामा¹
yā́mau / yā́mā¹
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Accusative यामम्
yā́mam
यामौ / यामा¹
yā́mau / yā́mā¹
यामान्
yā́mān
Instrumental यामेन
yā́mena
यामाभ्याम्
yā́mābhyām
यामैः / यामेभिः¹
yā́maiḥ / yā́mebhiḥ¹
Dative यामाय
yā́māya
यामाभ्याम्
yā́mābhyām
यामेभ्यः
yā́mebhyaḥ
Ablative यामात्
yā́māt
यामाभ्याम्
yā́mābhyām
यामेभ्यः
yā́mebhyaḥ
Genitive यामस्य
yā́masya
यामयोः
yā́mayoḥ
यामानाम्
yā́mānām
Locative यामे
yā́me
यामयोः
yā́mayoḥ
यामेषु
yā́meṣu
Notes
  • ¹Vedic

Etymology 2

[edit]

From the root यम् (yam). Monier-Williams classifies the sense 'night-watch' under 'Etymology 1', but Turner disagrees.

Pronunciation

[edit]

Noun

[edit]

याम (yā́ma) stemm

  1. cessation, end
  2. restraint, forbearance
  3. night-watch, period or watch of 3 hours, the 8th part of a day
Declension
[edit]
Masculine a-stem declension of याम (yā́ma)
Singular Dual Plural
Nominative यामः
yā́maḥ
यामौ / यामा¹
yā́mau / yā́mā¹
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Vocative याम
yā́ma
यामौ / यामा¹
yā́mau / yā́mā¹
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Accusative यामम्
yā́mam
यामौ / यामा¹
yā́mau / yā́mā¹
यामान्
yā́mān
Instrumental यामेन
yā́mena
यामाभ्याम्
yā́mābhyām
यामैः / यामेभिः¹
yā́maiḥ / yā́mebhiḥ¹
Dative यामाय
yā́māya
यामाभ्याम्
yā́mābhyām
यामेभ्यः
yā́mebhyaḥ
Ablative यामात्
yā́māt
यामाभ्याम्
yā́mābhyām
यामेभ्यः
yā́mebhyaḥ
Genitive यामस्य
yā́masya
यामयोः
yā́mayoḥ
यामानाम्
yā́mānām
Locative यामे
yā́me
यामयोः
yā́mayoḥ
यामेषु
yā́meṣu
Notes
  • ¹Vedic
Derived terms
[edit]
Descendants
[edit]

Etymology 3

[edit]

Vṛddhi derivative of यम (yamá).

Pronunciation

[edit]

Adjective

[edit]

याम (yāmá) stem

  1. relating to or derived from or destined for Yama
Declension
[edit]
Masculine a-stem declension of याम (yāmá)
Singular Dual Plural
Nominative यामः
yāmáḥ
यामौ / यामा¹
yāmaú / yāmā́¹
यामाः / यामासः¹
yāmā́ḥ / yāmā́saḥ¹
Vocative याम
yā́ma
यामौ / यामा¹
yā́mau / yā́mā¹
यामाः / यामासः¹
yā́māḥ / yā́māsaḥ¹
Accusative यामम्
yāmám
यामौ / यामा¹
yāmaú / yāmā́¹
यामान्
yāmā́n
Instrumental यामेन
yāména
यामाभ्याम्
yāmā́bhyām
यामैः / यामेभिः¹
yāmaíḥ / yāmébhiḥ¹
Dative यामाय
yāmā́ya
यामाभ्याम्
yāmā́bhyām
यामेभ्यः
yāmébhyaḥ
Ablative यामात्
yāmā́t
यामाभ्याम्
yāmā́bhyām
यामेभ्यः
yāmébhyaḥ
Genitive यामस्य
yāmásya
यामयोः
yāmáyoḥ
यामानाम्
yāmā́nām
Locative यामे
yāmé
यामयोः
yāmáyoḥ
यामेषु
yāméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of यामी (yāmī́)
Singular Dual Plural
Nominative यामी
yāmī́
याम्यौ / यामी¹
yāmyaù / yāmī́¹
याम्यः / यामीः¹
yāmyàḥ / yāmī́ḥ¹
Vocative यामि
yā́mi
याम्यौ / यामी¹
yā́myau / yā́mī¹
याम्यः / यामीः¹
yā́myaḥ / yā́mīḥ¹
Accusative यामीम्
yāmī́m
याम्यौ / यामी¹
yāmyaù / yāmī́¹
यामीः
yāmī́ḥ
Instrumental याम्या
yāmyā́
यामीभ्याम्
yāmī́bhyām
यामीभिः
yāmī́bhiḥ
Dative याम्यै
yāmyaí
यामीभ्याम्
yāmī́bhyām
यामीभ्यः
yāmī́bhyaḥ
Ablative याम्याः / याम्यै²
yāmyā́ḥ / yāmyaí²
यामीभ्याम्
yāmī́bhyām
यामीभ्यः
yāmī́bhyaḥ
Genitive याम्याः / याम्यै²
yāmyā́ḥ / yāmyaí²
याम्योः
yāmyóḥ
यामीनाम्
yāmī́nām
Locative याम्याम्
yāmyā́m
याम्योः
yāmyóḥ
यामीषु
yāmī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of याम (yāmá)
Singular Dual Plural
Nominative यामम्
yāmám
यामे
yāmé
यामानि / यामा¹
yāmā́ni / yāmā́¹
Vocative याम
yā́ma
यामे
yā́me
यामानि / यामा¹
yā́māni / yā́mā¹
Accusative यामम्
yāmám
यामे
yāmé
यामानि / यामा¹
yāmā́ni / yāmā́¹
Instrumental यामेन
yāména
यामाभ्याम्
yāmā́bhyām
यामैः / यामेभिः¹
yāmaíḥ / yāmébhiḥ¹
Dative यामाय
yāmā́ya
यामाभ्याम्
yāmā́bhyām
यामेभ्यः
yāmébhyaḥ
Ablative यामात्
yāmā́t
यामाभ्याम्
yāmā́bhyām
यामेभ्यः
yāmébhyaḥ
Genitive यामस्य
yāmásya
यामयोः
yāmáyoḥ
यामानाम्
yāmā́nām
Locative यामे
yāmé
यामयोः
yāmáyoḥ
यामेषु
yāméṣu
Notes
  • ¹Vedic

References

[edit]